ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.

page367.

[563] Atha kho te bhikkhū āyasmato mahākaccānassa bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ yaṃ kho no bhante bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho atītaṃ nānvāgameyya .pe. Taṃ ve bhaddekarattoti santo ācikkhate munīti tesanno bhante amhākaṃ acirapakkantassa bhagavato etadahosi idaṃ kho no āvuso bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho atītaṃ nānvāgameyya nappaṭikaṅkhe anāgataṃ yadatītampahīnantaṃ appattañca anāgataṃ paccuppannañca yo dhammaṃ tattha tattha vipassati asaṃhiraṃ asaṅkuppaṃ taṃ viddhā manubrūhaye ajjeva kiccamātappaṃ ko jaññā maraṇaṃ suve na hi no saṅgarantena mahāsenena maccunā evaṃvihārimātāpiṃ ahorattamatanditaṃ taṃ ve bhaddekarattoti santo ācikkhate munīti ko nu kho imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa

--------------------------------------------------------------------------------------------- page368.

Vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyāti tesanno bhante amhākaṃ etadahosi ayaṃ kho āyasmā mahākaccāno satthu ceva saṃvaṇṇito sambhāvito ca viññūnaṃ sabrahmacārīnaṃ pahoti cāyasmā mahākaccāno imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ yannūna mayaṃ yenāyasmā mahākaccāno tenupasaṅkameyyāma upasaṅkamitvā āyasmantaṃ mahākaccānaṃ etamatthaṃ paṭipuccheyyāmāti atha kho mayaṃ bhante yenāyasmā mahākaccāno tenupasaṅkamimhā upasaṅkamitvā āyasmantaṃ mahākaccānaṃ etamatthaṃ paṭipucchimhā tesanno bhante āyasmatā mahākaccānena imehi ākārehi imehi padehi imehi byañjanehi attho vibhattoti.


             The Pali Tipitaka in Roman Character Volume 14 page 367-368. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=14&item=563&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=14&item=563&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=14&item=563&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=14&item=563&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=14&i=563              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=4487              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=4487              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :