ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
     [123]        Katamo       ca       gahapatayo       puggalo
attantapo attaparitāpanānuyogamayutto.
@Footnote: 1 Ma. asarāgāya.
Idha    gahapatayo   ekacco   puggalo   acelako   hoti   muttācāro
hatthāvalekhano   .   yathā   kandarakasuttaṃ   tathā   vitthāro   .   iti
evarūpaṃ     anekavihitaṃ     kāyassa     ātāpanaparitāpanānuyogamanuyutto
viharati      ayaṃ      vuccati     gahapatayo     puggalo     attantapo
attaparitāpanānuyogamanuyutto.
     {123.1}     Katamo    ca    gahapatayo    puggalo    parantapo
paraparitāpanānuyogamanuyutto    .    idha    gahapatayo    1-    puggalo
orabbhiko   hoti   sūkariko   hoti   .pe.  ye  vā  panaññepi  keci
kurūrakammantā     ayaṃ     vuccati     gahapatayo    puggalo    parantapo
paraparitāpanānuyogamanuyutto.
     {123.2} Katamo ca gahapatayo puggalo attantapo ca attaparitāpanānu-
yogamanuyutto    parantapo   ca   paraparitāpanānuyogamanuyutto   .   idha
gahapatayo   ekacco  puggalo  rājā  vā  hoti  khattiyo  muddhāvasitto
.pe.   tepi  daṇḍatajjitā  bhayatajjitā  assumukhā  rodamānā  parikammāni
karonti  ayaṃ  vuccati  gahapatayo  puggalo  attantapo  ca attaparitāpanānu-
yogamanuyutto parantapo ca paraparitāpanānuyogamanuyutto.
     {123.3}   Katamo  ca  gahapatayo  puggalo  nevattantapo  ca  2-
nāttaparitāpanānuyogamanuyutto       na      parantapo      ca      na
paraparitāpanānuyogamanuyutto       so      anattantapo      aparantapo
diṭṭheva   dhamme   nicchāto  nibbuto  sītibhūto  sukhapaṭisaṃvedī  brahmabhūtena
attanā   viharati   .   idha   gahapatayo   tathāgato   loke   uppajjati
arahaṃ   sammāsambuddho   .pe.   so   ime   pañca   nīvaraṇe   pahāya
@Footnote: 1 Po. Ma. Yu. ekacco puggalo .   2 Ma. Yu. ayaṃ saddo natthi..
Cetaso    upakkilese    paññāya    dubbalīkaraṇe   vivicceva   kāmehi
vivicca   akusalehi   dhammehi   savitakkaṃ   savicāraṃ  vivekajaṃ  pītisukhaṃ  paṭhamaṃ
jhānaṃ     upasampajja    viharati    vitakkavicārānaṃ    vūpasamā    ajjhattaṃ
sampasādanaṃ   cetaso   ekodibhāvaṃ   avitakkaṃ   avicāraṃ  samādhijaṃ  pītisukhaṃ
dutiyaṃ   jhānaṃ  *-  upasampajja  viharati  pītiyā  ca  virāgā  .pe.  tatiyaṃ
jhānaṃ   upasampajja   viharati   sukhassa   ca  pahānā  .pe.  catutthaṃ  jhānaṃ
upasampajja viharati.
     {123.4}  So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese     mudubhūte     kammaniye     ṭhite     āneñjappatte
pubbenivāsānussatiñāṇāya      cittaṃ      abhininnāmeti     .     so
anekavihitaṃ    pubbenivāsaṃ    anussarati    seyyathīdaṃ    ekampi    jātiṃ
dvepi    jātiyo    .pe.    iti    sākāraṃ   sauddesaṃ   anekavihitaṃ
pubbenivāsaṃ   anussarati   .   so   evaṃ   samāhite  citte  parisuddhe
pariyodāte    anaṅgaṇe    vigatūpakkilese   mudubhūte   kammaniye   ṭhite
āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmeti.
     {123.5}   So   dibbena  cakkhunā  visuddhena  atikkantamānusakena
satte  passati  cavamāne  upapajjamāne  hīne  paṇīte  suvaṇṇe  dubbaṇṇe
sugate duggate .pe. Yathākammūpage satte pajānāti.
     {123.6}  So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese   mudubhūte   kammaniye   ṭhite   āneñjappatte  āsavānaṃ
khayañāṇāya  cittaṃ  abhininnāmeti. So idaṃ dukkhanti yathābhūtaṃ pajānāti .pe.
@Footnote:* mīkār—kṛ´์ khagœ ṇānaṃ peḌna jhānaṃ
Ayaṃ    āsavanirodhagāminī    paṭipadāti   yathābhūtaṃ   pajānāti   .   tassa
evaṃ   jānato   evaṃ  passato  kāmāsavāpi  cittaṃ  vimuccati  bhavāsavāpi
cittaṃ   vimuccati   avijjāsavāpi   cittaṃ  vimuccati  vimuttasmiṃ  vimuttamiti
ñāṇaṃ   hoti   khīṇā   jāti   vusitaṃ   brahmacariyaṃ   kataṃ   karaṇīyaṃ  nāparaṃ
itthattāyāti   pajānāti   ayaṃ  vuccati  gahapatayo  puggalo  nevattantapo
nāttaparitāpanānuyogamanuyutto    na    parantapo    na   paraparitāpanānu-
yogamanuyutto   so  anattantapo  aparantapo  diṭṭheva  dhamme  nicchāto
nibbuto sītibhūto sukhapaṭisaṃvedī brahmabhūtena attanā viharatīti.



             The Pali Tipitaka in Roman Character Volume 13 page 118-121. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=123&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=123&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=123&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=123&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=123              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=2181              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=2181              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :