ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
     [188]   Atha   kho   brahmā  sahampati  bhagavato  cetasā  ceto
parivitakkamaññāya    seyyathāpi    nāma    balavā    puriso    sammiñjitaṃ
vā   bāhaṃ   pasāreyya   pasāritaṃ   vā   bāhaṃ  sammiñjeyya  evameva
@Footnote: 1 Ma. taṃ .   2 Ma. Yu. evameva kho.
Brahmaloke antarahito bhagavato purato pāturahosi.
     {188.1}  Atha  kho  brahmā  sahampati  ekaṃsaṃ uttarāsaṅgaṃ karitvā
yena   bhagavā   tenañjalimpaṇāmetvā   bhagavantaṃ   etadavoca   abhinandatu
bhante   bhagavā  bhikkhusaṅghaṃ  abhivadatu  bhante  bhagavā  bhikkhusaṅghaṃ  seyyathāpi
bhante   bhagavatā   pubbe   bhikkhusaṅgho   anuggahito   evameva   bhagavā
etarahi    anuggaṇhātu    bhikkhusaṅghaṃ   santettha   bhante   bhikkhū   navā
acirapabbajitā   adhunāgatā   imaṃ   dhammavinayaṃ   tesaṃ   bhagavantaṃ  dassanāya
alabhantānaṃ   siyā   aññathattaṃ   siyā   vipariṇāmo   seyyathāpi   bhante
bījānaṃ   taruṇānaṃ   udakaṃ   alabhantānaṃ  siyā  aññathattaṃ  siyā  vipariṇāmo
evameva   1-  bhante  santettha  bhikkhū  navā  acirapabbajitā  adhunāgatā
imaṃ   dhammavinayaṃ   tesaṃ   bhagavantaṃ  dassanāya  alabhantānaṃ  siyā  aññathattaṃ
siyā    vipariṇāmo    seyyathāpi   bhante   vacchassa   taruṇassa   mātaraṃ
apassantassa     siyā     aññathattaṃ    siyā    vipariṇāmo    evameva
kho   bhante   santettha   bhikkhū   navā   acirapabbajitā  adhunāgatā  imaṃ
dhammavinayaṃ    tesaṃ    bhagavantaṃ    apassantānaṃ   siyā   aññathattaṃ   siyā
vipariṇāmo    abhinandatu   bhante   bhagavā   bhikkhusaṅghaṃ   abhivadatu   bhante
bhagavā   bhikkhusaṅghaṃ   seyyathāpi   bhante   bhagavatā   pubbe   bhikkhusaṅgho
anuggahito  evameva  2-  bhagavā  etarahi  anuggaṇhātu  bhikkhusaṅghanti .
Asakkhiṃsu   kho   cātumeyyakā  ca  sakyā  brahmā  ca  sahampati  bhagavantaṃ
pasādetuṃ bījūpamena ca taruṇūpamena cāti 3-.
@Footnote: 1 Yu. evameva kho .  2 Yu. evamevaṃ .   3 Yu. Ma. itisaddo natthi.



             The Pali Tipitaka in Roman Character Volume 13 page 195-196. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=188&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=188&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=188&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=188&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=188              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=3220              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=3220              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :