ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
     [109]   Evaṃ   vutte   aññataro   bhikkhu   bhagavantaṃ   etadavoca
yathākathaṃ  pana  bhante  no  cassaṃ  no  ca  me  siyā  na  bhavissati na me
bhavissatīti   evaṃ   vimuccamāno   5-   bhikkhu   chindeyya  orambhāgiyāni
saññojanānīti   .   idha   bhikkhu  assutavā  puthujjano  ariyānaṃ  adassāvī
.pe.   sappurisadhamme   avinīto   rūpaṃ   attato   samanupassati   rūpavantaṃ
@Footnote: 1 Yu. anabhisaṅkhārañca .  2 Yu. cassa .  3 Ma. nābhavissa .  4 Ma. adhimuccamāno.
@5 Yu. adhimuccamāno.
Vā   attānaṃ   attani   vā  rūpaṃ  rūpasmiṃ  vā  attānaṃ  .  vedanaṃ .
Saññaṃ   .   saṅkhāre   .   viññāṇaṃ   attato  samanupassati  viññāṇavantaṃ
vā attānaṃ attani vā viññāṇaṃ viññāṇasmiṃ vā attānaṃ.
     {109.1}  So  aniccaṃ  rūpaṃ  aniccaṃ  rūpanti  yathābhūtaṃ  nappajānāti
aniccaṃ   vedanaṃ   aniccā  vedanāti  yathābhūtaṃ  nappajānāti  aniccaṃ  saññaṃ
aniccā   saññāti   yathābhūtaṃ   nappajānāti   anicce  saṅkhāre  aniccā
saṅkhārāti   yathābhūtaṃ   nappajānāti   aniccaṃ  viññāṇaṃ  aniccaṃ  viññāṇanti
yathābhūtaṃ nappajānāti.
     {109.2}   Dukkhaṃ   rūpaṃ   dukkhaṃ   rūpanti   yathābhūtaṃ   nappajānāti
dukkhaṃ   vedanaṃ  .  dukkhaṃ  saññaṃ  .  dukkhe  saṅkhāre  .  dukkhaṃ  viññāṇaṃ
dukkhaṃ viññāṇanti yathābhūtaṃ nappajānāti.
     {109.3}   Anattaṃ   rūpaṃ   anattaṃ   rūpanti  yathābhūtaṃ  nappajānāti
anattaṃ   vedanaṃ   .   anattaṃ   saññaṃ  .  anatte  saṅkhāre  .  anattaṃ
viññāṇaṃ anattaṃ viññāṇanti yathābhūtaṃ nappajānāti.
     {109.4}  Saṅkhataṃ  rūpaṃ  saṅkhataṃ  rūpanti  yathābhūtaṃ nappajānāti saṅkhataṃ
vedanaṃ  .  saṅkhataṃ  saññaṃ  .  saṅkhate  saṅkhāre . Saṅkhataṃ viññāṇaṃ saṅkhataṃ
viññāṇanti   yathābhūtaṃ   nappajānāti   .   rūpaṃpi  1-  bhavissatīti  yathābhūtaṃ
nappajānāti   vedanāpi   bhavissati   .  saññāpi  bhavissati  .  saṅkhārāpi
bhavissanti. Viññāṇampi bhavissatīti yathābhūtaṃ nappajānāti.



             The Pali Tipitaka in Roman Character Volume 17 page 68-69. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=17&item=109&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=17&item=109&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=17&item=109&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=17&item=109&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=17&i=109              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=6594              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=6594              Contents of The Tipitaka Volume 17 http://84000.org/tipitaka/read/?index_17

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :