ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.
     [563]   Atha  kho  te  bhikkhū  āyasmato  mahākaccānassa  bhāsitaṃ
abhinanditvā   anumoditvā   uṭṭhāyāsanā   yena   bhagavā  tenupasaṅkamiṃsu
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ  nisīdiṃsu  .  ekamantaṃ
nisinnā   kho   te   bhikkhū   bhagavantaṃ  etadavocuṃ  yaṃ  kho  no  bhante
bhagavā   saṅkhittena   uddesaṃ   uddisitvā  vitthārena  atthaṃ  avibhajitvā
uṭṭhāyāsanā vihāraṃ paviṭṭho
      atītaṃ nānvāgameyya      .pe.
      Taṃ    ve    bhaddekarattoti        santo   ācikkhate   munīti
tesanno   bhante   amhākaṃ   acirapakkantassa   bhagavato  etadahosi  idaṃ
kho   no   āvuso  bhagavā  saṅkhittena  uddesaṃ  uddisitvā  vitthārena
atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho
        atītaṃ nānvāgameyya          nappaṭikaṅkhe anāgataṃ
        yadatītampahīnantaṃ              appattañca anāgataṃ
        paccuppannañca yo dhammaṃ   tattha tattha vipassati
        asaṃhiraṃ asaṅkuppaṃ               taṃ viddhā manubrūhaye
        ajjeva kiccamātappaṃ         ko jaññā maraṇaṃ suve
        na hi no saṅgarantena        mahāsenena maccunā
        evaṃvihārimātāpiṃ               ahorattamatanditaṃ
        taṃ ve bhaddekarattoti         santo ācikkhate munīti
ko   nu   kho   imassa   bhagavatā   saṅkhittena   uddesassa  uddiṭṭhassa
Vitthārena   atthaṃ   avibhattassa  vitthārena  atthaṃ  vibhajeyyāti  tesanno
bhante    amhākaṃ    etadahosi   ayaṃ   kho   āyasmā   mahākaccāno
satthu    ceva    saṃvaṇṇito    sambhāvito    ca   viññūnaṃ   sabrahmacārīnaṃ
pahoti   cāyasmā  mahākaccāno  imassa  bhagavatā  saṅkhittena  uddesassa
uddiṭṭhassa   vitthārena   atthaṃ   avibhattassa   vitthārena   atthaṃ  vibhajituṃ
yannūna     mayaṃ     yenāyasmā     mahākaccāno    tenupasaṅkameyyāma
upasaṅkamitvā    āyasmantaṃ   mahākaccānaṃ   etamatthaṃ   paṭipuccheyyāmāti
atha   kho   mayaṃ   bhante   yenāyasmā   mahākaccāno  tenupasaṅkamimhā
upasaṅkamitvā     āyasmantaṃ    mahākaccānaṃ    etamatthaṃ    paṭipucchimhā
tesanno   bhante  āyasmatā  mahākaccānena  imehi  ākārehi  imehi
padehi imehi byañjanehi attho vibhattoti.



             The Pali Tipitaka in Roman Character Volume 14 page 367-368. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=14&item=563&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=14&item=563&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=14&item=563&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=14&item=563&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=14&i=563              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=4487              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=4487              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :