ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [537]   Bhagavā   etadavoca  vīmaṃsakena  bhikkhave  bhikkhunā  parassa
cetopariyāyaṃ   ajānantena   dvīsu   dhammesu   tathāgato  samannesitabbo
cakkhusotaviññeyyesu    dhammesu    ye   saṅkiliṭṭhā   cakkhusotaviññeyyā
dhammā  saṃvijjanti  vā  te  tathāgatassa  no vāti. Tamenaṃ samannesamāno
evaṃ   jānāti   ye   saṅkiliṭṭhā   cakkhusotaviññeyyā  dhammā  na  te
tathāgatassa saṃvijjantīti.
     {537.1}    Yato   naṃ   samannesamāno   evaṃ   jānāti   ye
saṅkiliṭṭhā     cakkhusotaviññeyyā    dhammā    na    te    tathāgatassa
saṃvijjantīti     tato    naṃ    uttariṃ    samannesati    ye    vītimissā
cakkhusotaviññeyyā     dhammā    saṃvijjanti    vā    te    tathāgatassa
No   vāti   .   tamenaṃ  samannesamāno  evaṃ  jānāti  ye  vītimissā
cakkhusotaviññeyyā dhammā na te tathāgatassa saṃvijjantīti.
     {537.2}  Yato  naṃ  samannesamāno  evaṃ  jānāti  ye vītimissā
cakkhusotaviññeyyā   dhammā   na   te   tathāgatassa   saṃvijjantīti   tato
naṃ   uttariṃ   samannesati   ye   vodātā   cakkhusotaviññeyyā   dhammā
saṃvijjanti   vā   te  tathāgatassa  no  vāti  .  tamenaṃ  samannesamāno
evaṃ   jānāti   ye   vodātā   cakkhusotaviññeyyā  dhammā  saṃvijjanti
te tathāgatassāti.
     {537.3}  Yato  naṃ  samannesamāno  evaṃ  jānāti  ye vodātā
cakkhusotaviññeyyā   dhammā   saṃvijjanti   te   tathāgatassāti   tato  naṃ
uttariṃ    samannesati   dīgharattaṃ   samāpanno   ayamāyasmā   imaṃ   kusalaṃ
dhammaṃ   udāhu   ittarasamāpannoti   .   tamenaṃ   samannesamāno   evaṃ
jānāti    dīgharattaṃ    samāpanno    ayamāyasmā    imaṃ   kusalaṃ   dhammaṃ
nāyamāyasmā ittarasamāpannoti.
     {537.4}  Yato  naṃ samannesamāno evaṃ jānāti dīgharattaṃ samāpanno
ayamāyasmā   imaṃ   kusalaṃ   dhammaṃ  nāyamāyasmā  ittarasamāpannoti  tato
naṃ  uttariṃ  samannesati  ñātajjhāpanno 1- ayamāyasmā bhikkhu yasappatto 2-
saṃvijjantassa   idhekacce   ādīnavāti   .   na  tāva  bhikkhave  bhikkhuno
idhekacce    ādīnavā   saṃvijjanti   yāva   na   ñātajjhāpanno   hoti
yasappatto   .   yato   ca   kho  bhikkhave  bhikkhu  ñātajjhāpanno  hoti
@Footnote: 1 Ma. Yu. yattajjhāpannoti dissati. 2 Yu. yasampattoti dissati.
Yasappatto    athassa    idhekacce   ādīnavā   saṃvijjanti   .   tamenaṃ
samannesamāno    evaṃ   jānāti   ñātajjhāpanno   ayamāyasmā   bhikkhu
yasappatto nāssa idhekacce ādīnavā saṃvijjantīti.
     {537.5}  Yato  naṃ  samannesamāno  evaṃ  jānāti ñātajjhāpanno
ayamāyasmā   bhikkhu  yasappatto  nāssa  idhekacce  ādīnavā  saṃvijjantīti
tato   naṃ   uttariṃ   samannesati   abhayūparato  ayamāyasmā  nāyamāyasmā
bhayūparato vītarāgattā kāme na sevati khayā rāgassāti.
     {537.6}   Tamenaṃ   samannesamāno   evaṃ   jānāti  abhayūparato
ayamāyasmā   nāyamāyasmā   bhayūparato   vītarāgattā  kāme  na  sevati
khayā  rāgassāti  .  tañce  bhikkhave  bhikkhuṃ  pare  evaṃ  puccheyyuṃ  ke
panāyasmato    ākārā   ke   anvayā   yenāyasmā   evaṃ   vadeti
abhayūparato     ayamāyasmā    nāyamāyasmā    bhayūparato    vītarāgattā
kāme   na  sevati  khayā  rāgassāti  .  sammā  byākaramāno  bhikkhave
bhikkhu   evaṃ   byākareyya   tathā   hi   pana  ayamāyasmā  saṅghe  vā
viharanto   eko  vā  viharanto  ye  ca  tattha  sugatā  ye  ca  tattha
duggatā   ye   ca   tattha  gaṇamanusāsanti  ye  ca  idhekacce  āmisesu
sandissanti   ye   ca   idhekacce   āmisena  anupalittā  nāyamāyasmā
taṃ  tena  avajānāti  .  sammukhā  kho  pana  metaṃ  bhagavato  sutaṃ sammukhā
paṭiggahitaṃ     abhayūparatohamasmi     nāhamasmi    bhayūparato    vītarāgattā
kāme na sevāmi khayā rāgassāti.



             The Pali Tipitaka in Roman Character Volume 12 page 576-578. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=12&item=537&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=12&item=537&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=537&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=537&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=537              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=7327              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=7327              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :