ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
                       Dasamasikkhāpadaṃ
     [673]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .  tena  kho  pana  samayena  kaṇḍakassa  1-
nāma    samaṇuddesassa    evarūpaṃ    pāpakaṃ   diṭṭhigataṃ   uppannaṃ   hoti
tathāhaṃ   bhagavatā   dhammaṃ   desitaṃ  ājānāmi  yathā  yeme  antarāyikā
dhammā   vuttā   bhagavatā   te   paṭisevato   nālaṃ  antarāyāyāti .
Assosuṃ   kho   sambahulā   bhikkhū   kaṇḍakassa   nāma  kira  samaṇuddesassa
evarūpaṃ   pāpakaṃ   diṭṭhigataṃ   uppannaṃ   tathāhaṃ   bhagavatā   dhammaṃ  desitaṃ
ājānāmi   yathā   yeme   antarāyikā   dhammā  vuttā  bhagavatā  te
paṭisevato nālaṃ antarāyāyāti.
     {673.1}  Athakho  te bhikkhū yena kaṇḍako samaṇuddeso tenupasaṅkamiṃsu
upasaṅkamitvā   kaṇḍakaṃ   samaṇuddesaṃ  etadavocuṃ  saccaṃ  kira  te  āvuso
kaṇḍaka   evarūpaṃ   pāpakaṃ   diṭṭhigataṃ   uppannaṃ   tathāhaṃ   bhagavatā  dhammaṃ
desitaṃ   ājānāmi   yathā  yeme  antarāyikā  dhammā  vuttā  bhagavatā
te  paṭisevato  nālaṃ  antarāyāyāti  .  evaṃ  byā  kho  ahaṃ  bhante
bhagavatā   dhammaṃ   desitaṃ   ājānāmi  yathā  yeme  antarāyikā  dhammā
vuttā bhagavatā te paṭisevato nālaṃ antarāyāyāti.
     {673.2}   Mā   āvuso   kaṇḍaka   evaṃ   avaca  mā  bhagavantaṃ
abbhācikkhi       na       hi      sādhu      bhagavato     abbhakkhānaṃ
na   hi   bhagavā   evaṃ   vadeyya   anekapariyāyena   āvuso   kaṇḍaka
@Footnote: 1 Ma. kaṇṭakassa. evamuparipi.
Antarāyikā   dhammā   vuttā   bhagavatā   alañca   pana  te  paṭisevato
antarāyāya    appassādā    kāmā    vuttā    bhagavatā    bahudukkhā
bahūpāyāsā    ādīnavo    ettha    bhiyyo    aṭṭhikaṅkalūpamā   kāmā
vuttā   bhagavatā   .pe.   maṃsapesūpamā  kāmā  vuttā  bhagavatā  .pe.
Tiṇukkūpamā    kāmā    vuttā    bhagavatā    .pe.    aṅgārakāsūpamā
kāmā   vuttā   bhagavatā   .pe.   supinakūpamā  kāmā  vuttā  bhagavatā
.pe.   yācitakūpamā   kāmā   vuttā   bhagavatā   .pe.   rukkhaphalūpamā
kāmā   vuttā   bhagavatā   .pe.   asisūnūpamā  kāmā  vuttā  bhagavatā
.pe.   sattisūlūpamā   kāmā   vuttā   bhagavatā   .pe.   sappasirūpamā
kāmā   vuttā   bhagavatā   bahudukkhā   bahūpāyāsā   ādīnavo   ettha
bhiyyoti  .  evaṃpi  kho  kaṇḍako  samaṇuddeso  tehi  bhikkhūhi  vuccamāno
tatheva   taṃ   pāpakaṃ   diṭṭhigataṃ   thāmasā  parāmāsā  abhinivissa  voharati
evaṃ   byā  kho  ahaṃ  bhante  bhagavatā  dhammaṃ  desitaṃ  ājānāmi  yathā
yeme   antarāyikā   dhammā   vuttā   bhagavatā  te  paṭisevato  nālaṃ
antarāyāyāti.
     {673.3}  Yato  [1]-  kho  te bhikkhū nāsakkhiṃsu kaṇḍakaṃ samaṇuddesaṃ
etasmā pāpakā diṭṭhigatā vivecetuṃ athakho te bhikkhū yena bhagavā tenupasaṅkamiṃsu
upasaṅkamitvā  bhagavato  etamatthaṃ  ārocesuṃ  .  athakho  bhagavā  etasmiṃ
nidāne  etasmiṃ  pakaraṇe  bhikkhusaṅghaṃ  sannipātāpetvā  kaṇḍakaṃ samaṇuddesaṃ
paṭipucchi  saccaṃ  kira  te  kaṇḍaka  evarūpaṃ  pāpakaṃ  diṭṭhigataṃ uppannaṃ tathāhaṃ
@Footnote: 1 Ma. ca.
Bhagavatā   dhammaṃ   desitaṃ   ājānāmi  yathā  yeme  antarāyikā  dhammā
vuttā   bhagavatā  te  paṭisevato  nālaṃ  antarāyāyāti  .  evaṃ  byā
kho   ahaṃ   bhante   bhagavatā   dhammaṃ   desitaṃ  ājānāmi  yathā  yeme
antarāyikā    dhammā    vuttā    bhagavatā    te   paṭisevato   nālaṃ
antarāyāyāti.
     {673.4}  Kassa  nu  kho  nāma  tvaṃ  moghapurisa  mayā  evaṃ dhammaṃ
desitaṃ   ājānāsi   nanu  mayā  moghapurisa  anekapariyāyena  antarāyikā
dhammā   vuttā   alañca  pana  te  paṭisevato  antarāyāya  appassādā
kāmā   vuttā   mayā  bahudukkhā  bahūpāyāsā  ādīnavo  ettha  bhiyyo
aṭṭhikaṅkalūpamā  kāmā  vuttā  mayā  .pe.  maṃsapesūpamā  kāmā  vuttā
mayā   .pe.  tiṇukkūpamā  kāmā  vuttā  mayā  .pe.  aṅgārakāsūpamā
kāmā   vuttā   mayā  .pe.  supinakūpamā  kāmā  vuttā  mayā  .pe.
Yācitakūpamā   kāmā   vuttā  mayā  .pe.  rukkhaphalūpamā  kāmā  vuttā
mayā   .pe.   asisūnūpamā   kāmā   vuttā  mayā  .pe.  sattisūlūpamā
kāmā  vuttā  mayā  .pe.  sappasirūpamā  kāmā  vuttā  mayā bahudukkhā
bahūpāyāsā  ādīnavo  ettha  bhiyyo  atha  ca  pana tvaṃ moghapurisa attanā
duggahitena   diṭṭhigatena   amhe   ceva   abbhācikkhasi  attānañca  khanasi
bahuñca  apuññaṃ  pasavasi  taṃ  hi  te  moghapurisa  bhavissati  dīgharattaṃ  ahitāya
dukkhāya   netaṃ   moghapurisa   appasannānaṃ  vā  pasādāya  pasannānaṃ  vā
bhiyyobhāvāya        athakhvetaṃ       moghapurisa       appasannānañceva
Appasādāya      pasannānañca     ekaccānaṃ     aññathattāyāti    .
Vigarahitvā   dhammiṃ   kathaṃ   katvā   bhikkhū   āmantesi   tenahi  bhikkhave
saṅgho    kaṇḍakaṃ    samaṇuddesaṃ    nāsetu    evañca    pana   bhikkhave
nāsetabbo   ajjatagge   te   āvuso  kaṇḍaka  na  ceva  so  bhagavā
satthā    apadisitabbo    yampicaññe    samaṇuddesā    labhanti    bhikkhūhi
saddhiṃ  dvirattatirattaṃ  sahaseyyaṃ  sāpi  te  natthi cara pire 1- vinassāti.
Athakho saṅgho kaṇḍakaṃ samaṇuddesaṃ nāsesi.



             The Pali Tipitaka in Roman Character Volume 2 page 441-444. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=673&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=673&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=673&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=673&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=673              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=9838              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=9838              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :