ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.

page312.

Pāsarāsisuttaṃ 1- [312] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi . Atha kho sambahulā bhikkhū yena āyasmā ānando tenupasaṅkamiṃsu upasaṅkamitvā āyasmantaṃ ānandaṃ etadavocuṃ cirassutā no āvuso ānanda bhagavatā sammukhā dhammī kathā sādhu mayaṃ āvuso ānanda labheyyāma bhagavato sammukhā dhammiṃ kathaṃ savanāyāti . tenahāyasmanto yena rammakassa brāhmaṇassa assamo tenupasaṅkamatha appevanāma labheyyātha bhagavato sammukhā dhammiṃ kathaṃ savanāyāti . evamāvusoti kho te bhikkhū āyasmato ānandassa paccassosuṃ. {312.1} Atha kho bhagavā sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto āyasmantaṃ ānandaṃ āmantesi āyāmānanda yena pubbārāmo migāramātu pāsādo tenupasaṅkamissāma divāvihārāyāti. Evaṃ bhanteti kho āyasmā ānando bhagavato paccassosi . Atha kho bhagavā āyasmatā ānandena saddhiṃ yena pubbārāmo migāramātu pāsādo tenupasaṅkami divāvihārāya . atha kho bhagavā sāyaṇhasamayaṃ paṭisallānā vuṭṭhito āyasmantaṃ ānandaṃ āmantesi āyāmānanda @Footnote: 1 Yu. ariyapariyesanasuttanti dissati.

--------------------------------------------------------------------------------------------- page313.

Yena pubbakoṭṭhako tenupasaṅkamissāma gattāni parisiñcitunti . Evaṃ bhanteti kho āyasmā ānando bhagavato paccassosi . atha kho bhagavā āyasmatā ānandena saddhiṃ yena pubbakoṭṭhako tenupasaṅkami gattāni parisiñcituṃ pubbakoṭṭhake gattāni parisiñcitvā paccuttaritvā ekacīvaro aṭṭhāsi gattāni pubbāpayamāno. {312.2} Atha kho āyasmā ānando bhagavantaṃ etadavoca ayaṃ bhante rammakassa brāhmaṇassa assamo avidūre ramaṇīyo bhante rammakassa brāhmaṇassa assamo pāsādiko bhante rammakassa brāhmaṇassa assamo sādhu bhante bhagavā yena rammakassa brāhmaṇassa assamo tenupasaṅkamatu anukampaṃ upādāyāti . adhivāsesi bhagavā tuṇhībhāvena . atha kho bhagavā yena rammakassa brāhmaṇassa assamo tenupasaṅkami . tena kho pana samayena sambahulā bhikkhū rammakassa brāhmaṇassa assame dhammiyā kathāya sannisinnā honti . atha kho bhagavā bahidvārakoṭṭhake aṭṭhāsi kathāpariyosānaṃ āgamayamāno.


             The Pali Tipitaka in Roman Character Volume 12 page 312-313. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=12&item=312&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=12&item=312&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=312&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=312&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=312              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=1831              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=1831              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :