ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [23]   Atha   kho   bhikkhave   vipassissa  bodhisattassa  etadahosi
kimhi   nu   kho   sati   jarāmaraṇaṃ   hoti   kiṃpaccayā   jarāmaraṇanti .
Atha   kho   bhikkhave   vipassissa   bodhisattassa   yonisomanasikārā   ahu
paññāya   abhisamayo   jātiyā   kho   sati  jarāmaraṇaṃ  hoti  jātipaccayā
jarāmaraṇanti.
     {23.1}   Atha   kho  bhikkhave  vipassissa  bodhisattassa  etadahosi
kimhi  nu  kho  sati  jāti  hoti  kiṃpaccayā  jātīti  .  atha  kho bhikkhave
vipassissa    bodhisattassa   yonisomanasikārā   ahu   paññāya   abhisamayo
bhave kho sati jāti hoti bhavapaccayā jātīti.
     {23.2}   Atha   kho  bhikkhave  vipassissa  bodhisattassa  etadahosi
kimhi  nu  kho  sati  bhavo  hoti  kiṃpaccayā  bhavoti  .  atha  kho bhikkhave
vipassissa    bodhisattassa   yonisomanasikārā   ahu   paññāya   abhisamayo
upādāne kho sati bhavo hoti upādānapaccayā bhavoti.
     {23.3}   Atha   kho  bhikkhave  vipassissa  bodhisattassa  etadahosi
kimhi   nu   kho   sati   upādānaṃ   hoti   kiṃpaccayā   upādānanti .
Atha    kho    bhikkhave    vipassissa    bodhisattassa    yonisomanasikārā
ahu       paññāya       abhisamayo       taṇhāya      kho      sati
@Footnote: 1 Ma. kudāssa. evamuparipi.
Upādānaṃ hoti taṇhāpaccayā upādānanti.
     {23.4}  Atha  kho  bhikkhave  vipassissa bodhisattassa etadahosi kimhi
nu  kho  sati  taṇhā  hoti  kiṃpaccayā taṇhāti. Atha kho bhikkhave vipassissa
bodhisattassa    yonisomanasikārā   ahu   paññāya   abhisamayo   vedanāya
kho sati taṇhā hoti vedanāpaccayā taṇhāti.
     {23.5}  Atha  kho  bhikkhave  vipassissa bodhisattassa etadahosi kimhi
nu  kho  sati  vedanā hoti kiṃpaccayā vedanāti. Atha kho bhikkhave vipassissa
bodhisattassa  yonisomanasikārā  ahu  paññāya  abhisamayo  phasse  kho  sati
vedanā hoti phassapaccayā vedanāti.
     {23.6}  Atha  kho  bhikkhave  vipassissa bodhisattassa etadahosi kimhi
nu  kho  sati  phasso  hoti  kiṃpaccayā phassoti. Atha kho bhikkhave vipassissa
bodhisattassa   yonisomanasikārā   ahu   paññāya   abhisamayo   saḷāyatane
kho sati phasso hoti saḷāyatanapaccayā phassoti.
     {23.7}  Atha  kho  bhikkhave  vipassissa bodhisattassa etadahosi kimhi
nu  kho  sati  saḷāyatanaṃ  hoti  kiṃpaccayā  saḷāyatananti . Atha kho bhikkhave
vipassissa    bodhisattassa   yonisomanasikārā   ahu   paññāya   abhisamayo
nāmarūpe kho sati saḷāyatanaṃ hoti nāmarūpapaccayā saḷāyatananti.
     {23.8}   Atha   kho  bhikkhave  vipassissa  bodhisattassa  etadahosi
kimhi   nu   kho   sati   nāmarūpaṃ  hoti  kiṃpaccayā  nāmarūpanti  .   atha
kho      bhikkhave      vipassissa     bodhisattassa     yonisomanasikārā
ahu     paññāya     abhisamayo     viññāṇe    kho    sati    nāmarūpaṃ
Hoti viññāṇapaccayā nāmarūpanti.
     {23.9}   Atha   kho  bhikkhave  vipassissa  bodhisattassa  etadahosi
kimhi  nu  kho  sati  viññāṇaṃ  hoti kiṃpaccayā viññāṇanti. Atha kho bhikkhave
vipassissa    bodhisattassa   yonisomanasikārā   ahu   paññāya   abhisamayo
saṅkhāre kho sati viññāṇaṃ hoti saṅkhārapaccayā viññāṇanti.
     {23.10}   Atha  kho  bhikkhave  vipassissa  bodhisattassa  etadahosi
kimhi  nu  kho  sati  saṅkhārā  honti  kiṃpaccayā  saṅkhārāti  .  atha kho
bhikkhave    vipassissa    bodhisattassa   yonisomanasikārā   ahu   paññāya
abhisamayo avijjāya kho sati saṅkhārā honti avijjāpaccayā saṅkhārāti.
     {23.11}   Iti   hidaṃ   avijjāpaccayā  saṅkhārā  saṅkhārapaccayā
viññāṇaṃ  .pe.  evametassa  kevalassa  dukkhakkhandhassa  samudayo  hoti .
Samudayo  samudayoti  kho  bhikkhave  vipassissa bodhisattassa pubbe ananussutesu
dhammesu   cakkhuṃ   udapādi   ñāṇaṃ   udapādi   paññā   udapādi   vijjā
udapādi āloko udapādi.



             The Pali Tipitaka in Roman Character Volume 16 page 6-8. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=23&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=23&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=16&item=23&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=16&item=23&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=16&i=23              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=505              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=505              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :