ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
     [174]  Bhagavā  etadavoca  seyyathāpi  bhaddāli  dakkho assadamako
bhadraṃ   assājānīyaṃ  labhitvā  paṭhameneva  mukhādhāne  kāraṇaṃ  kāreti .
Tassa    mukhādhāne    kāraṇaṃ   kāriyamānassa   hontiyeva   visūkāyitāni
visevitāni    vipphanditāni    kānici    kānici    yathātaṃ    akāritapubbaṃ
kāraṇaṃ    kāriyamānassa    .    so    abhiṇhakāraṇā    anupubbakāraṇā
tasmiṃ  ṭhāne  parinibbāyati  .  yato  kho  bhaddāli  bhadro  assājānīyo
abhiṇhakāraṇā      anupubbakāraṇā      tasmiṃ     ṭhāne     parinibbuto
hoti   tamenaṃ   assadamako   uttariṃ   kāraṇaṃ   kāreti   yugādhāne .
Tassa    yugādhāne    kāraṇaṃ   kāriyamānassa   hontiyeva   visūkāyitāni
visevitāni    vipphanditāni    kānici    kānici    yathātaṃ    akāritapubbaṃ
kāraṇaṃ    kāriyamānassa    .    so    abhiṇhakāraṇā    anupubbakāraṇā
@Footnote: 1 Ma. ayaṃ pāṭho natthi .  2 Ma. Yu. kaṃ .   3 Ma. na cāyaṃ.

--------------------------------------------------------------------------------------------- page177.

Tasmiṃ ṭhāne parinibbāyati. {174.1} Yato kho bhaddāli bhadro assājānīyo abhiṇhakāraṇā anupubbakāraṇā tasmiṃ ṭhāne parinibbuto hoti tamenaṃ assadamako uttariṃ kāraṇaṃ kāreti anukkame maṇḍale khurakāse 1- dhāve varatthe rājaguṇe rājavaṃse uttame jave uttame haye uttame sākhalye. Tassa uttame jave uttame haye uttame sākhalye kāraṇaṃ kāriyamānassa hontiyeva visūkāyitāni visevitāni vipphanditāni kānici kānici yathātaṃ akāritapubbaṃ kāraṇaṃ kāriyamānassa . so abhiṇhakāraṇā anupubbakāraṇā tasmiṃ ṭhāne parinibbāyati . yato [2]- kho bhaddāli bhadro assājānīyo abhiṇhakāraṇā anupubbakāraṇā tasmiṃ ṭhāne parinibbuto hoti tamenaṃ assadamako uttariṃ vaṇṇiyaṃ ca baliyaṃ 3- ca anuppavecchati . imehi kho bhaddāli dasahaṅgehi samannāgato bhadro assājānīyo rājāraho hoti rājabhoggo rañño aṅgantveva 4- saṅkhyaṃ gacchati {174.2} evameva kho bhaddāli dasahi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti 5- katamehi dasahi idha bhaddāli bhikkhu asekhāya sammādiṭṭhiyā samannāgato hoti asekhena sammāsaṅkappena samannāgato hoti asekhāya sammāvācāya samannāgato hoti asekhena sammākammantena samannāgato hoti asekhena sammāājīvena samannāgato hoti asekhena sammāvāyāmena samannāgato @Footnote: 1 Yu. khurakāye . 2 Yu. etthantare casaddo atthi . 3 Ma. pāniyañca. @4 Yu. aṅganteva . 5 Ma. Yu. itisaddo natthi.

--------------------------------------------------------------------------------------------- page178.

Hoti asekhāya sammāsatiyā samannāgato hoti asekhena sammāsamādhinā samannāgato hoti asekhena sammāñāṇena samannāgato hoti asekhāya sammāvimuttiyā samannāgato hoti imehi kho bhaddāli dasahi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti. {174.3} Idamavoca bhagavā attamano āyasmā bhaddāli bhagavato bhāsitaṃ abhinandīti. Bhaddālisuttaṃ niṭṭhitaṃ pañcamaṃ. ---------


             The Pali Tipitaka in Roman Character Volume 13 page 176-178. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=174&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=174&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=174&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=174&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=174              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=2782              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=2782              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :