ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
     [327]  56  Tena  kho  pana  samayena āyasmā phagguṇo ābādhiko
hoti   dukkhito   bāḷhagilāno  .  atha  kho  āyasmā  ānando  yena
bhagavā   tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā  ekamantaṃ
nisīdi   ekamantaṃ  nisinno  kho  āyasmā  ānando  bhagavantaṃ  etadavoca
āyasmā   bhante   phagguṇo   ābādhiko   dukkhito  bāḷhagilāno  sādhu
@Footnote: 1 Yu. sabbattha vāresu ānejjappattaṃ.

--------------------------------------------------------------------------------------------- page425.

Bhante bhagavā yenāyasmā phagguṇo tenupasaṅkamatu anukampaṃ upādāyāti . adhivāsesi bhagavā tuṇhībhāvena . atha kho bhagavā sāyaṇhasamayaṃ paṭisallānā vuṭṭhito yenāyasmā phagguṇo tenupasaṅkami addasā kho āyasmā phagguṇo bhagavantaṃ dūratova āgacchantaṃ disvāna mañcake samañcopi 1- atha kho bhagavā āyasmantaṃ phagguṇaṃ etadavoca alaṃ phagguṇa mā tvaṃ mañcake samañcopi santimāni āsanāni parehi paññattāni tatthāhaṃ nisīdissāmīti nisīdi bhagavā paññatte āsane nisajja kho bhagavā āyasmantaṃ phagguṇaṃ etadavoca {327.1} kacci te phagguṇa khamanīyaṃ kacci yāpanīyaṃ kacci [2]- dukkhā vedanā paṭikkamanti no abhikkamanti paṭikkamo sānaṃ paññāyati no abhikkamoti. Na me bhante khamanīyaṃ na yāpanīyaṃ bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti abhikkamo sānaṃ paññāyati no paṭikkamo {327.2} seyyathāpi bhante balavā puriso tiṇhena sikharena muddhani 3- abhimaṭṭheyya evameva kho [3]- bhante adhimattā vātā muddhani 4- ohananti 5- na me bhante khamanīyaṃ na yāpanīyaṃ bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti abhikkamo sānaṃ paññāyati no paṭikkamo seyyathāpi bhante balavā puriso daḷhena varattakkhandhena 6- sīse 7- sīsaveṭhanaṃ dadeyya evameva kho bhante adhimattā sīse sīsavedanā na me bhante khamanīyaṃ na yāpanīyaṃ bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti @Footnote: 1 Po. samañjesi. Ma. samadhosi . 2 Ma. teti dissati . 3 Ma. Yu. meti atthi. @4 Ma. muddhānaṃ . 5 Po. osādanti. Ma. ūhananti. Yu. hananti . 6 Ma. Yu. @varattakkhaṇḍena . 7 Po. Ma. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page426.

Abhikkamo sānaṃ paññāyati no paṭikkamo seyyathāpi bhante dakkho goghātako vā goghātakantevāsī vā tiṇhena govikantanena kucchiṃ parikanteyya evameva kho me bhante adhimattā vātā kucchiṃ parikantanti 1- na me bhante khamanīyaṃ na yāpanīyaṃ bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti abhikkamo sānaṃ paññāyati no paṭikkamo seyyathāpi bhante dve balavanto purisā dubbalataraṃ purisaṃ nānābāhāsu gahetvā aṅgārakāsuyā santāpeyyuṃ 2- samparitāpeyyuṃ 3- evameva kho bhante adhimatto kāyasmiṃ ḍāho na me bhante khamanīyaṃ na yāpanīyaṃ bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti abhikkamo sānaṃ paññāyati no paṭikkamoti . athakho bhagavā āyasmantaṃ phagguṇaṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi atha kho āyasmā phagguṇo acirapakkantassa bhagavato kālamakāsi tamhi cassa samaye maraṇakāle indriyāni vippasīdiṃsu. {327.3} Atha kho āyasmā ānando yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisīnno kho āyasmā ānando bhagavantaṃ etadavoca āyasmā bhante phagguṇo acirapakkantassa bhagavato kālamakāsi tamhi cassa samaye maraṇakāle indriyāni vippasīdiṃsūti . kiṃ hānanda phagguṇassa bhikkhuno indriyāni na vippasīdissanti phagguṇassa ānanda bhikkhuno pañcahi @Footnote: 1 Po. parikantenti . 2 Po. santāpesuṃ. @3 Po. samparitāpesuṃ. Yu. paritāpeyyu.

--------------------------------------------------------------------------------------------- page427.

Orambhāgiyehi saññojanehi cittaṃ avimuttaṃ ahosi tassa taṃ dhammadesanaṃ sutvā pañcahi orambhāgiyehi saññojanehi cittaṃ vimuttaṃ {327.4} chayime ānanda ānisaṃsā kālena dhammasavane kālena atthupaparikkhāya katame cha idhānanda bhikkhuno pañcahi orambhāgiyehi saññojanehi cittaṃ avimuttaṃ hoti so tamhi samaye maraṇakāle labhati tathāgataṃ dassanāya tassa tathāgato dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti tassa taṃ dhammadesanaṃ sutvā pañcahi orambhāgiyehi saññojanehi cittaṃ vimuccati ayaṃ ānanda paṭhamo ānisaṃso kālena dhammasavane. {327.5} Puna caparaṃ ānanda bhikkhuno pañcahi orambhāgiyehi saññojanehi cittaṃ avimuttaṃ hoti so tamhi samaye maraṇakāle naheva kho labhati tathāgataṃ dassanāya api ca kho tathāgatasāvakaṃ labhati dassanāya tassa tathāgatasāvako dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti tassa taṃ dhammadesanaṃ sutvā pañcahi orambhāgiyehi saññojanehi cittaṃ vimuccati ayaṃ ānanda dutiyo ānisaṃso kālena dhammasavane. {327.6} Puna caparaṃ ānanda bhikkhuno pañcahi orambhāgiyehi saññojanehi cittaṃ avimuttaṃ hoti so tamhi samaye maraṇakāle naheva kho labhati tathāgataṃ dassanāya napi tathāgatasāvakaṃ labhati dassanāya api ca kho yathāsutaṃ yathāpariyattaṃ dhammaṃ cetasā

--------------------------------------------------------------------------------------------- page428.

Anuvitakketi anuvicāreti manasānupekkhati tassa yathāsutaṃ yathāpariyattaṃ dhammaṃ cetasā anuvitakkayato anuvicārayato manasānupekkhato pañcahi orambhāgiyehi saññojanehi cittaṃ vimuccati ayaṃ ānanda tatiyo ānisaṃso kālena atthupaparikkhāya. {327.7} Idhānanda bhikkhuno pañcahi orambhāgiyehi saññojanehi cittaṃ vimuttaṃ hoti anuttare ca kho upadhisaṅkhaye cittaṃ avimuttaṃ hoti so tamhi samaye maraṇakāle labhati tathāgataṃ dassanāya tassa tathāgato dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ .pe. brahmacariyaṃ pakāseti tassa taṃ dhammadesanaṃ sutvā anuttare upadhisaṅkhaye cittaṃ vimuccati ayaṃ ānanda catuttho ānisaṃso kālena dhammasavane. {327.8} Puna caparaṃ ānanda bhikkhuno pañcahi orambhāgiyehi saññojanehi cittaṃ vimuttaṃ hoti anuttare ca kho upadhisaṅkhaye cittaṃ avimuttaṃ hoti so tamhi samaye maraṇakāle naheva kho labhati tathāgataṃ dassanāya api ca kho tathāgatasāvakaṃ labhati dassanāya tassa tathāgatasāvako dhammaṃ deseti ādikalyāṇaṃ .pe. parisuddhaṃ brahmacariyaṃ pakāseti tassa taṃ dhammadesanaṃ sutvā anuttare upadhisaṅkhaye cittaṃ vimuccati ayaṃ ānanda pañcamo ānisaṃso kālena dhammasavane. {327.9} Puna caparaṃ ānanda bhikkhuno pañcahi orambhāgiyehi saññojanehi cittaṃ vimuttaṃ hoti anuttare ca kho upadhisaṅkhaye cittaṃ avimuttaṃ hoti so tamhi samaye maraṇakāle naheva kho labhati tathāgataṃ dassanāya napi tathāgatasāvakaṃ labhati dassanāya api ca

--------------------------------------------------------------------------------------------- page429.

Kho yathāsutaṃ yathāpariyattaṃ dhammaṃ cetasā anuvitakketi anuvicāreti manasānupekkhati tassa yathāsutaṃ yathāpariyattaṃ dhammaṃ cetasā anuvitakkayato anuvicārayato manasānupekkhato anuttare upadhisaṅkhaye cittaṃ vimuccati ayaṃ ānanda chaṭṭho ānisaṃso kālena atthupaparikkhāya . ime kho ānanda cha ānisaṃsā kālena dhammasavane kālena atthupaparikkhāyāti.


             The Pali Tipitaka in Roman Character Volume 22 page 424-429. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=22&item=327&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=22&item=327&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=22&item=327&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=22&item=327&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=22&i=327              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=3124              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=3124              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :