ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [345]  Katamā  cāvuso  vāyodhātu  .  vāyodhātu siyā ajjhattikā
siyā   bāhirā   .   katamā   cāvuso   ajjhattikā  vāyodhātu  .  yaṃ
ajjhattaṃ   paccattaṃ   vāyo   vāyogataṃ   upādinnaṃ  seyyathīdaṃ  uddhaṅgamā
vātā    adhogamā    vātā   kucchisayā   vātā   koṭṭhasayā   vātā
Aṅgamaṅgānusārino   vātā   assāso   passāso   iti   vā  yaṃ  vā
panaññampi    kiñci    ajjhattaṃ   paccattaṃ   vāyo   vāyogataṃ   upādinnaṃ
ayaṃ   vuccatāvuso   ajjhattikā   vāyodhātu   .   yā  ceva  kho  pana
ajjhattikā  vāyodhātu  yā  ca  bāhirā  vāyodhātu vāyodhāturevesā.
Taṃ   netaṃ   mama   nesohamasmi   na  meso  attāti  evametaṃ  yathābhūtaṃ
sammappaññāya    daṭṭhabbaṃ    .    evametaṃ    yathābhūtaṃ    sammappaññāya
disvā vāyodhātuyā nibbindati vāyodhātuyā cittaṃ virājeti.
     {345.1}  Hoti  kho  so  āvuso  samayo  yaṃ bāhirā vāyodhātu
pakuppati    sā    gāmampi    vahati   nigamampi   vahati   nagarampi   vahati
janapadampi   vahati   janapadapadesampi   vahati   .  hoti  kho  so  āvuso
samayo   yaṃ   gimhānaṃ   pacchime  māse  tālapaṇṇenapi  vidhūpanenapi  vātaṃ
pariyesanti   ossavanepi  tiṇāni  na  iñjanti  .  tassā  hi  nāmāvuso
bāhirāya    vāyodhātuyā   tāva   mahallikāya   aniccatā   paññāyissati
khayadhammatā    paññāyissati    vayadhammatā   paññāyissati   vipariṇāmadhammatā
paññāyissati   .   kiṃ   panimassa   mattaṭṭhakassa   kāyassa  taṇhupādinnassa
ahanti  vā  mamanti  vā  asmīti  vā  atha  khvassa  no tevettha hoti.
Tañce    āvuso    bhikkhuṃ   pare   akkosanti   paribhāsanti   rosenti
vihesenti  .  so  evaṃ  pajānāti  uppannā kho me ayaṃ sotasamphassajā
dukkhā   vedanā  sā  ca  kho  paṭicca  no  appaṭicca  kiṃ  paṭicca  phassaṃ
paṭicca    .    sopi    kho    phasso    aniccoti   passati   vedanā
Aniccāti    passati   saññā   aniccāti   passati   saṅkhārā   aniccāti
passati     viññāṇaṃ     aniccanti    passati    tassa    dhātārammaṇameva
cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati.
     {345.2}  Tañce  āvuso bhikkhuṃ pare aniṭṭhehi akantehi amanāpehi
samudācaranti     pāṇisamphassenapi    leḍḍusamphassenapi    daṇḍasamphassenapi
satthasamphassenapi  .  so evaṃ pajānāti tathābhūto kho ayaṃ kāyo yathābhūtasmiṃ
kāye   pāṇisamphassāpi   kamanti  leḍḍusamphassāpi  kamanti  daṇḍasamphassāpi
kamanti  satthasamphassāpi  kamanti  .  vuttaṃ  kho  panetaṃ  bhagavatā  kakacūpame
ovāde  ubhatodaṇḍakena cepi bhikkhave kakacena corā ocarakā aṅgamaṅgāni
okkanteyyuṃ  tatrāpi  yo mano padoseyya na me so tena sāsanakaroti.
Āraddhaṃ  kho  pana  me  viriyaṃ  bhavissati  asallīnaṃ upaṭṭhitā sati appammuṭṭhā
passaddho   kāyo  asāraddho  samāhitaṃ  cittaṃ  ekaggaṃ  kāmaṃdāni  imasmiṃ
kāye   pāṇisamphassāpi   kamantu  leḍḍusamphassāpi  kamantu  daṇḍasamphassāpi
kamantu satthasamphassāpi kamantu karīyati hīdaṃ buddhānaṃ sāsananti.
     {345.3}  Tassa  ce  āvuso  bhikkhuno evaṃ buddhaṃ anussarato evaṃ
dhammaṃ   anussarato   evaṃ   saṅghaṃ  anussarato  upekkhā  kusalanissitā  na
saṇṭhāti  .  so  tena  saṃvijjati  saṃvegaṃ  āpajjati  alābhā  vata  me na
vata  me  lābhā  dulladdhaṃ  vata  me na vata me suladdhaṃ yassa me evaṃ buddhaṃ
anussarato   evaṃ  dhammaṃ  anussarato   evaṃ  saṅghaṃ  anussarato  upekkhā
Kusalanissitā   na   saṇṭhātīti   .   seyyathāpi   āvuso  suṇisā  sassuraṃ
disvā   saṃvijjati   saṃvegaṃ   āpajjati   evameva   kho   āvuso  tassa
ce   bhikkhuno   evaṃ   buddhaṃ  anussarato  evaṃ  dhammaṃ  anussarato  evaṃ
saṅghaṃ   anussarato   upekkhā   kusalanissitā  na  saṇṭhāti  .  so  tena
saṃvijjati   saṃvegaṃ   āpajjati   alābhā   vata  me  na  vata  me  lābhā
dulladdhaṃ  vata  me  na  vata  me  suladdhaṃ  yassa  me evaṃ buddhaṃ anussarato
evaṃ   dhammaṃ  anussarato  evaṃ  saṅghaṃ  anussarato  upekkhā  kusalanissitā
na   saṇṭhātīti  .  tassa  ce  āvuso  bhikkhuno  evaṃ  buddhaṃ  anussarato
evaṃ   dhammaṃ  anussarato  evaṃ  saṅghaṃ  anussarato  upekkhā  kusalanissitā
saṇṭhāti  .  so  tena  attamano  hoti  .  ettāvatāpi  kho  āvuso
bhikkhuno bahukataṃ hoti.



             The Pali Tipitaka in Roman Character Volume 12 page 355-358. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=12&item=345&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=12&item=345&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=345&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=345&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=345              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=3212              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=3212              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :