ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.
     [104]   Evaṃ   vutte   gaṇakamoggallāno   brāhmaṇo  bhagavantaṃ
etadavoca   yeme  bho  gotama  puggalā  asaddhā  jīvikatthā  agārasmā
anagāriyaṃ   pabbajitā  saṭhā  māyāvino  keṭubhino  2-  uddhatā  unnaḷā
capalā    mukharā    vikiṇṇavācā    indriyesu   aguttadvārā   bhojane
amattaññuno   jāgariyaṃ   ananuyuttā   sāmaññe   anapekkhavanto  sikkhāya
na  tibbagāravā  bāhullikā  sāthilikā  3- okkamane pubbaṅgamā paviveke
nikkhittadhurā   kusītā   hīnaviriyā   muṭṭhassatino   asampajānā  asamāhitā
@Footnote: 1 Ma. maggakkhāyīhaṃ .  2 Ma. ketabino .  3 Ma. Yu. sāthalikā.
Vibbhantacittā   duppaññā   elamūgā   na   tehi   bhavaṃ   gotamo  saddhiṃ
saṃvasati.
     {104.1}  Ye  pana  te  kulaputtā  saddhā  agārasmā  anagāriyaṃ
pabbajitā    asaṭhā    amāyāvino    akeṭubhino   anuddhatā   anunnaḷā
acapalā    amukharā   avikiṇṇavācā   indriyesu   guttadvārā   bhojane
mattaññuno    jāgariyaṃ    anuyuttā   sāmaññe   apekkhavanto   sikkhāya
tibbagāravā   na   bāhullikā   na   sāthilikā   okkamane  nikkhittadhurā
paviveke     pubbaṅgamā     āraddhaviriyā    pahitattā    upaṭṭhitasatino
sampajānā    samāhitā   ekaggacittā   paññavanto   anelamūgā   tehi
bhavaṃ gotamo saddhiṃ saṃvasati.
     {104.2}  Seyyathāpi  bho  gotama  yekeci mūlagandhā kāḷānusārikaṃ
tesaṃ  aggamakkhāyati  yekeci  sāragandhā  lohitacandanaṃ  tesaṃ aggamakkhāyati
yekeci  pupphagandhā vassikaṃ tesaṃ aggamakkhāyati evameva kho bhoto gotamassa
ovādo   paramajjadhammesu  abhikkantaṃ  bho  gotama  abhikkantaṃ  bho  gotama
seyyathāpi   bho   gotama   nikkujjitaṃ   vā  ukkujjeyya  paṭicchannaṃ  vā
vivareyya  mūḷhassa  vā  maggaṃ  ācikkheyya  andhakāre  vā  telapajjotaṃ
dhāreyya   cakkhumanto   rūpāni   dakkhantīti   evameva  bhotā  gotamena
anekapariyāyena   dhammo   pakāsito   esāhaṃ   bhagavantaṃ   gotamaṃ  saraṇaṃ
gacchāmi   dhammañca   bhikkhusaṅghañca   upāsakaṃ   maṃ   bhavaṃ  gotamo  dhāretu
ajjatagge pāṇupetaṃ saraṇaṅgatanti.
              Gaṇakamoggallānasuttaṃ niṭṭhitaṃ sattamaṃ.
                      ----------



             The Pali Tipitaka in Roman Character Volume 14 page 87-88. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=14&item=104&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=14&item=104&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=14&item=104&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=14&item=104&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=14&i=104              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=1177              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=1177              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :