ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
     [673]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .  tena  kho  pana  samayena  kaṇḍakassa  1-
nāma    samaṇuddesassa    evarūpaṃ    pāpakaṃ   diṭṭhigataṃ   uppannaṃ   hoti
tathāhaṃ   bhagavatā   dhammaṃ   desitaṃ  ājānāmi  yathā  yeme  antarāyikā
dhammā   vuttā   bhagavatā   te   paṭisevato   nālaṃ  antarāyāyāti .
Assosuṃ   kho   sambahulā   bhikkhū   kaṇḍakassa   nāma  kira  samaṇuddesassa
evarūpaṃ   pāpakaṃ   diṭṭhigataṃ   uppannaṃ   tathāhaṃ   bhagavatā   dhammaṃ  desitaṃ
ājānāmi   yathā   yeme   antarāyikā   dhammā  vuttā  bhagavatā  te
paṭisevato nālaṃ antarāyāyāti.
     {673.1}  Athakho  te bhikkhū yena kaṇḍako samaṇuddeso tenupasaṅkamiṃsu
upasaṅkamitvā   kaṇḍakaṃ   samaṇuddesaṃ  etadavocuṃ  saccaṃ  kira  te  āvuso
kaṇḍaka   evarūpaṃ   pāpakaṃ   diṭṭhigataṃ   uppannaṃ   tathāhaṃ   bhagavatā  dhammaṃ
desitaṃ   ājānāmi   yathā  yeme  antarāyikā  dhammā  vuttā  bhagavatā
te  paṭisevato  nālaṃ  antarāyāyāti  .  evaṃ  byā  kho  ahaṃ  bhante
bhagavatā   dhammaṃ   desitaṃ   ājānāmi  yathā  yeme  antarāyikā  dhammā
vuttā bhagavatā te paṭisevato nālaṃ antarāyāyāti.
     {673.2}   Mā   āvuso   kaṇḍaka   evaṃ   avaca  mā  bhagavantaṃ
abbhācikkhi       na       hi      sādhu      bhagavato     abbhakkhānaṃ
na   hi   bhagavā   evaṃ   vadeyya   anekapariyāyena   āvuso   kaṇḍaka
@Footnote: 1 Ma. kaṇṭakassa. evamuparipi.

--------------------------------------------------------------------------------------------- page442.

Antarāyikā dhammā vuttā bhagavatā alañca pana te paṭisevato antarāyāya appassādā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo aṭṭhikaṅkalūpamā kāmā vuttā bhagavatā .pe. maṃsapesūpamā kāmā vuttā bhagavatā .pe. Tiṇukkūpamā kāmā vuttā bhagavatā .pe. aṅgārakāsūpamā kāmā vuttā bhagavatā .pe. supinakūpamā kāmā vuttā bhagavatā .pe. yācitakūpamā kāmā vuttā bhagavatā .pe. rukkhaphalūpamā kāmā vuttā bhagavatā .pe. asisūnūpamā kāmā vuttā bhagavatā .pe. sattisūlūpamā kāmā vuttā bhagavatā .pe. sappasirūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyoti . evaṃpi kho kaṇḍako samaṇuddeso tehi bhikkhūhi vuccamāno tatheva taṃ pāpakaṃ diṭṭhigataṃ thāmasā parāmāsā abhinivissa voharati evaṃ byā kho ahaṃ bhante bhagavatā dhammaṃ desitaṃ ājānāmi yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyāti. {673.3} Yato [1]- kho te bhikkhū nāsakkhiṃsu kaṇḍakaṃ samaṇuddesaṃ etasmā pāpakā diṭṭhigatā vivecetuṃ athakho te bhikkhū yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavato etamatthaṃ ārocesuṃ . athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā kaṇḍakaṃ samaṇuddesaṃ paṭipucchi saccaṃ kira te kaṇḍaka evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ tathāhaṃ @Footnote: 1 Ma. ca.

--------------------------------------------------------------------------------------------- page443.

Bhagavatā dhammaṃ desitaṃ ājānāmi yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyāti . evaṃ byā kho ahaṃ bhante bhagavatā dhammaṃ desitaṃ ājānāmi yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyāti. {673.4} Kassa nu kho nāma tvaṃ moghapurisa mayā evaṃ dhammaṃ desitaṃ ājānāsi nanu mayā moghapurisa anekapariyāyena antarāyikā dhammā vuttā alañca pana te paṭisevato antarāyāya appassādā kāmā vuttā mayā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo aṭṭhikaṅkalūpamā kāmā vuttā mayā .pe. maṃsapesūpamā kāmā vuttā mayā .pe. tiṇukkūpamā kāmā vuttā mayā .pe. aṅgārakāsūpamā kāmā vuttā mayā .pe. supinakūpamā kāmā vuttā mayā .pe. Yācitakūpamā kāmā vuttā mayā .pe. rukkhaphalūpamā kāmā vuttā mayā .pe. asisūnūpamā kāmā vuttā mayā .pe. sattisūlūpamā kāmā vuttā mayā .pe. sappasirūpamā kāmā vuttā mayā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo atha ca pana tvaṃ moghapurisa attanā duggahitena diṭṭhigatena amhe ceva abbhācikkhasi attānañca khanasi bahuñca apuññaṃ pasavasi taṃ hi te moghapurisa bhavissati dīgharattaṃ ahitāya dukkhāya netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa appasannānañceva

--------------------------------------------------------------------------------------------- page444.

Appasādāya pasannānañca ekaccānaṃ aññathattāyāti . Vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi tenahi bhikkhave saṅgho kaṇḍakaṃ samaṇuddesaṃ nāsetu evañca pana bhikkhave nāsetabbo ajjatagge te āvuso kaṇḍaka na ceva so bhagavā satthā apadisitabbo yampicaññe samaṇuddesā labhanti bhikkhūhi saddhiṃ dvirattatirattaṃ sahaseyyaṃ sāpi te natthi cara pire 1- vinassāti. Athakho saṅgho kaṇḍakaṃ samaṇuddesaṃ nāsesi.


             The Pali Tipitaka in Roman Character Volume 2 page 441-444. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=673&items=1&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=673&items=1&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=673&items=1&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=673&items=1&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=673              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=9838              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=9838              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :