ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [132]  Tena  kho  pana  samayena rājagahakassa seṭṭhissa sattavassiko
sīsābādho   hoti   .   bahū  mahantā  mahantā  disāpāmokkhā  vejjā
āgantvā   tikicchantā   nāsakkhiṃsu   arogaṃ  kātuṃ  bahuṃ  hiraññaṃ  ādāya
agamaṃsu   .   apica  vejjehi  paccakkhāto  hoti  .  ekacce  vejjā
evamāhaṃsu   pañcamaṃ  divasaṃ  seṭṭhī  gahapati  kālaṃ  karissatīti  .  ekacce
vejjā evamāhaṃsu sattamaṃ divasaṃ seṭṭhī gahapati kālaṃ karissatīti.
     {132.1}   Athakho   rājagahakassa  negamassa  etadahosi  ayaṃ  kho
seṭṭhī   gahapati  bahūpakāro  rañño  ceva  negamassa  ca  apica  vejjehi
paccakkhāto   ekacce   vejjā   evamāhaṃsu   pañcamaṃ   divasaṃ   seṭṭhī
gahapati   kālaṃ   karissatīti   ekacce  vejjā  evamāhaṃsu  sattamaṃ  divasaṃ
seṭṭhī  gahapati  kālaṃ  karissatīti  ayaṃ  ca  rañño  jīvako  vejjo  taruṇo
bhadrako   yannūna   mayaṃ   rājānaṃ   jīvakaṃ   vejjaṃ   yāceyyāma  seṭṭhiṃ
@Footnote: 1 Yu. bhūsāpetvā. 2 Po. Ma. upaṭṭhāhi.
Gahapatiṃ   tikicchitunti   .   athakho   rājagahako   negamo   yena  rājā
māgadho    seniyo   bimbisāro   tenupasaṅkami   upasaṅkamitvā   rājānaṃ
māgadhaṃ   seniyaṃ   bimbisāraṃ   etadavoca   ayaṃ   deva   seṭṭhī   gahapati
bahūpakāro   devassa   ceva  negamassa  ca  apica  vejjehi  paccakkhāto
[1]-   Ekacce   vejjā   evamāhaṃsu   pañcamaṃ  divasaṃ  seṭṭhī  gahapati
kālaṃ   karissatīti   ekacce   vejjā  evamāhaṃsu  sattamaṃ  divasaṃ  seṭṭhī
gahapati   kālaṃ   karissatīti   sādhu   devo   jīvakaṃ   vejjaṃ   āṇāpetu
seṭṭhiṃ gahapatiṃ tikicchitunti.
     {132.2}   Athakho   rājā   māgadho  seniyo  bimbisāro  jīvakaṃ
komārabhaccaṃ  āṇāpesi  gaccha  bhaṇe  jīvaka  seṭṭhiṃ  gahapatiṃ  tikicchāhīti.
Evaṃ   devāti   kho  jīvako  komārabhacco  rañño  māgadhassa  seniyassa
bimbisārassa    paṭissuṇitvā    yena    seṭṭhī    gahapati    tenupasaṅkami
upasaṅkamitvā    seṭṭhissa    gahapatissa   vikāraṃ   sallakkhetvā   seṭṭhiṃ
gahapatiṃ  etadavoca  sacāhantaṃ  gahapati  arogaṃ  kareyyaṃ  2-  kiṃ  me assa
deyyadhammoti   .  sabbaṃ  sāpateyyañca  te  ācariya  hotu  ahañca  te
dāsoti   .   sakkhasi  pana  tvaṃ  gahapati  ekena  passena  satta  māse
nipajjitunti   .   sakkomahaṃ   ācariya   ekena   passena  satta  māse
nipajjitunti  .  sakkhasi  pana  tvaṃ  gahapati  dutiyena  passena  satta  māse
nipajjitunti   .   sakkomahaṃ   ācariya   dutiyena   passena  satta  māse
@Footnote: 1 Po. hoti. 2 Yu. arogāpeyyaṃ.
Nipajjitunti   .   sakkhasi  1-  pana  tvaṃ  gahapati  uttāno  satta  māse
nipajjitunti. Sakkomahaṃ ācariya uttāno satta māse nipajjitunti.
     {132.3}   Athakho  jīvako  komārabhacco  seṭṭhiṃ  gahapatiṃ  mañcake
nipajjāpetvā   2-   mañcake  sambandhitvā  sīsacchaviṃ  uppāṭetvā  3-
sibbiniṃ  vināmetvā  dve  pāṇake  nīharitvā  janassa  dassesi passatha 4-
ime   dve  pāṇake  ekaṃ  khuddakaṃ  ekaṃ  mahallakaṃ  ye  te  ācariyā
evamāhaṃsu   pañcamaṃ   divasaṃ   seṭṭhī   gahapati   kālaṃ  karissatīti  tehāyaṃ
mahallako    pāṇako    diṭṭho    pañcamaṃ   divasaṃ   seṭṭhissa   gahapatissa
matthaluṅgaṃ     pariyādayissati     matthaluṅgassa     pariyādānā     seṭṭhī
gahapati   kālaṃ  karissati  sudiṭṭho  tehi  ācariyehi  yepi  te  ācariyā
evamāhaṃsu   sattamaṃ   divasaṃ   seṭṭhī   gahapati   kālaṃ  karissatīti  tehāyaṃ
khuddako    pāṇako    diṭṭho    sattamaṃ    divasaṃ   seṭṭhissa   gahapatissa
matthaluṅgaṃ     pariyādayissati     matthaluṅgassa     pariyādānā     seṭṭhī
gahapati   kālaṃ   karissati   sudiṭṭho   tehipi   5-   ācariyehīti  sibbiniṃ
sampaṭicchādetvā 6- sīsacchaviṃ sibbetvā ālepaṃ adāsi.
     {132.4}    Athakho    seṭṭhī    gahapati   sattāhassa   accayena
jīvakaṃ    komārabhaccaṃ   etadavoca   nāhaṃ   ācariya   sakkomi   ekena
passena    satta   māse   nipajjitunti   .   nanu   me   tvaṃ   gahapati
paṭissuṇi        sakkomahaṃ       ācariya       ekena       passena
@Footnote: 1 Ma. Yu. sakkhissasi. 2 Po. nipātetvā. 3 Yu. upphāletvā. 4 Yu.
@passathayyo. 5 Ma. Yu. pisaddo na dissati. 6 Yu. sampādetvā.
Satta   māse   nipajjitunti   .   saccāhaṃ   ācariya   paṭissuṇiṃ   apāhaṃ
marissāmi  nāhaṃ  sakkomi  ekena  passena  satta  māse  nipajjitunti .
Tenahi tvaṃ gahapati dutiyena passena satta māse nipajjāhīti.
     {132.5}   Athakho   seṭṭhī   gahapati  sattāhassa  accayena  jīvakaṃ
komārabhaccaṃ   etadavoca   nāhaṃ   ācariya   sakkomi   dutiyena  passena
satta   māse  nipajjitunti  .  nanu  me  tvaṃ  gahapati  paṭissuṇi  sakkomahaṃ
ācariya  dutiyena  passena  satta  māse  nipajjitunti  .  saccāhaṃ ācariya
paṭissuṇiṃ    apāhaṃ    marissāmi    nāhaṃ    sakkomi   dutiyena   passena
satta   māse   nipajjitunti   .   tenahi   tvaṃ  gahapati  uttāno  satta
māse nipajjāhīti.
     {132.6}   Athakho   seṭṭhī   gahapati  sattāhassa  accayena  jīvakaṃ
komārabhaccaṃ   etadavoca   nāhaṃ   ācariya   sakkomi   uttāno   satta
māse   nipajjitunti   .   nanu   me   tvaṃ   gahapati  paṭissuṇī  sakkomahaṃ
ācariya   uttāno   satta   māse   nipajjitunti   .  saccāhaṃ  ācariya
paṭissuṇiṃ    apāhaṃ    marissāmi    nāhaṃ    sakkomi    uttāno   satta
māse   nipajjitunti   .   ahañce   taṃ   gahapati  na  vadeyyaṃ  ettakaṃpi
tvaṃ   na   nipajjeyyāsi   apica   paṭikaccevāsi  1-  mayā  ñāto  tīhi
sattāhehi    seṭṭhī    gahapati   arogo   bhavissatīti   uṭṭhehi   gahapati
arogosi   jānāhi   kiṃ   me   deyyadhammoti   .  sabbaṃ  sāpateyyañca
te   ācariya   hotu   ahañca   te   dāsoti   .   alaṃ  gahapati  mā
@Footnote: 1 Yu. paṭigacceva.
Me   tvaṃ   sabbaṃ   sāpateyyaṃ   adāsi   mā   ca  me  dāso  rañño
satasahassaṃ    dehi   mayhaṃ   satasahassanti   .   athakho   seṭṭhī   gahapati
arogo   samāno   rañño   satasahassaṃ   adāsi  jīvakassa  komārabhaccassa
satasahassaṃ.



             The Pali Tipitaka in Roman Character Volume 5 page 178-182. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=5&item=132&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=5&item=132&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=5&item=132&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=5&item=132&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=5&i=132              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=4520              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=4520              Contents of The Tipitaka Volume 5 http://84000.org/tipitaka/read/?index_5

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :