ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
     [674]  Tena  kho  pana  samayena  chabbaggiyā bhikkhū jānaṃ tathānāsitaṃ
kaṇḍakaṃ     samaṇuddesaṃ    upalāpentipi    upaṭṭhāpentipi    sambhuñjantipi
sahāpi  seyyaṃ  kappenti  .  ye te bhikkhū appicchā .pe. Te ujjhāyanti
khīyanti   vipācenti   kathaṃ  hi  nāma  chabbaggiyā  bhikkhū  jānaṃ  tathānāsitaṃ
kaṇḍakaṃ       samaṇuddesaṃ       upalāpessantipi       upaṭṭhāpessantipi
sambhuñjissantipi    sahāpi   seyyaṃ   kappessantīti   .pe.   saccaṃ   kira
tumhe   bhikkhave   jānaṃ   tathānāsitaṃ   kaṇḍakaṃ  samaṇuddesaṃ  upalāpethāpi
upaṭṭhāpethāpi  sambhuñjathāpi  sahāpi  seyyaṃ  kappethāti. Saccaṃ bhagavāti.
Vigarahi  buddho  bhagavā kathaṃ hi nāma tumhe moghapurisā jānaṃ tathānāsitaṃ kaṇḍakaṃ
samaṇuddesaṃ  upalāpessathāpi  upaṭṭhāpessathāpi sambhuñjissathāpi sahāpi seyyaṃ
@Footnote: 1 pireti para amāmakāti tabbaṇṇanā.
Kappessatha   netaṃ   moghapurisā   appasannānaṃ   vā  pasādāya  pasannānaṃ
vā   bhiyyobhāvāya   .pe.   evañca   pana   bhikkhave   imaṃ  sikkhāpadaṃ
uddiseyyātha
     {674.1}  samaṇuddesopi  ce  evaṃ  vadeyya  tathāhaṃ bhagavatā dhammaṃ
desitaṃ   ājānāmi   yathā  yeme  antarāyikā  dhammā  vuttā  bhagavatā
te   paṭisevato   nālaṃ   antarāyāyāti   .  so  samaṇuddeso  bhikkhūhi
evamassa   vacanīyo  mā  āvuso  samaṇuddesa  evaṃ  avaca  mā  bhagavantaṃ
abbhācikkhi   na   hi   sādhu   bhagavato  abbhakkhānaṃ  na  hi  bhagavā  evaṃ
vadeyya   anekapariyāyena   āvuso   samaṇuddesa   antarāyikā   dhammā
vuttā   bhagavatā   alañca   pana   te   paṭisevato   antarāyāyāti .
Evañca   so   samaṇuddeso   bhikkhūhi   vuccamāno   tatheva  paggaṇheyya
so   samaṇuddeso   bhikkhūhi  evamassa  vacanīyo  ajjatagge  te  āvuso
samaṇuddesa   na   ceva   so   bhagavā   satthā  apadisitabbo  yampicaññe
samaṇuddesā   labhanti   bhikkhūhi   saddhiṃ   dvirattatirattaṃ   sahaseyyaṃ   sāpi
te   natthi  cara  pire  vinassāti  .  yo  pana  bhikkhu  jānaṃ  tathānāsitaṃ
samaṇuddesaṃ   upalāpeyya   vā   upaṭṭhāpeyya   vā   sambhuñjeyya  vā
saha vā seyyaṃ kappeyya pācittiyanti.



             The Pali Tipitaka in Roman Character Volume 2 page 444-445. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=674&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=674&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=674&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=674&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=674              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=9838              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=9838              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :