ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [44]  Tena  kho  pana  samayena  bhagavato  paṃsukūlaṃ  uppannaṃ hoti.
Athakho  bhagavato  etadahosi  kattha  nu  kho  ahaṃ  paṃsukūlaṃ  dhoveyyanti .
Athakho   sakko   devānamindo   bhagavato  cetasā  cetoparivitakkamaññāya
pāṇinā    pokkharaṇiṃ    khanitvā    bhagavantaṃ   etadavoca   idha   bhante
bhagavā    paṃsukūlaṃ   dhovatūti   .   athakho   bhagavato   etadahosi   kimhi
nu   kho   ahaṃ  paṃsukūlaṃ  parimaddeyyanti  .  athakho  sakko  devānamindo
bhagavato    cetasā    cetoparivitakkamaññāya    mahatiṃ    silaṃ   upanikkhipi
idha bhante bhagavā paṃsukūlaṃ parimaddatūti.
     {44.1}  Athakho  bhagavato  etadahosi  kimhi nu kho ahaṃ ālambitvā
uttareyyanti   .   athakho  kakudhe  adhivatthā  devatā  bhagavato  cetasā
cetoparivitakkamaññāya    sākhaṃ    onāmesi    idha    bhante    bhagavā
ālambitvā   uttaratūti   .  athakho  bhagavato  etadahosi  kimhi  nu  kho
ahaṃ   paṃsukūlaṃ   vissajjeyyanti  .  athakho  sakko  devānamindo  bhagavato
cetasā   cetoparivitakkamaññāya   mahatiṃ   silaṃ   upanikkhipi   idha   bhante
bhagavā paṃsukūlaṃ vissajjetūti.
     Athakho    uruvelakassapo    jaṭilo   tassā   rattiyā   accayena
yena    bhagavā    tenupasaṅkami    upasaṅkamitvā    bhagavantaṃ   etadavoca
@Footnote: 1 Ma. Yu. paribhuñjitvā.
Kālo    mahāsamaṇa   niṭṭhitaṃ   bhattaṃ   kiṃ   nu   kho   mahāsamaṇa   nāyaṃ
pubbe    idha    pokkharaṇī    sāyaṃ    idha   pokkharaṇī   nayimā   silā
pubbe     upanikkhittā     kenimā    silā    upanikkhittā    nayimassa
kakudhassa   pubbe   sākhā   onatā   sāyaṃ   sākhā  onatāti  .  idha
me    kassapa    paṃsukūlaṃ    uppannaṃ    ahosi    tassa   mayhaṃ   kassapa
etadahosi    kattha    nu    kho   ahaṃ   paṃsukūlaṃ   dhoveyyanti   athakho
kassapa    sakko   devānamindo   mama   cetasā   cetoparivitakkamaññāya
pāṇinā   pokkharaṇiṃ   khanitvā   maṃ   etadavoca   idha   bhante   bhagavā
paṃsukūlaṃ    dhovatūti    sāyaṃ    amanussena   pāṇinā   khanitā   pokkharaṇī
tassa    mayhaṃ    kassapa   etadahosi   kimhi   nu   kho   ahaṃ   paṃsukūlaṃ
parimaddeyyanti   athakho   kassapa   sakko   devānamindo   mama  cetasā
cetoparivitakkamaññāya    mahatiṃ   silaṃ   upanikkhipi   idha   bhante   bhagavā
paṃsukūlaṃ    parimaddatūti    sāyaṃ    amanussena    nikkhittā   silā   tassa
mayhaṃ    kassapa    etadahosi    kimhi    nu   kho   ahaṃ   ālambitvā
uttareyyanti    athakho    kassapa    kakudhe   adhivatthā   devatā   mama
cetasā    cetoparivitakkamaññāya    sākhaṃ    onāmesi    idha   bhante
bhagavā   ālambitvā   uttaratūti   svāyaṃ   āharahattho   kakudho   tassa
mayhaṃ   kassapa   etadahosi   kimhi  nu  kho  ahaṃ  paṃsukūlaṃ  vissajjeyyanti
athakho  kassapa  sakko  devānamindo  mama  cetasā  cetoparivitakkamaññāya
mahatiṃ     silaṃ     upanikkhipi     idha     bhante     bhagavā     paṃsukūlaṃ
Vissajjetūti    sāyaṃ    amanussena    nikkhittā    silāti   .   athakho
uruvelakassapassa    jaṭilassa    etadahosi   mahiddhiko   kho   mahāsamaṇo
mahānubhāvo    yatra   hi   nāma   sakko   devānamindo   veyyāvaccaṃ
karissati   na   tveva  ca  kho  arahā  yathā  ahanti  .  athakho  bhagavā
uruvelakassapassa    jaṭilassa    bhattaṃ    bhuñjitvā   tasmiṃyeva   vanasaṇḍe
vihāsi.



             The Pali Tipitaka in Roman Character Volume 4 page 53-55. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=4&item=44&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=4&item=44&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=44&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=4&item=44&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=4&i=44              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=552              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=552              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :