[346] Seyyathāpi āvuso kaṭṭhañca paṭicca valliñca paṭicca
mattikañca paṭicca tiṇañca paṭicca ākāso parivārito agārantveva
saṅkhyaṃ gacchati evameva kho āvuso aṭṭhiñca paṭicca nhāruñca
paṭicca maṃsañca paṭicca cammañca paṭicca ākāso parivārito
rūpantveva saṅkhyaṃ gacchati . ajjhattikañce āvuso cakkhuṃ aparibhinnaṃ
hoti bāhirā ca rūpā na āpāthaṃ āgacchanti no ca tajjo
samannāhāro hoti neva tāva tajjassa viññāṇabhāgassa pātubhāvo
hoti . ajjhattikañca āvuso cakkhuṃ aparibhinnaṃ hoti bāhirā
ca rūpā āpāthaṃ āgacchanti no ca tajjo samannāhāro hoti
Neva tāva tajjassa viññāṇabhāgassa pātubhāvo hoti . yato ca kho
āvuso ajjhattikañceva cakkhuṃ aparibhinnaṃ hoti bāhirā ca rūpā
āpāthaṃ āgacchanti tajjo ca samannāhāro hoti . evaṃ
tajjassa viññāṇabhāgassa pātubhāvo hoti . yaṃ tathābhūtassa rūpaṃ
taṃ rūpūpādānakkhandhe saṅgahaṃ gacchati . yā tathābhūtassa vedanā
sā vedanūpādānakkhandhe saṅgahaṃ gacchati . yā tathābhūtassa saññā
sā saññūpādānakkhandhe saṅgahaṃ gacchati . ye tathābhūtassa saṅkhārā
te saṅkhārūpādānakkhandhe saṅgahaṃ gacchanti . yaṃ tathābhūtassa viññāṇaṃ
taṃ viññāṇūpādānakkhandhe saṅgahaṃ gacchati.
{346.1} So evaṃ pajānāti evaṃ kirimesaṃ pañcannaṃ upādānakkhandhānaṃ
saṅgaho sannipāto samavāyo hoti . vuttaṃ kho panetaṃ bhagavatā yo
paṭiccasamuppādaṃ passati so dhammaṃ passati yo dhammaṃ passati so
paṭiccasamuppādaṃ passatīti . paṭiccasamuppannā kho panime yadidaṃ
pañcupādānakkhandhā yo imesu pañcasu upādānakkhandhesu chando
ālayo anunayo ajjhosānaṃ so dukkhasamudayo yo imesu pañcasu
upādānakkhandhesu chandarāgavinayo chandarāgappahānaṃ so dukkhanirodhoti .
Ettāvatāpi kho āvuso bhikkhuno bahukataṃ hoti.
{346.2} Ajjhattikañce āvuso sotaṃ aparibhinnaṃ hoti ... Ghānaṃ
aparibhinnaṃ hoti ... Jivhā aparibhinnā hoti ... Kāyo aparibhinno hoti ...
Ajjhattiko ce āvuso mano aparibhinno hoti bāhirā ca dhammā na āpāthaṃ
Āgacchanti no ca tajjo samannāhāro hoti neva tāva
tajjassa viññāṇabhāgassa pātubhāvo hoti . ajjhattiko ce
āvuso mano aparibhinno hoti bāhirā ca dhammā āpāthaṃ
āgacchanti no ca tajjo samannāhāro hoti neva tāva tajjassa
viññāṇabhāgassa pātubhāvo hoti . yato ca kho āvuso ajjhattiko
ceva mano aparibhinno hoti bāhirā ca dhammā āpāthaṃ āgacchanti
tajjo ca samannāhāro hoti . evaṃ tajjassa viññāṇabhāgassa
pātubhāvo hoti . yaṃ tathābhūtassa rūpaṃ taṃ rūpūpādānakkhandhe
saṅgahaṃ gacchati . yā tathābhūtassa vedanā sā vedanūpādānakkhandhe
saṅgahaṃ gacchati . yā tathābhūtassa saññā sā saññūpādānakkhandhe
saṅgahaṃ gacchati . ye tathābhūtassa saṅkhārā te saṅkhārūpādānakkhandhe
saṅgahaṃ gacchanti . yaṃ tathābhūtassa viññāṇaṃ taṃ viññāṇūpādānakkhandhe
saṅgahaṃ gacchati.
{346.3} So evaṃ pajānāti evaṃ kirimesaṃ pañcannaṃ upādānakkhandhānaṃ
saṅgaho sannipāto samavāyo hoti . vuttaṃ kho panetaṃ bhagavatā
yo paṭiccasamuppādaṃ passati so dhammaṃ passati yo dhammaṃ passati
so paṭiccasamuppādaṃ passatīti . paṭiccasamuppannā kho panime
yadidaṃ pañcupādānakkhandhā yo imesu pañcasu upādānakkhandhesu
chando ālayo anunayo ajjhosānaṃ so dukkhasamudayo yo imesu
pañcasu upādānakkhandhesu chandarāgavinayo chandarāgappahānaṃ so
dukkhanirodhoti. Ettāvatāpi kho āvuso bhikkhuno bahukataṃ hotīti.
Idamavoca āyasmā sārīputto attamanā te bhikkhū āyasmato
sārīputtassa bhāsitaṃ abhinandunti.
Mahāhatthipadopamasuttaṃ niṭṭhitaṃ aṭṭhamaṃ.
------------
The Pali Tipitaka in Roman Character Volume 12 page 358-361.
http://www.84000.org/tipitaka/pitaka_item/roman_item_s.php?book=12&item=346&items=1
Classified by [Item Number] :-
http://www.84000.org/tipitaka/pitaka_item/roman_item_s.php?book=12&item=346&items=1&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://www.84000.org/tipitaka/read/pali_item_s.php?book=12&item=346&items=1
Compare with The Royal Version of Thai Tipitaka :-
http://www.84000.org/tipitaka/read/byitem_s.php?book=12&item=346&items=1
Study Atthakatha :-
http://www.84000.org/tipitaka/attha/attha.php?b=12&i=346
The Pali Atthakatha in Thai :-
http://www.84000.org/tipitaka/atthapali/read_th.php?B=8&A=3212
The Pali Atthakatha in Roman :-
http://www.84000.org/tipitaka/atthapali/read_rm.php?B=8&A=3212
Contents of The Tipitaka Volume 12
http://www.84000.org/tipitaka/read/?index_12
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com