ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [24]   Atha   kho   bhikkhave   vipassissa  bodhisattassa  etadahosi
kimhi  nu  kho  asati  jarāmaraṇaṃ  na hoti kissa nirodhā jarāmaraṇanirodhoti.
Atha   kho   bhikkhave   vipassissa   bodhisattassa   yonisomanasikārā   ahu
paññāya    abhisamayo    jātiyā    kho   asati   jarāmaraṇaṃ   na   hoti
jātinirodhā jarāmaraṇanirodhoti.
{24.1}      Atha     kho     bhikkhave     vipassissa     bodhisattassa
etadahosi      kimhi      nu      kho      asati      jāti     na
Hoti   kissa   nirodhā   jātinirodhoti  .  atha  kho  bhikkhave  vipassissa
bodhisattassa      yonisomanasikārā      ahu     paññāya     abhisamayo
bhave kho asati jāti na hoti bhavanirodhā jātinirodhoti [1]-.
     {24.2}   Atha   kho  bhikkhave  vipassissa  bodhisattassa  etadahosi
kimhi  nu  kho  asati  bhavo  na  hoti kissa nirodhā bhavanirodhoti. Atha kho
bhikkhave    vipassissa    bodhisattassa   yonisomanasikārā   ahu   paññāya
abhisamayo upādāne kho asati bhavo na hoti upādānanirodhā bhavanirodhoti.
     {24.3}   Atha   kho  bhikkhave  vipassissa  bodhisattassa  etadahosi
kimhi  nu  kho  asati  upādānaṃ  na hoti kissa nirodhā upādānanirodhoti.
Atha   kho   bhikkhave   vipassissa   bodhisattassa   yonisomanasikārā   ahu
paññāya    abhisamayo    taṇhāya    kho   asati   upādānaṃ   na   hoti
taṇhānirodhā upādānanirodhoti.
     {24.4}   Atha   kho  bhikkhave  vipassissa  bodhisattassa  etadahosi
kimhi  nu  kho  asati  taṇhā  na  hoti  kissa  nirodhā  taṇhānirodhoti.
Atha  kho  bhikkhave  vipassissa  bodhisattassa  yonisomanasikārā  ahu paññāya
abhisamayo vedanāya kho asati taṇhā na hoti vedanānirodhā taṇhānirodhoti.
     {24.5}   Atha   kho  bhikkhave  vipassissa  bodhisattassa  etadahosi
kimhi  nu  kho  asati  vedanā  na  hoti  kissa nirodhā vedanānirodhoti.
Atha    kho    bhikkhave    vipassissa    bodhisattassa    yonisomanasikārā
ahu   paññāya   abhisamayo   phasse   kho   asati   vedanā   na   hoti
@Footnote: 1 Yu. hoti.
Phassanirodhā vedanānirodhoti.
     {24.6}  Atha  kho  bhikkhave  vipassissa bodhisattassa etadahosi kimhi
nu  kho  asati phasso na hoti kissa nirodhā phassanirodhoti. Atha kho bhikkhave
vipassissa    bodhisattassa   yonisomanasikārā   ahu   paññāya   abhisamayo
saḷāyatane kho asati phasso na hoti saḷāyatananirodhā phassanirodhoti.
     {24.7}  Atha  kho  bhikkhave  vipassissa bodhisattassa etadahosi kimhi
nu  kho  asati  saḷāyatanaṃ  na  hoti  kissa nirodhā saḷāyatananirodhoti. Atha
kho   bhikkhave   vipassissa   bodhisattassa  yonisomanasikārā  ahu  paññāya
abhisamayo   nāmarūpe   kho   asati   saḷāyatanaṃ  na  hoti  nāmarūpanirodhā
saḷāyatananirodhoti.
     {24.8}   Atha   kho  bhikkhave  vipassissa  bodhisattassa  etadahosi
kimhi  nu  kho  asati  nāmarūpaṃ  na  hoti  kissa nirodhā nāmarūpanirodhoti.
Atha   kho   bhikkhave   vipassissa   bodhisattassa   yonisomanasikārā   ahu
paññāya    abhisamayo    viññāṇe    kho   asati   nāmarūpaṃ   na   hoti
viññāṇanirodhā nāmarūpanirodhoti.
     {24.9}  Atha  kho  bhikkhave  vipassissa bodhisattassa etadahosi kimhi
nu  kho  asati  viññāṇaṃ  na  hoti  kissa  nirodhā  viññāṇanirodhoti. Atha
kho   bhikkhave   vipassissa   bodhisattassa  yonisomanasikārā  ahu  paññāya
abhisamayo   saṅkhāre  1-  kho  asati  viññāṇaṃ  na  hoti  saṅkhāranirodhā
viññāṇanirodhoti.
     {24.10}   Atha  kho  bhikkhave  vipassissa  bodhisattassa  etadahosi
kimhi  nu  kho  asati  saṅkhārā  na honti kissa nirodhā saṅkhāranirodhoti.
@Footnote: 1 Ma. Yu. saṅkhāresu.
Atha   kho   bhikkhave   vipassissa   bodhisattassa   yonisomanasikārā   ahu
paññāya    abhisamayo   avijjāya   kho   asati   saṅkhārā   na   honti
avijjānirodhā saṅkhāranirodhoti.
     {24.11}  Iti  hīdaṃ  avijjānirodhā  saṅkhāranirodho saṅkhāranirodhā
viññāṇanirodho   .pe.   evametassa   kevalassa  dukkhakkhandhassa  nirodho
hoti  1-  .  nirodho  nirodhoti kho bhikkhave vipassissa bodhisattassa pubbe
ananussutesu   dhammesu   cakkhuṃ   udapādi   ñāṇaṃ  upādi  paññā  udapādi
vijjā upādi āloko udapādīti. Catutthaṃ.



             The Pali Tipitaka in Roman Character Volume 16 page 8-11. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=24&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=24&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=16&item=24&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=16&item=24&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=16&i=24              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=505              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=505              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :