ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [151]  Tena  kho  pana  samayena  chabbaggiyā  bhikkhū bhagavatā ticīvaraṃ
anuññātanti   aññeneva   ticīvarena   gāmaṃ   pavisanti   aññeneva  2-
ticīvarena    ārāme   acchanti   aññeneva   2-   ticīvarena   nahānaṃ
otaranti   .   ye   te   bhikkhū   appicchā   .pe.  te  ujjhāyanti
khīyanti   vipācenti   kathaṃ   hi   nāma   chabbaggiyā   bhikkhū  atirekacīvaraṃ
dhāressantīti. Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ.
     {151.1}  Athakho  bhagavā  etasmiṃ  nidāne  etasmiṃ pakaraṇe dhammiṃ
kathaṃ  katvā  bhikkhū  āmantesi  na  bhikkhave  atirekacīvaraṃ  dhāretabbaṃ  yo
dhāreyya  yathādhammo  kāretabboti  .  tena  kho pana samayena āyasmato
ānandassa   atirekacīvaraṃ   uppannaṃ   hoti   .  āyasmā  ca  ānando
taṃ   cīvaraṃ   āyasmato   sārīputtassa   dātukāmo   hoti  .  āyasmā
@Footnote: 1 Po. Ma. Yu. diguṇaṃ. 2 Ma. Yu. aññena.
Ca   sārīputto   sākete   viharati   .  athakho  āyasmato  ānandassa
etadahosi   bhagavatā   [1]-   paññattaṃ   na  atirekacīvaraṃ  dhāretabbanti
idañca    me    atirekacīvaraṃ    uppannaṃ   ahañcimaṃ   cīvaraṃ   āyasmato
sārīputtassa   dātukāmo   āyasmā   ca   sārīputto  sākete  viharati
kathaṃ   nu   kho   mayā   paṭipajjitabbanti  .  athakho  āyasmā  ānando
bhagavato    etamatthaṃ   ārocesi   .   kīvaciraṃ   panānanda   sārīputto
āgacchissatīti. Navamaṃ vā bhagavā divasaṃ dasamaṃ vāti.
     {151.2}   Athakho   bhagavā   etasmiṃ  nidāne  etasmiṃ  pakaraṇe
dhammiṃ   kathaṃ   katvā   bhikkhū  āmantesi  anujānāmi  bhikkhave  dasāhaparamaṃ
atirekacīvaraṃ  dhāretunti  .  tena  kho  pana  samayena  bhikkhūnaṃ atirekacīvaraṃ
uppannaṃ  hoti  2-  .  athakho  bhikkhūnaṃ  etadahosi kathaṃ nu kho amhehi 3-
atirekacīvare   paṭipajjitabbanti   .   bhagavato   etamatthaṃ  ārocesuṃ .
Anujānāmi bhikkhave atirekacīvaraṃ vikappetunti.



             The Pali Tipitaka in Roman Character Volume 5 page 205-206. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=5&item=151&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=5&item=151&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=5&item=151&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=5&item=151&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=5&i=151              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=4867              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=4867              Contents of The Tipitaka Volume 5 http://84000.org/tipitaka/read/?index_5

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :