ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.
     [104]   Evaṃ   vutte   gaṇakamoggallāno   brāhmaṇo  bhagavantaṃ
etadavoca   yeme  bho  gotama  puggalā  asaddhā  jīvikatthā  agārasmā
anagāriyaṃ   pabbajitā  saṭhā  māyāvino  keṭubhino  2-  uddhatā  unnaḷā
capalā    mukharā    vikiṇṇavācā    indriyesu   aguttadvārā   bhojane
amattaññuno   jāgariyaṃ   ananuyuttā   sāmaññe   anapekkhavanto  sikkhāya
na  tibbagāravā  bāhullikā  sāthilikā  3- okkamane pubbaṅgamā paviveke
nikkhittadhurā   kusītā   hīnaviriyā   muṭṭhassatino   asampajānā  asamāhitā
@Footnote: 1 Ma. maggakkhāyīhaṃ .  2 Ma. ketabino .  3 Ma. Yu. sāthalikā.

--------------------------------------------------------------------------------------------- page88.

Vibbhantacittā duppaññā elamūgā na tehi bhavaṃ gotamo saddhiṃ saṃvasati. {104.1} Ye pana te kulaputtā saddhā agārasmā anagāriyaṃ pabbajitā asaṭhā amāyāvino akeṭubhino anuddhatā anunnaḷā acapalā amukharā avikiṇṇavācā indriyesu guttadvārā bhojane mattaññuno jāgariyaṃ anuyuttā sāmaññe apekkhavanto sikkhāya tibbagāravā na bāhullikā na sāthilikā okkamane nikkhittadhurā paviveke pubbaṅgamā āraddhaviriyā pahitattā upaṭṭhitasatino sampajānā samāhitā ekaggacittā paññavanto anelamūgā tehi bhavaṃ gotamo saddhiṃ saṃvasati. {104.2} Seyyathāpi bho gotama yekeci mūlagandhā kāḷānusārikaṃ tesaṃ aggamakkhāyati yekeci sāragandhā lohitacandanaṃ tesaṃ aggamakkhāyati yekeci pupphagandhā vassikaṃ tesaṃ aggamakkhāyati evameva kho bhoto gotamassa ovādo paramajjadhammesu abhikkantaṃ bho gotama abhikkantaṃ bho gotama seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhantīti evameva bhotā gotamena anekapariyāyena dhammo pakāsito esāhaṃ bhagavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṅgatanti. Gaṇakamoggallānasuttaṃ niṭṭhitaṃ sattamaṃ. ----------


             The Pali Tipitaka in Roman Character Volume 14 page 87-88. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=14&item=104&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=14&item=104&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=14&item=104&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=14&item=104&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=14&i=104              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=1177              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=1177              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :