ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [264]    Ekamantaṃ    nisinno   kho   āyasmā   mahākoṭṭhito
@Footnote: 1 Ma. mahākoṭṭhiko.

--------------------------------------------------------------------------------------------- page137.

Āyasmantaṃ sārīputtaṃ etadavoca kiṃ nu kho āvuso sārīputtaṃ sayaṃkataṃ jarāmaraṇaṃ parakataṃ jarāmaraṇaṃ sayaṃkatañca parakatañca jarāmaraṇaṃ udāhu asayaṃkāraṃ aparakāraṃ adhicca samuppannaṃ jarāmaraṇanti . na kho āvuso koṭṭhita sayaṃkataṃ jarāmaraṇaṃ na parakataṃ jarāmaraṇaṃ na sayaṃkatañca parakatañca jarāmaraṇaṃ nāpi asayaṃkāraṃ aparakāraṃ adhicca samuppannaṃ jarāmaraṇaṃ apica jātipaccayā jarāmaraṇanti. {264.1} Kiṃ nu kho āvuso sārīputta sayaṃkatā jāti parakatā jāti sayaṃkatā ca parakatā ca jāti udāhu asayaṃkāraṃ aparakāraṃ 1- adhicca samuppannā jātīti . na kho āvuso koṭṭhita sayaṃkatā jāti na parakatā jāti na sayaṃkatā ca parakatā ca jāti nāpi asayaṃkāraṃ aparakāraṃ adhicca samuppannā jāti apica bhavapaccayā jātīti. {264.2} Kiṃ nu kho āvuso sārīputta sayaṃkato bhavo .pe. Sayaṃkataṃ upādānaṃ ... sayaṃkatā taṇhā ... Sayaṃkatā vedanā ... Sayaṃkato phasso ... sayaṃkataṃ saḷāyatanaṃ ... sayaṃkataṃ nāmarūpaṃ parakataṃ nāmarūpaṃ sayaṃkatañca parakatañca nāmarūpaṃ udāhu asayaṃkāraṃ aparakāraṃ adhicca samuppannaṃ nāmarūpanti . na kho āvuso koṭṭhita sayaṃkataṃ nāmarūpaṃ na parakataṃ nāmarūpaṃ na sayaṃkatañca parakatañca nāmarūpaṃ nāpi asayaṃkāraṃ aparakāraṃ adhicca samuppannaṃ nāmarūpaṃ apica viññāṇapaccayā nāmarūpanti. {264.3} Kiṃ nu kho āvuso sārīputta sayaṃkataṃ viññāṇaṃ parakataṃ viññāṇaṃ sayaṃkatañca parakatañca viññāṇaṃ @Footnote: 1 Ma. asayaṃkārā aparaṃkārā.

--------------------------------------------------------------------------------------------- page138.

Udāhu asayaṃkāraṃ aparakāraṃ adhicca samuppannaṃ viññāṇanti . na kho āvuso koṭṭhita sayaṃkataṃ viññāṇaṃ na parakataṃ viññāṇaṃ na sayaṃkatañca parakatañca viññāṇaṃ nāpi asayaṃkāraṃ aparakāraṃ adhicca samuppannaṃ viññāṇaṃ apica nāmarūpapaccayā viññāṇanti.


             The Pali Tipitaka in Roman Character Volume 16 page 136-138. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=264&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=264&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=16&item=264&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=16&item=264&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=16&i=264              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=3093              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=3093              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :