ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.
     [64]   Kathañcānanda   tiṇavatthārako   hoti  .  idhānanda  bhikkhūnaṃ
bhaṇḍanajātānaṃ   kalahajātānaṃ   vivādāpannānaṃ   viharataṃ   bahuṃ   assāmaṇakaṃ
ajjhāciṇṇaṃ    hoti    bhāsitaparikantaṃ    tehānanda   bhikkhūhi   sabbeheva
samaggehi     sannipatitabbaṃ     sannipatitvā    ekatopakkhikānaṃ    bhikkhūnaṃ
byattena  bhikkhunā  uṭṭhāyāsanā  ekaṃsaṃ  cīvaraṃ  katvā añjalimpaṇāmetvā
saṅgho   ñāpetabbo   suṇātu   me   bhante   saṅgho   idhamhākaṃ   1-
bhaṇḍanajātānaṃ   kalahajātānaṃ   vivādāpannānaṃ   viharataṃ   bahuṃ   assāmaṇakaṃ
ajjhāciṇṇaṃ    bhāsita   parikantaṃ   yadi   saṅghassa   pattakallaṃ   ahaṃ   yā
ceva   imesaṃ   āyasmantānaṃ   āpatti   yā   ca   attano   āpatti
imesañceva   āyasmantānaṃ   atthāya   attano  ca  atthāya  saṅghamajjhe
@Footnote: 1 Ma. Yu. idamhākaṃ.
Tiṇavatthārakena      deseyyaṃ     ṭhapetvā     thullavajjaṃ     ṭhapetvā
gihipaṭisaṃyuttanti    .   athāparesaṃ   ekatopakkhikānaṃ   bhikkhūnaṃ   byattena
bhikkhunā    uṭṭhāyāsanā    ekaṃsaṃ   cīvaraṃ   katvā   añjalimpaṇāmetvā
saṅgho    ñāpetabbo    suṇātu    me    bhante    saṅgho   idhamhākaṃ
bhaṇḍanajātānaṃ   kalahajātānaṃ   vivādāpannānaṃ   viharataṃ   bahuṃ   assāmaṇakaṃ
ajjhāciṇṇaṃ    bhāsita   parikantaṃ   yadi   saṅghassa   pattakallaṃ   ahaṃ   yā
ceva   imesaṃ   āyasmantānaṃ   āpatti   yā   ca   attano   āpatti
imesañceva   āyasmantānaṃ   atthāya   attano  ca  atthāya  saṅghamajjhe
tiṇavatthārakena  deseyyaṃ  ṭhapetvā  thullavajjaṃ  ṭhapetvā gihipaṭisaṃyuttanti.
Evaṃ     kho     ānanda     tiṇavatthārako    hoti    .    evañca
panidhekaccānaṃ adhikaraṇānaṃ vūpasamo hoti yadidaṃ tiṇavatthārakena.



             The Pali Tipitaka in Roman Character Volume 14 page 57-58. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=14&item=64&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=14&item=64&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=14&item=64&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=14&item=64&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=14&i=64              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=536              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=536              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :