ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [27]   Athakho   yasassa   kulaputtassa  mātā  pāsādaṃ  abhirūhitvā
yasaṃ    kulaputtaṃ    apassantī    yena    seṭṭhī    gahapati   tenupasaṅkami
upasaṅkamitvā    seṭṭhiṃ    gahapatiṃ    etadavoca   putto   te   gahapati
yaso   na   dissatīti   .   athakho   seṭṭhī  gahapati  catuddisā  assadūte
uyyojetvā   sāmaññeva   yena   isipatanaṃ   migadāyo  tenupasaṅkami .
Addasā    kho    seṭṭhī   gahapati   suvaṇṇapādukānaṃ   nikkhepaṃ   disvāna
taññeva  anugamā  1-  .  addasā  kho  bhagavā  seṭṭhiṃ  gahapatiṃ dūrato va
āgacchantaṃ    .   disvāna   bhagavato   etadahosi   yannūnāhaṃ   tathārūpaṃ
iddhābhisaṅkhāraṃ   abhisaṅkhareyyaṃ   yathā   seṭṭhī   gahapati   idha   nisinno
idha nisinnaṃ yasaṃ kulaputtaṃ na passeyyāti.
     {27.1}  Athakho  bhagavā  tathārūpaṃ  iddhābhisaṅkhāraṃ  abhisaṅkharesi .
Athakho  seṭṭhī  gahapati  yena  bhagavā  tenupasaṅkami  upasaṅkamitvā  bhagavantaṃ
etadavoca  api  2-  bhante  bhagavā yasaṃ kulaputtaṃ passeyyāti 3-. Tenahi
gahapati  nisīda  appeva  nāma  tvaṃ  idha  nisinno  idha nisinnaṃ yasaṃ  kulaputtaṃ
passeyyāsīti   .   athakho  seṭṭhī  gahapati  idheva  kirāhaṃ  nisinno  idha
@Footnote: 1 Po. anupagamma. Ma. Yu. anugamāsi .   2 Rā. apin .   3 Po. passeyyāsīti.
Nisinnaṃ    yasaṃ    kulaputtaṃ    passissāmīti    haṭṭho   udaggo   bhagavantaṃ
abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ  nisinnassa  kho  seṭṭhissa
gahapatissa     bhagavā     anupubbikathaṃ     kathesi    seyyathīdaṃ    dānakathaṃ
sīlakathaṃ   saggakathaṃ   kāmānaṃ   ādīnavaṃ   okāraṃ   saṅkilesaṃ   nekkhamme
ānisaṃsaṃ    pakāsesi    .   yadā   bhagavā   aññāsi   seṭṭhiṃ   gahapatiṃ
kallacittaṃ    muducittaṃ    vinīvaraṇacittaṃ    udaggacittaṃ    pasannacittaṃ    atha
yā   buddhānaṃ   sāmukkaṃsikā   dhammadesanā   taṃ  pakāsesi  dukkhaṃ  samudayaṃ
nirodhaṃ maggaṃ.
     {27.2}   Seyyathāpi   nāma  suddhaṃ  vatthaṃ  apagatakāḷakaṃ  sammadeva
rajanaṃ   paṭiggaṇheyya   evameva   seṭṭhissa   gahapatissa   tasmiṃyevāsane
virajaṃ    vītamalaṃ    dhammacakkhuṃ   udapādi   yaṅkiñci   samudayadhammaṃ   sabbantaṃ
nirodhadhammanti    .   athakho   seṭṭhī   gahapati   diṭṭhadhammo   pattadhammo
viditadhammo       pariyogāḷhadhammo      tiṇṇavicikiccho      vigatakathaṃkatho
vesārajjappatto   aparappaccayo   satthu   sāsane   bhagavantaṃ  etadavoca
abhikkantaṃ   bhante   abhikkantaṃ   bhante   seyyathāpi   bhante   nikkujjitaṃ
vā   ukkujjeyya   paṭicchannaṃ   vā   vivareyya   mūḷhassa   vā   maggaṃ
ācikkheyya    andhakāre   vā   telappajjotaṃ   dhāreyya   cakkhumanto
rūpāni   dakkhantīti  1-  evamevaṃ  2-  bhagavatā  anekapariyāyena  dhammo
pakāsito    esāhaṃ    bhante    bhagavantaṃ    saraṇaṃ   gacchāmi   dhammañca
bhikkhusaṅghañca   upāsakaṃ   maṃ  bhagavā  dhāretu  ajjatagge  pāṇupetaṃ  saraṇaṃ
@Footnote: 1 Sī. Yu. dakkhintīti .    2 evamevāti sabbattha dissati.
Gatanti. So ca loke paṭhamaṃ upāsako ahosi tevāciko.



             The Pali Tipitaka in Roman Character Volume 4 page 31-33. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=4&item=27&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=4&item=27&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=27&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=4&item=27&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=4&i=27              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=396              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=396              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :