ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ROMAN letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [537]   Bhagava   etadavoca  vimamsakena  bhikkhave  bhikkhuna  parassa
cetopariyayam   ajanantena   dvisu   dhammesu   tathagato  samannesitabbo
cakkhusotavinneyyesu    dhammesu    ye   sankilittha   cakkhusotavinneyya
dhamma  samvijjanti  va  te  tathagatassa  no vati. Tamenam samannesamano
evam   janati   ye   sankilittha   cakkhusotavinneyya  dhamma  na  te
tathagatassa samvijjantiti.
     {537.1}    Yato   nam   samannesamano   evam   janati   ye
sankilittha     cakkhusotavinneyya    dhamma    na    te    tathagatassa
samvijjantiti     tato    nam    uttarim    samannesati    ye    vitimissa
cakkhusotavinneyya     dhamma    samvijjanti    va    te    tathagatassa
No   vati   .   tamenam  samannesamano  evam  janati  ye  vitimissa
cakkhusotavinneyya dhamma na te tathagatassa samvijjantiti.
     {537.2}  Yato  nam  samannesamano  evam  janati  ye vitimissa
cakkhusotavinneyya   dhamma   na   te   tathagatassa   samvijjantiti   tato
nam   uttarim   samannesati   ye   vodata   cakkhusotavinneyya   dhamma
samvijjanti   va   te  tathagatassa  no  vati  .  tamenam  samannesamano
evam   janati   ye   vodata   cakkhusotavinneyya  dhamma  samvijjanti
te tathagatassati.
     {537.3}  Yato  nam  samannesamano  evam  janati  ye vodata
cakkhusotavinneyya   dhamma   samvijjanti   te   tathagatassati   tato  nam
uttarim    samannesati   digharattam   samapanno   ayamayasma   imam   kusalam
dhammam   udahu   ittarasamapannoti   .   tamenam   samannesamano   evam
janati    digharattam    samapanno    ayamayasma    imam   kusalam   dhammam
nayamayasma ittarasamapannoti.
     {537.4}  Yato  nam samannesamano evam janati digharattam samapanno
ayamayasma   imam   kusalam   dhammam  nayamayasma  ittarasamapannoti  tato
nam  uttarim  samannesati  natajjhapanno 1- ayamayasma bhikkhu yasappatto 2-
samvijjantassa   idhekacce   adinavati   .   na  tava  bhikkhave  bhikkhuno
idhekacce    adinava   samvijjanti   yava   na   natajjhapanno   hoti
yasappatto   .   yato   ca   kho  bhikkhave  bhikkhu  natajjhapanno  hoti
@Footnote: 1 Ma. Yu. yattajjhapannoti dissati. 2 Yu. yasampattoti dissati.
Yasappatto    athassa    idhekacce   adinava   samvijjanti   .   tamenam
samannesamano    evam   janati   natajjhapanno   ayamayasma   bhikkhu
yasappatto nassa idhekacce adinava samvijjantiti.
     {537.5}  Yato  nam  samannesamano  evam  janati natajjhapanno
ayamayasma   bhikkhu  yasappatto  nassa  idhekacce  adinava  samvijjantiti
tato   nam   uttarim   samannesati   abhayuparato  ayamayasma  nayamayasma
bhayuparato vitaragatta kame na sevati khaya ragassati.
     {537.6}   Tamenam   samannesamano   evam   janati  abhayuparato
ayamayasma   nayamayasma   bhayuparato   vitaragatta  kame  na  sevati
khaya  ragassati  .  tance  bhikkhave  bhikkhum  pare  evam  puccheyyum  ke
panayasmato    akara   ke   anvaya   yenayasma   evam   vadeti
abhayuparato     ayamayasma    nayamayasma    bhayuparato    vitaragatta
kame   na  sevati  khaya  ragassati  .  samma  byakaramano  bhikkhave
bhikkhu   evam   byakareyya   tatha   hi   pana  ayamayasma  sanghe  va
viharanto   eko  va  viharanto  ye  ca  tattha  sugata  ye  ca  tattha
duggata   ye   ca   tattha  ganamanusasanti  ye  ca  idhekacce  amisesu
sandissanti   ye   ca   idhekacce   amisena  anupalitta  nayamayasma
tam  tena  avajanati  .  sammukha  kho  pana  metam  bhagavato  sutam sammukha
patiggahitam     abhayuparatohamasmi     nahamasmi    bhayuparato    vitaragatta
kame na sevami khaya ragassati.



             The Pali Tipitaka in Roman Character Volume 12 page 576-578. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=12&item=537&items=1&modeTY=2              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=12&item=537&items=1&modeTY=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=537&items=1&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=537&items=1&modeTY=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=537              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=7327              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=7327              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :