ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [152]   Athakho   bhagavā   vesāliyaṃ  yathābhirantaṃ  viharitvā  yena
bārāṇasī    tena    cārikaṃ   pakkāmi   anupubbena   cārikaṃ   caramāno
yena   bārāṇasī   tadavasari   .   tatra  sudaṃ  bhagavā  bārāṇasiyaṃ  viharati
isipatane   migadāye   .  tena  kho  pana  samayena  aññatarassa  bhikkhuno
antaravāsako   chiddo   hoti   .   athakho   tassa  bhikkhuno  etadahosi
bhagavatā     ticīvaraṃ     anuññātaṃ     dviguṇā    saṅghāṭi    ekacciyo
@Footnote: 1 Ma. sikkhāpadaṃ. 2 Yu. atirekacīvaraṃ uppajjati. 3 Yu. ayaṃ pāṭho na hoti.
Uttarāsaṅgo   ekacciyo   antaravāsako   ayañca   me   antaravāsako
chiddo     yannūnāhaṃ     aggaḷaṃ     acchupeyyaṃ     samantato    dupaṭṭaṃ
bhavissati    majjhe    ekacciyanti    .   athakho   so   bhikkhu   aggaḷaṃ
acchupesi    .   addasā   kho   bhagavā   senāsanacārikaṃ   āhiṇḍanto
taṃ    bhikkhuṃ    aggaḷaṃ    acchupentaṃ    disvāna    yena    so   bhikkhu
tenupasaṅkami   upasaṅkamitvā   taṃ   bhikkhuṃ   etadavoca   kiṃ   tvaṃ   bhikkhu
karosīti   .   aggaḷaṃ   bhagavā  acchupemīti  .  sādhu  sādhu  bhikkhu  sādhu
kho tvaṃ bhikkhu aggaḷaṃ acchupesīti.
     {152.1}   Athakho   bhagavā   etasmiṃ  nidāne  etasmiṃ  pakaraṇe
dhammiṃ   kathaṃ   katvā   bhikkhū   āmantesi   anujānāmi  bhikkhave  ahatānaṃ
dussānaṃ    ahatakappānaṃ    dviguṇaṃ    saṅghāṭiṃ    ekacciyaṃ   uttarāsaṅgaṃ
ekacciyaṃ    antaravāsakaṃ    utuddhatānaṃ    dussānaṃ    catugguṇaṃ   saṅghāṭiṃ
dviguṇaṃ    uttarāsaṅgaṃ    dviguṇaṃ    antaravāsakaṃ    paṃsukūle    yāvadatthaṃ
pāpaṇike    ussāho   karaṇīyo   anujānāmi   bhikkhave   aggaḷaṃ   tunnaṃ
ovaṭṭikaṃ kaṇḍusakaṃ daḷhīkammanti.



             The Pali Tipitaka in Roman Character Volume 5 page 206-207. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=5&item=152&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=5&item=152&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=5&item=152&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=5&item=152&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=5&i=152              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=4867              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=4867              Contents of The Tipitaka Volume 5 http://84000.org/tipitaka/read/?index_5

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :