ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
     [187]  Tena  kho  pana  samayena  cātumeyyakā sakyā santhāgāre
sannipatitā   honti   kenacideva   karaṇīyena   .   addasaṃsu   1-   kho
cātumeyyakā   sakyā   te  bhikkhū  dūratova  āgacchante  disvāna  yena
te    bhikkhū    tenupasaṅkamiṃsu   upasaṅkamitvā   te   bhikkhū   etadavocuṃ
handa   kahaṃ   pana   tumhe   āyasmanto   gacchathāti   .  bhagavatā  kho
āvuso   bhikkhusaṅgho   paṇāmitoti   .   tenahāyasmanto  muhuttaṃ  nisīdatha
appevanāma   mayaṃ  sakkuṇeyyāma  bhagavantaṃ  pasādetunti  .  evamāvusoti
kho   te   bhikkhū   cātumeyyakānaṃ   sakyānaṃ   paccassosuṃ  .  atha  kho
cātumeyyakā    sakyā    yena   bhagavā   tenupasaṅkamiṃsu   upasaṅkamitvā
@Footnote: 1 Sī. Yu. addasāsuṃ.
Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu.
     {187.1}  Ekamantaṃ  nisinnā  kho  cātumeyyakā  sakyā  bhagavantaṃ
etadavocuṃ   abhinandatu  bhante  bhagavā  bhikkhusaṅghaṃ  abhivadatu  bhante  bhagavā
bhikkhusaṅghaṃ   seyyathāpi   bhante   bhagavatā  pubbe  bhikkhusaṅgho  anuggahito
evameva  bhagavā  etarahi anuggaṇhātu bhikkhusaṅghaṃ santettha bhante bhikkhū navā
acirapabbajitā  adhunāgatā  imaṃ  dhammavinayaṃ  tesaṃ  [1]-  bhagavantaṃ dassanāya
alabhantānaṃ   siyā   aññathattaṃ   siyā   vipariṇāmo   seyyathāpi   bhante
bījānaṃ   taruṇānaṃ   udakaṃ   alabhantānaṃ  siyā  aññathattaṃ  siyā  vipariṇāmo
evameva   2-  bhante  santettha  bhikkhū  navā  acirapabbajitā  adhunāgatā
imaṃ   dhammavinayaṃ   tesaṃ   bhagavantaṃ  dassanāya  alabhantānaṃ  siyā  aññathattaṃ
siyā    vipariṇāmo    seyyathāpi   bhante   vacchassa   taruṇassa   mātaraṃ
apassantassa     siyā     aññathattaṃ    siyā    vipariṇāmo    evameva
kho   bhante   santettha   bhikkhū   navā   acirapabbajitā  adhunāgatā  imaṃ
dhammavinayaṃ    tesaṃ    bhagavantaṃ    apassantānaṃ   siyā   aññathattaṃ   siyā
vipariṇāmo    abhinandatu   bhante   bhagavā   bhikkhusaṅghaṃ   abhivadatu   bhante
bhagavā   bhikkhusaṅghaṃ   seyyathāpi   bhante   bhagavatā   pubbe   bhikkhusaṅgho
anuggahito evameva bhagavā etarahi anuggaṇhātu bhikkhusaṅghanti.



             The Pali Tipitaka in Roman Character Volume 13 page 194-195. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=187&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=187&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=187&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=187&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=187              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=3220              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=3220              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :