ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [264]    Ekamantaṃ    nisinno   kho   āyasmā   mahākoṭṭhito
@Footnote: 1 Ma. mahākoṭṭhiko.
Āyasmantaṃ  sārīputtaṃ  etadavoca  kiṃ  nu  kho  āvuso  sārīputtaṃ  sayaṃkataṃ
jarāmaraṇaṃ     parakataṃ    jarāmaraṇaṃ    sayaṃkatañca    parakatañca    jarāmaraṇaṃ
udāhu   asayaṃkāraṃ   aparakāraṃ   adhicca   samuppannaṃ   jarāmaraṇanti  .  na
kho    āvuso   koṭṭhita   sayaṃkataṃ   jarāmaraṇaṃ   na   parakataṃ   jarāmaraṇaṃ
na    sayaṃkatañca    parakatañca    jarāmaraṇaṃ   nāpi   asayaṃkāraṃ   aparakāraṃ
adhicca samuppannaṃ jarāmaraṇaṃ apica jātipaccayā jarāmaraṇanti.
     {264.1}  Kiṃ  nu  kho  āvuso  sārīputta  sayaṃkatā  jāti parakatā
jāti   sayaṃkatā  ca  parakatā  ca  jāti  udāhu  asayaṃkāraṃ  aparakāraṃ  1-
adhicca   samuppannā   jātīti   .   na   kho  āvuso  koṭṭhita  sayaṃkatā
jāti   na   parakatā   jāti   na  sayaṃkatā  ca  parakatā  ca  jāti  nāpi
asayaṃkāraṃ    aparakāraṃ   adhicca   samuppannā   jāti   apica   bhavapaccayā
jātīti.
     {264.2}  Kiṃ  nu  kho  āvuso  sārīputta  sayaṃkato  bhavo  .pe.
Sayaṃkataṃ  upādānaṃ  ...  sayaṃkatā taṇhā ... Sayaṃkatā vedanā ... Sayaṃkato
phasso   ...  sayaṃkataṃ  saḷāyatanaṃ  ...  sayaṃkataṃ  nāmarūpaṃ  parakataṃ  nāmarūpaṃ
sayaṃkatañca   parakatañca   nāmarūpaṃ   udāhu   asayaṃkāraṃ   aparakāraṃ   adhicca
samuppannaṃ   nāmarūpanti   .   na  kho  āvuso  koṭṭhita  sayaṃkataṃ  nāmarūpaṃ
na   parakataṃ   nāmarūpaṃ  na  sayaṃkatañca  parakatañca  nāmarūpaṃ  nāpi  asayaṃkāraṃ
aparakāraṃ     adhicca    samuppannaṃ    nāmarūpaṃ    apica    viññāṇapaccayā
nāmarūpanti.
     {264.3}   Kiṃ   nu   kho   āvuso   sārīputta  sayaṃkataṃ  viññāṇaṃ
parakataṃ        viññāṇaṃ       sayaṃkatañca       parakatañca       viññāṇaṃ
@Footnote: 1 Ma. asayaṃkārā aparaṃkārā.
Udāhu   asayaṃkāraṃ   aparakāraṃ   adhicca   samuppannaṃ   viññāṇanti   .  na
kho   āvuso   koṭṭhita   sayaṃkataṃ   viññāṇaṃ   na   parakataṃ   viññāṇaṃ  na
sayaṃkatañca    parakatañca   viññāṇaṃ   nāpi   asayaṃkāraṃ   aparakāraṃ   adhicca
samuppannaṃ viññāṇaṃ apica nāmarūpapaccayā viññāṇanti.



             The Pali Tipitaka in Roman Character Volume 16 page 136-138. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=264&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=264&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=16&item=264&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=16&item=264&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=16&i=264              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=3093              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=3093              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :