ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
     [123]        Katamo       ca       gahapatayo       puggalo
attantapo attaparitāpanānuyogamayutto.
@Footnote: 1 Ma. asarāgāya.

--------------------------------------------------------------------------------------------- page119.

Idha gahapatayo ekacco puggalo acelako hoti muttācāro hatthāvalekhano . yathā kandarakasuttaṃ tathā vitthāro . iti evarūpaṃ anekavihitaṃ kāyassa ātāpanaparitāpanānuyogamanuyutto viharati ayaṃ vuccati gahapatayo puggalo attantapo attaparitāpanānuyogamanuyutto. {123.1} Katamo ca gahapatayo puggalo parantapo paraparitāpanānuyogamanuyutto . idha gahapatayo 1- puggalo orabbhiko hoti sūkariko hoti .pe. ye vā panaññepi keci kurūrakammantā ayaṃ vuccati gahapatayo puggalo parantapo paraparitāpanānuyogamanuyutto. {123.2} Katamo ca gahapatayo puggalo attantapo ca attaparitāpanānu- yogamanuyutto parantapo ca paraparitāpanānuyogamanuyutto . idha gahapatayo ekacco puggalo rājā vā hoti khattiyo muddhāvasitto .pe. tepi daṇḍatajjitā bhayatajjitā assumukhā rodamānā parikammāni karonti ayaṃ vuccati gahapatayo puggalo attantapo ca attaparitāpanānu- yogamanuyutto parantapo ca paraparitāpanānuyogamanuyutto. {123.3} Katamo ca gahapatayo puggalo nevattantapo ca 2- nāttaparitāpanānuyogamanuyutto na parantapo ca na paraparitāpanānuyogamanuyutto so anattantapo aparantapo diṭṭheva dhamme nicchāto nibbuto sītibhūto sukhapaṭisaṃvedī brahmabhūtena attanā viharati . idha gahapatayo tathāgato loke uppajjati arahaṃ sammāsambuddho .pe. so ime pañca nīvaraṇe pahāya @Footnote: 1 Po. Ma. Yu. ekacco puggalo . 2 Ma. Yu. ayaṃ saddo natthi..

--------------------------------------------------------------------------------------------- page120.

Cetaso upakkilese paññāya dubbalīkaraṇe vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ *- upasampajja viharati pītiyā ca virāgā .pe. tatiyaṃ jhānaṃ upasampajja viharati sukhassa ca pahānā .pe. catutthaṃ jhānaṃ upasampajja viharati. {123.4} So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ abhininnāmeti . so anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ ekampi jātiṃ dvepi jātiyo .pe. iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati . so evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmeti. {123.5} So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate .pe. Yathākammūpage satte pajānāti. {123.6} So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmeti. So idaṃ dukkhanti yathābhūtaṃ pajānāti .pe. @Footnote:* mīkār—kṛ´์ khagœ ṇānaṃ peḌna jhānaṃ

--------------------------------------------------------------------------------------------- page121.

Ayaṃ āsavanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti . tassa evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccati bhavāsavāpi cittaṃ vimuccati avijjāsavāpi cittaṃ vimuccati vimuttasmiṃ vimuttamiti ñāṇaṃ hoti khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti ayaṃ vuccati gahapatayo puggalo nevattantapo nāttaparitāpanānuyogamanuyutto na parantapo na paraparitāpanānu- yogamanuyutto so anattantapo aparantapo diṭṭheva dhamme nicchāto nibbuto sītibhūto sukhapaṭisaṃvedī brahmabhūtena attanā viharatīti.


             The Pali Tipitaka in Roman Character Volume 13 page 118-121. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=123&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=123&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=123&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=123&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=123              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=2181              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=2181              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :