ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [78]  Sace  maṃ  bhante  evaṃ  puccheyyuṃ  jarāmaraṇaṃ āvuso ānanda
kiṃnidānaṃ  kiṃsamudayaṃ  kiṃjātikaṃ  kiṃpabhavanti  .  evaṃ  puṭṭho  1-  ahaṃ  bhante
evaṃ   byākareyyaṃ   jarāmaraṇaṃ   kho   āvuso   jātinidānaṃ  jātisamudayaṃ
jātijātikaṃ    jātippabhavanti   .   evaṃ   puṭṭho   ahaṃ   bhante   evaṃ
byākareyyaṃ.
     {78.1}  Sace  maṃ  bhante  evaṃ  puccheyyuṃ jāti panāvuso ānanda
kiṃnidānā   kiṃsamudayā  kiṃjātikā  kiṃpabhavāti  .  evaṃ  puṭṭho  ahaṃ  bhante
evaṃ    byākareyyaṃ    jāti   kho   āvuso   bhavanidānā   bhavasamudayā
bhavajātikā    bhavappabhavāti    .   evaṃ   puṭṭho   ahaṃ   bhante   evaṃ
@Footnote: 1 Ma. puṭṭhohaṃ. Yu. puṭṭhāhambhante. evamuparipi.
Byākareyyaṃ.
     {78.2}  Sace  maṃ  bhante  evaṃ  puccheyyuṃ bhavo panāvuso ānanda
kiṃnidāno   kiṃsamudayo  kiṃjātiko  kiṃpabhavoti  .  evaṃ  puṭṭho  ahaṃ  bhante
evaṃ  byākareyyaṃ  bhavo  kho  āvuso  upādānanidāno  upādānasamudayo
upādānajātiko   upādānappabhavoti  .  evaṃ  puṭṭho  ahaṃ  bhante  evaṃ
byākareyyaṃ.
     {78.3}  Sace  maṃ  bhante evaṃ puccheyyuṃ upādānaṃ panāvuso .pe.
Taṇhā  panāvuso  .pe.  vedanā  panāvuso  .pe.  sace maṃ bhante evaṃ
puccheyyuṃ   phasso   panāvuso   ānanda   kiṃnidāno  kiṃsamudayo  kiṃjātiko
kiṃpabhavoti  .  evaṃ  puṭṭho ahaṃ bhante evaṃ byākareyyaṃ phasso kho āvuso
saḷāyatananidāno           saḷāyatanasamudayo           saḷāyatanajātiko
saḷāyatanappabhavo  1-  channaṃ tveva āvuso phassāyatanānaṃ asesavirāganirodhā
phassanirodho   phassanirodhā   vedanānirodho  vedanānirodhā  taṇhānirodho
taṇhānirodhā   upādānanirodho   upādānanirodhā  bhavanirodho  bhavanirodhā
jātinirodho    jātinirodhā   jarāmaraṇaṃ   sokaparidevadukkhadomanassupāyāsā
nirujjhanti   .  evametassa  kevalassa  dukkhakkhandhassa  nirodho  hotīti .
Evaṃ puṭṭho ahaṃ bhante evaṃ byākareyyanti. Catutthaṃ.



             The Pali Tipitaka in Roman Character Volume 16 page 43-44. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=78&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=78&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=16&item=78&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=16&item=78&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=16&i=78              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=1423              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=1423              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :