ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
     [669]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena  chabbaggiyā
bhikkhū    jānaṃ   tathāvādinā   ariṭṭhena   bhikkhunā   akaṭānudhammena   taṃ
diṭṭhiṃ    appaṭinissaṭṭhena    saddhiṃ    sambhuñjantipi    saṃvasantipi    sahāpi
seyyaṃ  kappenti  .  ye  te  bhikkhū  appicchā  .pe.  te  ujjhāyanti
khīyanti   vipācenti  kathaṃ  hi  nāma  chabbaggiyā  bhikkhū  jānaṃ  tathāvādinā
ariṭṭhena   bhikkhunā   akaṭānudhammena   taṃ   diṭṭhiṃ  appaṭinissaṭṭhena  saddhiṃ
sambhuñjissantipi    saṃvasissantipi   sahāpi   seyyaṃ   kappessantīti   .pe.
Saccaṃ   kira   tumhe   bhikkhave   jānaṃ   tathāvādinā  ariṭṭhena  bhikkhunā
akaṭānudhammena    taṃ    diṭṭhiṃ    appaṭinissaṭṭhena    saddhiṃ   sambhuñjathāpi
saṃvasathāpi   sahāpi   seyyaṃ   kappethāti   .  saccaṃ  bhagavāti  .  vigarahi
buddho   bhagavā   kathaṃ   hi  nāma  tumhe  moghapurisā  jānaṃ  tathāvādinā
ariṭṭhena   bhikkhunā   akaṭānudhammena   taṃ   diṭṭhiṃ  appaṭinissaṭṭhena  saddhiṃ
sambhuñjissathāpi    saṃvasissathāpi    sahāpi    seyyaṃ    kappessatha   netaṃ
moghapurisā   appasannānaṃ   vā   pasādāya  pasannānaṃ  vā  bhiyyobhāvāya
.pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {669.1}  yo pana bhikkhu jānaṃ tathāvādinā bhikkhunā akaṭānudhammena taṃ
diṭṭhiṃ  appaṭinissaṭṭhena  saddhiṃ  sambhuñjeyya  vā  saṃvaseyya  vā  saha  vā

--------------------------------------------------------------------------------------------- page439.

Seyyaṃ kappeyya pācittiyanti. [670] Yo panāti yo yādiso .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ atthe adhippeto bhikkhūti . jānāti nāma sāmaṃ vā jānāti aññe vā tassa ārocenti so vā āroceti . tathāvādināti tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyāti evaṃvādinā . Akaṭānudhammo nāma ukkhitto anosārito . taṃ diṭṭhiṃ appaṭinissaṭṭhena saddhinti etaṃ diṭṭhiṃ appaṭinissaṭṭhena saddhiṃ . Sambhuñjeyya vāti sambhogo nāma dve sambhogā āmisasambhogo ca dhammasambhogo ca . āmisasambhogo nāma āmisaṃ deti vā paṭiggaṇhāti vā āpatti pācittiyassa . dhammasambhogo nāma uddisati vā uddisāpeti vā . padena uddisati vā uddisāpeti vā pade pade āpatti pācittiyassa . akkharāya uddisati vā uddasāpeti vā akkharakkharāya āpatti pācittiyassa . saṃvaseyya vāti ukkhittakena saddhiṃ uposathaṃ vā pavāraṇaṃ vā saṅghakammaṃ vā karoti āpatti pācittiyassa . saha vā seyyaṃ kappeyyāti ekacchanne ukkhittake nipanne bhikkhu nipajjati āpatti pācittiyassa . bhikkhu nipanne ukkhittako nipajjati āpatti pācittiyassa . ubho vā nipajjanti āpatti pācittiyassa . uṭṭhahitvā punappunaṃ nipajjati āpatti pācittiyassa.

--------------------------------------------------------------------------------------------- page440.

[671] Ukkhittake ukkhittakasaññī sambhuñjati vā saṃvasati vā saha vā seyyaṃ kappeti āpatti pācittiyassa . ukkhittake vematiko sambhuñjati vā saṃvasati vā saha vā seyyaṃ kappeti āpatti dukkaṭassa. Ukkhittake anukkhittakasaññī sambhuñjati vā saṃvasati vā saha vā seyyaṃ kappeti anāpatti . anukkhittake ukkhittakasaññī āpatti dukkaṭassa . anukkhittake vematiko āpatti dukkaṭassa . anukkhittake anukkhittakasaññī anāpatti. [672] Anāpatti anukkhittoti jānāti ukkhitto osāritoti jānāti ukkhitto 1- taṃ diṭṭhiṃ paṭinissaṭṭhoti jānāti ummattakassa ādikammikassāti. Navamasikkhāpadaṃ niṭṭhitaṃ. ------- @Footnote: 1 Ma. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page441.

Dasamasikkhāpadaṃ


             The Pali Tipitaka in Roman Character Volume 2 page 438-441. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=669&items=4&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=669&items=4&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=669&items=4&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=669&items=4&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=669              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=9826              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=9826              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :