ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [538]    Tatra    bhikkhave    tathāgato   uttariṃ   paṭipucchitabbo
ye    saṅkiliṭṭhā   cakkhusotaviññeyyā   dhammā   saṃvijjanti   vā   te
tathāgatassa   no   vāti   .   byākaramāno   bhikkhave  tathāgato  evaṃ
byākareyya   ye   saṅkiliṭṭhā   cakkhusotaviññeyyā   dhammā   na   te
tathāgatassa   saṃvijjantīti   .   ye  vītimissā  cakkhusotaviññeyyā  dhammā
saṃvijjanti   vā   tathāgatassa   no   vāti   .   byākaramāno  bhikkhave
tathāgato   evaṃ  byākareyya  ye  vītimissā  cakkhusotaviññeyyā  dhammā
na   te  tathāgatassa  saṃvijjantīti  .  ye   vodātā  cakkhusotaviññeyyā
dhammā saṃvijjanti vā te tathāgatassa no vāti.
     {538.1}  Byākaramāno  bhikkhave  tathāgato  evaṃ byākareyya ye
vodātā    cakkhusotaviññeyyā    dhammā   saṃvijjanti   te   tathāgatassa
etapathohamasmi  1-  etagocaro  no  ca  tena tammayoti. Evaṃvādiṃ kho
bhikkhave   satthāraṃ   arahati   sāvako   upasaṅkamituṃ   dhammassavanāya  tassa
satthā   dhammaṃ   deseti   uttaruttariṃ   paṇītapaṇītaṃ   kaṇha  sukkasappaṭibhāgaṃ
yathā   yathā   kho  bhikkhave  bhikkhuno  satthā  dhammaṃ  deseti  uttaruttariṃ
paṇītapaṇītaṃ   kaṇha   sukkasappaṭibhāgaṃ   tathā   tathā   so   tasmiṃ   dhamme
abhiññāya    idhekaccaṃ   dhammaṃ   dhammesu   niṭṭhaṅgacchati   satthari   pasīdati
sammāsambuddho    bhagavā    svākkhāto   bhagavatā   dhammo   supaṭipanno
saṅghoti  .  tañce  bhikkhave  bhikkhuṃ  punevaṃ  2- puccheyyuṃ ke panāyasmato
ākārā   ke  anvayā  yenāyasmā  evaṃ  vadeti  3-  sammāsambuddho
@Footnote: 1 Po. Ma. etaṃpathohamasmi etaṃgocaro. 2 Ma. pare evaṃ. 3 Ma. vadesi.
Bhagavā    svākkhāto    bhagavatā    dhammo   supaṭipanno   saṅghoti  .
Sammābyākaramāno   bhikkhave   bhikkhu  evaṃ  byākareyya  idhāhaṃ  āvuso
yena   bhagavā   tenupasaṅkamiṃ   dhammassavanāya   tassa   me  bhagavā  dhammaṃ
deseti   uttaruttariṃ   paṇītapaṇītaṃ   kaṇha   sukkasappaṭibhāgaṃ   yathā   yathā
me    āvuso    bhagavā    dhammaṃ    deseti    uttaruttariṃ   paṇītapaṇītaṃ
kaṇha    sukkasappaṭibhāgaṃ    tathā    tathāhaṃ    tasmiṃ   dhamme   abhiññāya
idhekaccaṃ   dhammaṃ   dhammesu   niṭṭhaṅgamaṃ   satthari   pasīdiṃ   sammāsambuddho
bhagavā svākkhāto bhagavatā dhammo supaṭipanno saṅghoti.



             The Pali Tipitaka in Roman Character Volume 12 page 579-580. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=12&item=538&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=12&item=538&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=538&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=538&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=538              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=7327              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=7327              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :