ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [44]  Tena  kho  pana  samayena  bhagavato  paṃsukūlaṃ  uppannaṃ hoti.
Athakho  bhagavato  etadahosi  kattha  nu  kho  ahaṃ  paṃsukūlaṃ  dhoveyyanti .
Athakho   sakko   devānamindo   bhagavato  cetasā  cetoparivitakkamaññāya
pāṇinā    pokkharaṇiṃ    khanitvā    bhagavantaṃ   etadavoca   idha   bhante
bhagavā    paṃsukūlaṃ   dhovatūti   .   athakho   bhagavato   etadahosi   kimhi
nu   kho   ahaṃ  paṃsukūlaṃ  parimaddeyyanti  .  athakho  sakko  devānamindo
bhagavato    cetasā    cetoparivitakkamaññāya    mahatiṃ    silaṃ   upanikkhipi
idha bhante bhagavā paṃsukūlaṃ parimaddatūti.
     {44.1}  Athakho  bhagavato  etadahosi  kimhi nu kho ahaṃ ālambitvā
uttareyyanti   .   athakho  kakudhe  adhivatthā  devatā  bhagavato  cetasā
cetoparivitakkamaññāya    sākhaṃ    onāmesi    idha    bhante    bhagavā
ālambitvā   uttaratūti   .  athakho  bhagavato  etadahosi  kimhi  nu  kho
ahaṃ   paṃsukūlaṃ   vissajjeyyanti  .  athakho  sakko  devānamindo  bhagavato
cetasā   cetoparivitakkamaññāya   mahatiṃ   silaṃ   upanikkhipi   idha   bhante
bhagavā paṃsukūlaṃ vissajjetūti.
     Athakho    uruvelakassapo    jaṭilo   tassā   rattiyā   accayena
yena    bhagavā    tenupasaṅkami    upasaṅkamitvā    bhagavantaṃ   etadavoca
@Footnote: 1 Ma. Yu. paribhuñjitvā.

--------------------------------------------------------------------------------------------- page54.

Kālo mahāsamaṇa niṭṭhitaṃ bhattaṃ kiṃ nu kho mahāsamaṇa nāyaṃ pubbe idha pokkharaṇī sāyaṃ idha pokkharaṇī nayimā silā pubbe upanikkhittā kenimā silā upanikkhittā nayimassa kakudhassa pubbe sākhā onatā sāyaṃ sākhā onatāti . idha me kassapa paṃsukūlaṃ uppannaṃ ahosi tassa mayhaṃ kassapa etadahosi kattha nu kho ahaṃ paṃsukūlaṃ dhoveyyanti athakho kassapa sakko devānamindo mama cetasā cetoparivitakkamaññāya pāṇinā pokkharaṇiṃ khanitvā maṃ etadavoca idha bhante bhagavā paṃsukūlaṃ dhovatūti sāyaṃ amanussena pāṇinā khanitā pokkharaṇī tassa mayhaṃ kassapa etadahosi kimhi nu kho ahaṃ paṃsukūlaṃ parimaddeyyanti athakho kassapa sakko devānamindo mama cetasā cetoparivitakkamaññāya mahatiṃ silaṃ upanikkhipi idha bhante bhagavā paṃsukūlaṃ parimaddatūti sāyaṃ amanussena nikkhittā silā tassa mayhaṃ kassapa etadahosi kimhi nu kho ahaṃ ālambitvā uttareyyanti athakho kassapa kakudhe adhivatthā devatā mama cetasā cetoparivitakkamaññāya sākhaṃ onāmesi idha bhante bhagavā ālambitvā uttaratūti svāyaṃ āharahattho kakudho tassa mayhaṃ kassapa etadahosi kimhi nu kho ahaṃ paṃsukūlaṃ vissajjeyyanti athakho kassapa sakko devānamindo mama cetasā cetoparivitakkamaññāya mahatiṃ silaṃ upanikkhipi idha bhante bhagavā paṃsukūlaṃ

--------------------------------------------------------------------------------------------- page55.

Vissajjetūti sāyaṃ amanussena nikkhittā silāti . athakho uruvelakassapassa jaṭilassa etadahosi mahiddhiko kho mahāsamaṇo mahānubhāvo yatra hi nāma sakko devānamindo veyyāvaccaṃ karissati na tveva ca kho arahā yathā ahanti . athakho bhagavā uruvelakassapassa jaṭilassa bhattaṃ bhuñjitvā tasmiṃyeva vanasaṇḍe vihāsi.


             The Pali Tipitaka in Roman Character Volume 4 page 53-55. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=4&item=44&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=4&item=44&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=44&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=4&item=44&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=4&i=44              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=552              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=552              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :