ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.

page191.

[185] Idhudāyi bhikkhu vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati . idaṃ kho ahaṃ udāyi analanti vadāmi pajahathāti vadāmi samatikkamathāti vadāmi . ko ca tassa samatikkamo idhudāyi bhikkhu vitakkavicārānaṃ vūpasamā .pe. dutiyaṃ jhānaṃ upasampajja viharati ayaṃ tassa samatikkamo . idampi kho ahaṃ udāyi analanti vadāmi pajahathāti vadāmi samatikkamathāti vadāmi . Ko ca tassa samatikkamo idhudāyi bhikkhu pītiyā ca virāgā .pe. Tatiyaṃ jhānaṃ upasampajja viharati ayaṃ tassa samatikkamo . idampi kho ahaṃ udāyi analanti vadāmi pajahathāti vadāmi samatikkamathāti vadāmi . ko ca tassa samatikkamo idhudāyi bhikkhu sukhassa ca pahānā .pe. catutthaṃ jhānaṃ upasampajja viharati ayaṃ tassa samatikkamo . Idampi kho ahaṃ udāyi analanti vadāmi pajahathāti vadāmi samatikkamathāti vadāmi. {185.1} Ko ca tassa samatikkamo idhudāyi bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharati ayaṃ tassa samatikkamo . idampi kho ahaṃ udāyi analanti vadāmi pajahathāti vadāmi samatikkamathāti vadāmi . ko ca tassa samatikkamo idhudāyi bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati ayaṃ tassa

--------------------------------------------------------------------------------------------- page192.

Samatikkamo. {185.2} Idampi kho ahaṃ udāyi analanti vadāmi pajahathāti vadāmi samatikkamathāti vadāmi . ko ca tassa samatikkamo idhudāyi bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati ayaṃ tassa samatikkamo . Idampi kho ahaṃ udāyi analanti vadāmi pajahathāti vadāmi samatikkamathāti vadāmi . ko ca tassa samatikkamo idhudāyi bhikkhu sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññā- nāsaññāyatanaṃ upasampajja viharati ayaṃ tassa samatikkamo . Idampi kho ahaṃ udāyi analanti vadāmi pajahathāti vadāmi samatikkamathāti vadāmi . ko ca tassa samatikkamo idhudāyi [1]- sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati ayaṃ tassa samatikkamo . iti kho ahaṃ udāyi nevasaññānāsaññāyatanassapi pahānaṃ vadāmi . passasi no tvaṃ udāyi taṃ saññojanaṃ aṇuṃ vā thūlaṃ vā yassāhaṃ no pahānaṃ vadāmīti. No hetaṃ bhanteti. {185.3} Idamavoca bhagavā attamano āyasmā udāyī bhagavato bhāsitaṃ abhinandīti. Laḍukikopamasuttaṃ 2- niṭṭhitaṃ chaṭṭhaṃ. ------------ @Footnote: 1 Ma. Yu. etthantare bhikkhūti pāṭho dissati . 2 Sī. Ma. Yu. laṭukikopamasuttaṃ.


             The Pali Tipitaka in Roman Character Volume 13 page 191-192. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=185&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=185&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=185&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=185&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=185              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=3060              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=3060              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :