ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [140]   Atha   kho   sambahulā   bhikkhū  pubbaṇhasamayaṃ  nivāsetvā
pattacīvaramādāya   sāvatthiṃ   piṇḍāya   pāvisiṃsu   .   sāvatthiyaṃ  piṇḍāya
caritvā   pacchābhattaṃ   piṇḍapātapaṭikkantā   yena   bhagavā  tenupasaṅkamiṃsu
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ  nisīdiṃsu  .  ekamantaṃ
nisinnā   kho   te   bhikkhū  bhagavantaṃ  etadavocuṃ  idha  bhante  sambahulā
nānātitthiyā    samaṇabrāhmaṇā    paribbājakā    sāvatthiyaṃ    paṭivasanti
nānādiṭṭhikā     nānākhantikā    nānārucikā    nānādiṭṭhinissayanissitā
santeke    samaṇabrāhmaṇā   evaṃvādino   evaṃdiṭṭhino   sassato   1-
loko    idameva    saccaṃ    moghamaññanti   .pe.   te   bhaṇḍanajātā
@Footnote: 1 sassato attā ca lokocāti imassa suttassa ādimhi pāṭho dissati.
Kalahajātā    vivādāpannā   aññamaññaṃ   mukhasattīhi   vitudantā   viharanti
ediso dhammo nediso dhammo nediso dhammo ediso dhammoti.
     {140.1}   Aññatitthiyā  bhikkhave  paribbājakā  andhā  acakkhukā
atthaṃ  na  jānanti  anatthaṃ  na  jānanti  dhammaṃ na jānanti adhammaṃ na jānanti
te   atthaṃ   ajānantā   anatthaṃ   ajānantā  dhammaṃ  ajānantā  adhammaṃ
ajānantā     bhaṇḍanajātā     kalahajātā    vivādāpannā    aññamaññaṃ
mukhasattīhi    vitudantā    viharanti   ediso   dhammo   nediso   dhammo
nediso  dhammo  ediso  dhammoti  .  atha  kho  bhagavā etamatthaṃ viditvā
tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
          imesu kira sajjanti          eke samaṇabrāhmaṇā
          antarā ca 1- visīdanti     appatvā va tamogadhanti. Pañcamaṃ.



             The Pali Tipitaka in Roman Character Volume 25 page 187-188. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=140&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=140&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=140&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=140&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=140              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=8264              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=8264              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :