ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [61]  Atha  kho  suppavāsā  koliyadhītā  sāmikaṃ  āmantesi  ehi
tvaṃ    ayyaputta    yena    bhagavā   tenupasaṅkama   upasaṅkamitvā   mama
vacanena  bhagavato  pāde  sirasā  vandāhi  suppavāsā  bhante  koliyadhītā
bhagavato   pāde   sirasā   vandatīti  evañca  vadehi  suppavāsā  bhante
koliyadhītā   satta   vassāni   gabbhaṃ   dhāreti  2-  sattāhaṃ  mūḷhagabbhā
sā   etarahi   sukhinī   arogā   arogaṃ   puttaṃ  vijātā  sā  sattāhaṃ
@Footnote: 1 Yu. vijāyati .  2 Yu. dhāresi.
Buddhappamukhaṃ   bhikkhusaṅghaṃ   bhattena   nimanteti   adhivāsetu   kira   bhante
bhagavā  suppavāsāya  koliyadhītāya  satta  bhattāni  saddhiṃ  bhikkhusaṅghenāti.
Paramanti     kho     so    koliyaputto    suppavāsāya    koliyadhītāya
paṭissutvā    yena    bhagavā    tenupasaṅkami    upasaṅkamitvā   bhagavantaṃ
abhivādetvā   ekamantaṃ   nisīdi   .   ekamantaṃ   nisinno   kho   so
koliyaputto    bhagavantaṃ    etadavoca   suppavāsā   bhante   koliyadhītā
bhagavato   pāde   sirasā   vandati   evañca  vadeti  suppavāsā  bhante
koliyadhītā    satta    vassāni   gabbhaṃ   dhāresi   sattāhaṃ   mūḷhagabbhā
sā   etarahi   sukhinī   arogā   arogaṃ   puttaṃ  vijātā  sā  sattāhaṃ
buddhappamukhaṃ   bhikkhusaṅghaṃ   bhattena   nimanteti   adhivāsetu   kira   bhante
bhagavā suppavāsāya koliyadhītāya satta bhattāni saddhiṃ bhikkhusaṅghenāti.



             The Pali Tipitaka in Roman Character Volume 25 page 95-96. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=61&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=61&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=61&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=61&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=61              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=2826              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=2826              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :