ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.
     [65]   Chayime   ānanda  dhammā  sārāṇīyā  piyakaraṇā  garukaraṇā
saṅgahāya   avivādāya   sāmaggiyā   ekībhāvāya   saṃvattanti  katame  cha
idhānanda   bhikkhuno   mettaṃ   kāyakammaṃ  paccupaṭṭhitaṃ  hoti  sabrahmacārīsu
āvī     ceva    raho   ca   ayampi   dhammo   sārāṇīyo   piyakaraṇo
garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati.
     {65.1}  Puna  caparaṃ  ānanda  bhikkhuno  mettaṃ  vacīkammaṃ paccupaṭṭhitaṃ
hoti  .pe.  ekībhāvāya  saṃvattati  .  puna  caparaṃ ānanda bhikkhuno mettaṃ
manokammaṃ   paccupaṭṭhitaṃ   hoti   sabrahmacārīsu   āvī   ceva   raho  ca
ayampi   dhammo   sārāṇīyo   piyakaraṇo  garukaraṇo  saṅgahāya  avivādāya
Sāmaggiyā   ekībhāvāya   saṃvattati   .  puna  caparaṃ  ānanda  bhikkhu  ye
te    lābhā   dhammikā   dhammaladdhā   antamaso   pattapariyāpannamattampi
tathārūpehi   lābhehi   appaṭivibhattabhogī   hoti  sīlavantehi  sabrahmacārīhi
sādhāraṇabhogī    ayampi    dhammo    sārāṇīyo    piyakaraṇo   garukaraṇo
saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati.
     {65.2}  Puna  caparaṃ  ānanda  bhikkhu  yāni  tāni sīlāni akkhaṇḍāni
acchiddāni     asabalāni     akammāsāni    bhujjissāni    viññūpasatthāni
aparāmaṭṭhāni    samādhisaṃvattanikāni   tathārūpesu   sīlesu   sīlasāmaññagato
viharati   sabrahmacārīhi  āvī  ceva  raho  ca  ayampi  dhammo  sārāṇīyo
piyakaraṇo   garukaraṇo   saṅgahāya   avivādāya   sāmaggiyā   ekībhāvāya
saṃvattati.
     {65.3}  Puna  caparaṃ  ānanda  bhikkhu  yāyaṃ  diṭṭhi ariyā niyyānikā
niyyāti     takkarassa     sammādukkhakkhayāya     tathārūpāya     diṭṭhiyā
diṭṭhisāmaññagato   viharati   sabrahmacārīhi   āvī  ceva  raho  ca  ayampi
dhammo    sārāṇīyo    piyakaraṇo    garukaraṇo    saṅgahāya   avivādāya
sāmaggiyā  ekībhāvāya  saṃvattati  .  ime  kho  ānanda  cha  sārāṇīyā
dhammā    piyakaraṇā    garukaraṇā    saṅgahāya    avivādāya   sāmaggiyā
ekībhāvāya saṃvattanti.



             The Pali Tipitaka in Roman Character Volume 14 page 58-59. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=14&item=65&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=14&item=65&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=14&item=65&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=14&item=65&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=14&i=65              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=536              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=536              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :