ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [45]   Athakho  uruvelakassapo  jaṭilo  tassā  rattiyā  accayena
yena   bhagavā   tenupasaṅkami   upasaṅkamitvā   bhagavato  kālaṃ  ārocesi
kālo    mahāsamaṇa    niṭṭhitaṃ    bhattanti    .    gaccha   tvaṃ   kassapa
āyāmahanti   .  uruvelakassapaṃ  jaṭilaṃ  uyyojetvā  yāya  jambuyā  1-
jambudīpo    paññāyati    tato   phalaṃ   gahetvā   paṭhamataraṃ   āgantvā
agyāgāre   nisīdi   .   addasā  kho  uruvelakassapo  jaṭilo  bhagavantaṃ
agyāgāre    nisinnaṃ   disvāna   bhagavantaṃ   etadavoca   katamena   tvaṃ
mahāsamaṇa    maggena    āgato    ahaṃ    tayā    paṭhamataraṃ   pakkanto
so   tvaṃ   paṭhamataraṃ   āgantvā   agyāgāre   nisinnoti   .  idhāhaṃ
kassapa    taṃ    uyyojetvā    yāya   jambuyā   jambudīpo   paññāyati
tato    phalaṃ   gahetvā   paṭhamataraṃ   āgantvā   agyāgāre   nisinno
idaṃ    kho   kassapa   jambuphalaṃ   vaṇṇasampannaṃ   gandhasampannaṃ   rasasampannaṃ
sace   ākaṅkhasi   paribhuñjāti   .   alaṃ   mahāsamaṇa   tvaṃyevetaṃ   2-
@Footnote: 1 Yu. jambuyāyaṃ. ito paraṃ īdisameva .   2 Ma. tvaṃyeva taṃ.

--------------------------------------------------------------------------------------------- page56.

Āharasi tvaṃyevetaṃ paribhuñjāti 1- . athakho uruvelakassapassa jaṭilassa etadahosi mahiddhiko kho mahāsamaṇo mahānubhāvo yatra hi nāma maṃ paṭhamataraṃ uyyojetvā yāya jambuyā jambudīpo paññāyati tato phalaṃ gahetvā paṭhamataraṃ āgantvā agyāgāre nisīdissati na tveva ca kho arahā yathā ahanti. {45.1} Athakho bhagavā uruvelakassapassa jaṭilassa bhattaṃ bhuñjitvā tasmiṃyeva vanasaṇḍe vihāsi . athakho uruvelakassapo jaṭilo tassā rattiyā accayena yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavato kālaṃ ārocesi kālo mahāsamaṇa niṭṭhitaṃ bhattanti . gaccha tvaṃ kassapa āyāmahanti uruvelakassapaṃ jaṭilaṃ uyyojetvā yāya jambuyā jambudīpo paññāyati tassā avidūre ambo .pe. tassā avidūre āmalakī .pe. tassā avidūre harītakī .pe. tāvatiṃsaṃ gantvā pāricchattakapupphaṃ gahetvā paṭhamataraṃ āgantvā agyāgāre nisīdi. {45.2} Addasā kho uruvelakassapo jaṭilo bhagavantaṃ agyāgāre nisinnaṃ disvāna bhagavantaṃ etadavoca katamena tvaṃ mahāsamaṇa maggena āgato ahaṃ tayā paṭhamataraṃ pakkanto so tvaṃ paṭhamataraṃ āgantvā agyāgāre nisinnoti . idhāhaṃ kassapa taṃ uyyojetvā tāvatiṃsaṃ gantvā pāricchattakapupphaṃ gahetvā paṭhamataraṃ āgantvā agyāgāre nisinno idaṃ kho kassapa @Footnote: 1 Yu. paribhuñjāhīti.

--------------------------------------------------------------------------------------------- page57.

Pāricchattakapupphaṃ vaṇṇasampannaṃ gandhasampannanti 1- . athakho uruvelakassapassa jaṭilassa etadahosi mahiddhiko kho mahāsamaṇo mahānubhāvo yatra hi nāma maṃ paṭhamataraṃ uyyojetvā tāvatiṃsaṃ gantvā pāricchattakapupphaṃ gahetvā paṭhamataraṃ āgantvā agyāgāre nisīdissati na tveva ca kho arahā yathā ahanti. [46] Tena kho pana samayena te jaṭilā aggī paricaritukāmā na sakkonti kaṭṭhāni phāletuṃ . athakho tesaṃ jaṭilānaṃ etadahosi nissaṃsayaṃ kho mahāsamaṇassa iddhānubhāvo yathā mayaṃ na sakkoma kaṭṭhāni phāletunti . athakho bhagavā uruvelakassapaṃ jaṭilaṃ etadavoca phāliyantu kassapa kaṭṭhānīti . phāliyantu mahāsamaṇāti . sakideva pañca kaṭṭhasatāni phāliyiṃsu . athakho uruvelakassapassa jaṭilassa etadahosi mahiddhiko kho mahāsamaṇo mahānubhāvo yatra hi nāma kaṭṭhānipi phāliyissanti na tveva ca kho arahā yathā ahanti. [47] Tena kho pana samayena te jaṭilā aggī paricaritukāmā na sakkonti aggī ujjaletuṃ 2- . athakho tesaṃ jaṭilānaṃ etadahosi nissaṃsayaṃ kho mahāsamaṇassa iddhānubhāvo yathā mayaṃ na sakkoma @Footnote: 1 Yu. idaṃ kho kassapa pāricchattakapupphaṃ vaṇṇasampannaṃ gandhasampannaṃ sace ākaṅkhasi @gaṇhāti. alaṃ mahāsamaṇa tvaṃyevetaṃ āharasi tvaṃyevetaṃ gaṇhātīti dissati. @2 Sī. jāletuṃ.

--------------------------------------------------------------------------------------------- page58.

Aggī ujjaletunti 1- . athakho bhagavā uruvelakassapaṃ jaṭilaṃ etadavoca ujjaliyantu kassapa aggīti . ujjaliyantu mahāsamaṇāti . sakideva pañca aggisatāni ujjaliṃsu 2- . athakho uruvelakassapassa jaṭilassa etadahosi mahiddhiko kho mahāsamaṇo mahānubhāvo yatra hi nāma aggīpi ujjaliyissanti na tveva ca kho arahā yathā ahanti. [48] Tena kho pana samayena te jaṭilā aggī paricaritvā na sakkonti aggī vijjhāpetuṃ . athakho tesaṃ jaṭilānaṃ etadahosi nissaṃsayaṃ kho mahāsamaṇassa iddhānubhāvo yathā mayaṃ na sakkoma aggī vijjhāpetunti . athakho bhagavā uruvelakassapaṃ jaṭilaṃ etadavoca vijjhāyantu kassapa aggīti . vijjhāyantu mahāsamaṇāti . sakideva pañca aggisatāni vijjhāyiṃsu . athakho uruvelakassapassa jaṭilassa etadahosi mahiddhiko kho mahāsamaṇo mahānubhāvo yatra hi nāma aggīpi vijjhāyissanti na tveva ca kho arahā yathā ahanti. [49] Tena kho pana samayena te jaṭilā sītāsu hemantikāsu rattīsu antaraṭṭhakāsu himapātasamaye najjā nerañjarāyaṃ nimujjantipi 3- ummujjantipi ummujjanimujjampi karonti . athakho bhagavā pañcamattāni mandāmukhisatāni abhinimmini yattha te jaṭilā uttaritvā visibbesuṃ . athakho tesaṃ jaṭilānaṃ etadahosi nissaṃsayaṃ @Footnote: 1 Sī. jāletunti . 2 Ma. ujjaliyiṃsu . 3 Ma. ummujjantipi nimujjantipi @ummujjananimujjanaṃpi.

--------------------------------------------------------------------------------------------- page59.

Kho mahāsamaṇassa iddhānubhāvo yathāyimā 1- mandāmukhiyo nimmitāti . athakho uruvelakassapassa jaṭilassa etadahosi mahiddhiko kho mahāsamaṇo mahānubhāvo yatra hi nāma tāvabahū mandāmukhiyopi 2- abhinimminissati na tveva ca kho arahā yathā ahanti. [50] Tena kho pana samayena mahāakālamegho pāvassi mahāudakavāhako sañjāyi . yasmiṃ padese bhagavā viharati so padeso udakena otthato 3- hoti . athakho bhagavato etadahosi yannūnāhaṃ samantā udakaṃ ussādetvā 4- majjhe reṇuhatāya bhūmiyā caṅkameyyanti . athakho bhagavā samantā udakaṃ ussādetvā majjhe reṇuhatāya bhūmiyā caṅkami . athakho uruvelakassapo jaṭilo mā heva kho mahāsamaṇo udakena vuḷho ahosīti . nāvāya sambahulehi jaṭilehi saddhiṃ yasmiṃ padese bhagavā viharati taṃ padesaṃ agamāsi. {50.1} Addasā kho uruvelakassapo jaṭilo bhagavantaṃ samantā udakaṃ ussādetvā majjhe reṇuhatāya bhūmiyā caṅkamantaṃ disvāna bhagavantaṃ etadavoca idha nu tvaṃ mahāsamaṇāti . āma ahamasmi 5- kassapāti bhagavā vehāsaṃ abbhuggantvā nāvāya paccuṭṭhāsi . Athakho uruvelakassapassa jaṭilassa etadahosi mahiddhiko kho mahāsamaṇo mahānubhāvo yatra hi nāma udakaṃpi nappavāhissati 6- @Footnote: 1 Ma. yathayimā. Yu. yathāhimā . 2 Yu. mahāmandāmukhiyo. @3 Ma. na otthaṭo. Yu. anuotthaṭo. 4 Ma. Yu. ussāretvā. @5 Sī. Ma. Yu. ayamahamasmi . 6 Sī. nappasahissati. Yu. na pavahisusati.

--------------------------------------------------------------------------------------------- page60.

Na tveva ca kho arahā yathā ahanti.


             The Pali Tipitaka in Roman Character Volume 4 page 55-60. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=4&item=45&items=6&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=4&item=45&items=6&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=45&items=6&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=4&item=45&items=6&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=4&i=45              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=552              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=552              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :