ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
     [185]   Idhudāyi   bhikkhu  vivicceva  kāmehi  .pe.  paṭhamaṃ  jhānaṃ
upasampajja   viharati   .   idaṃ   kho   ahaṃ   udāyi   analanti   vadāmi
pajahathāti   vadāmi   samatikkamathāti  vadāmi  .  ko  ca  tassa  samatikkamo
idhudāyi    bhikkhu    vitakkavicārānaṃ    vūpasamā    .pe.   dutiyaṃ   jhānaṃ
upasampajja   viharati   ayaṃ   tassa   samatikkamo   .   idampi   kho  ahaṃ
udāyi   analanti   vadāmi   pajahathāti   vadāmi  samatikkamathāti  vadāmi .
Ko   ca   tassa  samatikkamo  idhudāyi  bhikkhu  pītiyā  ca  virāgā  .pe.
Tatiyaṃ   jhānaṃ   upasampajja   viharati   ayaṃ   tassa  samatikkamo  .  idampi
kho   ahaṃ   udāyi   analanti   vadāmi   pajahathāti  vadāmi  samatikkamathāti
vadāmi  .  ko  ca  tassa  samatikkamo  idhudāyi  bhikkhu  sukhassa  ca pahānā
.pe.   catutthaṃ   jhānaṃ   upasampajja   viharati  ayaṃ  tassa  samatikkamo .
Idampi  kho  ahaṃ  udāyi  analanti  vadāmi  pajahathāti  vadāmi samatikkamathāti
vadāmi.
     {185.1}   Ko   ca   tassa  samatikkamo  idhudāyi  bhikkhu  sabbaso
rūpasaññānaṃ    samatikkamā    paṭighasaññānaṃ    atthaṅgamā    nānattasaññānaṃ
amanasikārā    ananto    ākāsoti    ākāsānañcāyatanaṃ   upasampajja
viharati  ayaṃ  tassa  samatikkamo  .  idampi  kho  ahaṃ udāyi analanti vadāmi
pajahathāti   vadāmi   samatikkamathāti  vadāmi  .  ko  ca  tassa  samatikkamo
idhudāyi    bhikkhu    sabbaso    ākāsānañcāyatanaṃ   samatikkamma   anantaṃ
viññāṇanti     viññāṇañcāyatanaṃ    upasampajja    viharati    ayaṃ    tassa
Samatikkamo.
     {185.2}   Idampi   kho  ahaṃ  udāyi  analanti  vadāmi  pajahathāti
vadāmi   samatikkamathāti   vadāmi   .  ko  ca  tassa  samatikkamo  idhudāyi
bhikkhu     sabbaso     viññāṇañcāyatanaṃ    samatikkamma    natthi    kiñcīti
ākiñcaññāyatanaṃ    upasampajja    viharati   ayaṃ   tassa   samatikkamo  .
Idampi    kho    ahaṃ    udāyi   analanti   vadāmi   pajahathāti   vadāmi
samatikkamathāti   vadāmi   .   ko   ca  tassa  samatikkamo  idhudāyi  bhikkhu
sabbaso        ākiñcaññāyatanaṃ        samatikkamma        nevasaññā-
nāsaññāyatanaṃ    upasampajja    viharati    ayaṃ   tassa   samatikkamo  .
Idampi    kho    ahaṃ    udāyi   analanti   vadāmi   pajahathāti   vadāmi
samatikkamathāti   vadāmi   .   ko  ca  tassa  samatikkamo  idhudāyi  [1]-
sabbaso     nevasaññānāsaññāyatanaṃ     samatikkamma    saññāvedayitanirodhaṃ
upasampajja   viharati   ayaṃ   tassa  samatikkamo  .  iti  kho  ahaṃ  udāyi
nevasaññānāsaññāyatanassapi     pahānaṃ    vadāmi    .    passasi    no
tvaṃ   udāyi   taṃ   saññojanaṃ  aṇuṃ  vā  thūlaṃ  vā  yassāhaṃ  no  pahānaṃ
vadāmīti. No hetaṃ bhanteti.
     {185.3}  Idamavoca  bhagavā  attamano  āyasmā  udāyī  bhagavato
bhāsitaṃ abhinandīti.
               Laḍukikopamasuttaṃ 2- niṭṭhitaṃ chaṭṭhaṃ.
                     ------------
@Footnote: 1 Ma. Yu. etthantare bhikkhūti pāṭho dissati .   2 Sī. Ma. Yu. laṭukikopamasuttaṃ.



             The Pali Tipitaka in Roman Character Volume 13 page 191-192. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=185&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=185&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=185&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=185&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=185              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=3060              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=3060              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :