ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
     [187]  Tena  kho  pana  samayena  cātumeyyakā sakyā santhāgāre
sannipatitā   honti   kenacideva   karaṇīyena   .   addasaṃsu   1-   kho
cātumeyyakā   sakyā   te  bhikkhū  dūratova  āgacchante  disvāna  yena
te    bhikkhū    tenupasaṅkamiṃsu   upasaṅkamitvā   te   bhikkhū   etadavocuṃ
handa   kahaṃ   pana   tumhe   āyasmanto   gacchathāti   .  bhagavatā  kho
āvuso   bhikkhusaṅgho   paṇāmitoti   .   tenahāyasmanto  muhuttaṃ  nisīdatha
appevanāma   mayaṃ  sakkuṇeyyāma  bhagavantaṃ  pasādetunti  .  evamāvusoti
kho   te   bhikkhū   cātumeyyakānaṃ   sakyānaṃ   paccassosuṃ  .  atha  kho
cātumeyyakā    sakyā    yena   bhagavā   tenupasaṅkamiṃsu   upasaṅkamitvā
@Footnote: 1 Sī. Yu. addasāsuṃ.

--------------------------------------------------------------------------------------------- page195.

Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. {187.1} Ekamantaṃ nisinnā kho cātumeyyakā sakyā bhagavantaṃ etadavocuṃ abhinandatu bhante bhagavā bhikkhusaṅghaṃ abhivadatu bhante bhagavā bhikkhusaṅghaṃ seyyathāpi bhante bhagavatā pubbe bhikkhusaṅgho anuggahito evameva bhagavā etarahi anuggaṇhātu bhikkhusaṅghaṃ santettha bhante bhikkhū navā acirapabbajitā adhunāgatā imaṃ dhammavinayaṃ tesaṃ [1]- bhagavantaṃ dassanāya alabhantānaṃ siyā aññathattaṃ siyā vipariṇāmo seyyathāpi bhante bījānaṃ taruṇānaṃ udakaṃ alabhantānaṃ siyā aññathattaṃ siyā vipariṇāmo evameva 2- bhante santettha bhikkhū navā acirapabbajitā adhunāgatā imaṃ dhammavinayaṃ tesaṃ bhagavantaṃ dassanāya alabhantānaṃ siyā aññathattaṃ siyā vipariṇāmo seyyathāpi bhante vacchassa taruṇassa mātaraṃ apassantassa siyā aññathattaṃ siyā vipariṇāmo evameva kho bhante santettha bhikkhū navā acirapabbajitā adhunāgatā imaṃ dhammavinayaṃ tesaṃ bhagavantaṃ apassantānaṃ siyā aññathattaṃ siyā vipariṇāmo abhinandatu bhante bhagavā bhikkhusaṅghaṃ abhivadatu bhante bhagavā bhikkhusaṅghaṃ seyyathāpi bhante bhagavatā pubbe bhikkhusaṅgho anuggahito evameva bhagavā etarahi anuggaṇhātu bhikkhusaṅghanti.


             The Pali Tipitaka in Roman Character Volume 13 page 194-195. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=187&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=187&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=187&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=187&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=187              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=3220              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=3220              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :