ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
                 Bhūtagāmavaggassa paṭhamasikkhāpadaṃ
     [354]  Tena  samayena  buddho  bhagavā  āḷaviyaṃ  viharati aggāḷave
cetiye  .  tena  kho  pana  samayena  āḷavikā  bhikkhū  navakammaṃ karontā
rukkhaṃ   chindantipi   chedāpentipi   .  aññataropi  āḷaviko  bhikkhu  rukkhaṃ
chindati   .   tasmiṃ   rukkhe   adhivatthā   devatā  taṃ  bhikkhuṃ  etadavoca
mā  bhante  attano  bhavanaṃ  kattukāmo  mayhaṃ  bhavanaṃ  chindāti  1-. So
bhikkhu   anādiyanto   chindiyeva   tassā   ca  devatāya  dārakassa  bāhuṃ
ākoṭesi  .  athakho  tassā  devatāya  etadahosi  yannūnāhaṃ  imaṃ bhikkhuṃ
idheva  jīvitā  voropeyyanti  .  athakho  tassā  devatāya etadahosi na
kho   panetaṃ  2-  paṭirūpaṃ  yāhaṃ  imaṃ  bhikkhuṃ  idheva  jīvitā  voropeyyaṃ
yannūnāhaṃ bhagavato etamatthaṃ āroceyyanti.
     {354.1}  Athakho sā devatā yena bhagavā tenupasaṅkami upasaṅkamitvā
bhagavato  etamatthaṃ ārocesi. Sādhu sādhu devate sādhu kho tvaṃ devate taṃ
bhikkhuṃ  na jīvitā voropesi sacajja tvaṃ devate taṃ bhikkhuṃ jīvitā voropeyyāsi
bahuṃ  ca  tvaṃ  devate  apuññaṃ  pasaveyyāsi  gaccha  tvaṃ  devate  amukasmiṃ
okāse   rukkho   vivitto   tasmiṃ  upagacchāti  .  manussā  ujjhāyanti
khīyanti    vipācenti    kathaṃ   hi   nāma   samaṇā   sakyaputtiyā   rukkhaṃ
chindissantipi chedāpessantipi
@Footnote: 1 Ma. Yu. chindīti .  2 Ma. Yu. metaṃ.
Ekindriyaṃ   samaṇā   sakyaputtiyā   jīvaṃ   viheṭhentīti  .  assosuṃ  kho
bhikkhū   tesaṃ   manussānaṃ   ujjhāyantānaṃ   khīyantānaṃ   vipācentānaṃ  .
Ye   te   bhikkhū  appicchā  .pe.  te  ujjhāyanti  khīyanti  vipācenti
kathaṃ hi nāma āḷavikā bhikkhū rukkhaṃ chindissantipi chedāpessantipīti.
     {354.2}  Athakho  te  bhikkhū  bhagavato  etamatthaṃ ārocesuṃ .pe.
Saccaṃ   kira   tumhe   bhikkhave   rukkhaṃ  chindathapi  chedāpethapīti  .  saccaṃ
bhagavāti   .   vigarahi  buddho  bhagavā  kathaṃ  hi  nāma  tumhe  moghapurisā
rukkhaṃ    chindissathapi    chedāpessathapi    jīvasaññino    hi    moghapurisā
manussā    rukkhasmiṃ   netaṃ   moghapurisā   appasannānaṃ   vā   pasādāya
pasannānaṃ   vā   bhiyyobhāvāya   .pe.   evañca   pana   bhikkhave  imaṃ
sikkhāpadaṃ uddiseyyātha
     {354.3} bhūtagāmapātabyatāya pācittiyanti.



             The Pali Tipitaka in Roman Character Volume 2 page 232-233. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=354&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=354&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=354&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=354&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=354              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=6624              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=6624              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :