ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [78]  Sace  maṃ  bhante  evaṃ  puccheyyuṃ  jarāmaraṇaṃ āvuso ānanda
kiṃnidānaṃ  kiṃsamudayaṃ  kiṃjātikaṃ  kiṃpabhavanti  .  evaṃ  puṭṭho  1-  ahaṃ  bhante
evaṃ   byākareyyaṃ   jarāmaraṇaṃ   kho   āvuso   jātinidānaṃ  jātisamudayaṃ
jātijātikaṃ    jātippabhavanti   .   evaṃ   puṭṭho   ahaṃ   bhante   evaṃ
byākareyyaṃ.
     {78.1}  Sace  maṃ  bhante  evaṃ  puccheyyuṃ jāti panāvuso ānanda
kiṃnidānā   kiṃsamudayā  kiṃjātikā  kiṃpabhavāti  .  evaṃ  puṭṭho  ahaṃ  bhante
evaṃ    byākareyyaṃ    jāti   kho   āvuso   bhavanidānā   bhavasamudayā
bhavajātikā    bhavappabhavāti    .   evaṃ   puṭṭho   ahaṃ   bhante   evaṃ
@Footnote: 1 Ma. puṭṭhohaṃ. Yu. puṭṭhāhambhante. evamuparipi.

--------------------------------------------------------------------------------------------- page44.

Byākareyyaṃ. {78.2} Sace maṃ bhante evaṃ puccheyyuṃ bhavo panāvuso ānanda kiṃnidāno kiṃsamudayo kiṃjātiko kiṃpabhavoti . evaṃ puṭṭho ahaṃ bhante evaṃ byākareyyaṃ bhavo kho āvuso upādānanidāno upādānasamudayo upādānajātiko upādānappabhavoti . evaṃ puṭṭho ahaṃ bhante evaṃ byākareyyaṃ. {78.3} Sace maṃ bhante evaṃ puccheyyuṃ upādānaṃ panāvuso .pe. Taṇhā panāvuso .pe. vedanā panāvuso .pe. sace maṃ bhante evaṃ puccheyyuṃ phasso panāvuso ānanda kiṃnidāno kiṃsamudayo kiṃjātiko kiṃpabhavoti . evaṃ puṭṭho ahaṃ bhante evaṃ byākareyyaṃ phasso kho āvuso saḷāyatananidāno saḷāyatanasamudayo saḷāyatanajātiko saḷāyatanappabhavo 1- channaṃ tveva āvuso phassāyatanānaṃ asesavirāganirodhā phassanirodho phassanirodhā vedanānirodho vedanānirodhā taṇhānirodho taṇhānirodhā upādānanirodho upādānanirodhā bhavanirodho bhavanirodhā jātinirodho jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti . evametassa kevalassa dukkhakkhandhassa nirodho hotīti . Evaṃ puṭṭho ahaṃ bhante evaṃ byākareyyanti. Catutthaṃ.


             The Pali Tipitaka in Roman Character Volume 16 page 43-44. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=78&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=78&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=16&item=78&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=16&item=78&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=16&i=78              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=1423              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=1423              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :