ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
                     Pāsarāsisuttaṃ 1-
     [312]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme  .  atha  kho  bhagavā  pubbaṇhasamayaṃ
nivāsetvā     pattacīvaramādāya    sāvatthiṃ    piṇḍāya    pāvisi   .
Atha   kho   sambahulā   bhikkhū   yena  āyasmā  ānando  tenupasaṅkamiṃsu
upasaṅkamitvā   āyasmantaṃ   ānandaṃ  etadavocuṃ  cirassutā  no  āvuso
ānanda   bhagavatā   sammukhā   dhammī  kathā  sādhu  mayaṃ  āvuso  ānanda
labheyyāma  bhagavato  sammukhā  dhammiṃ  kathaṃ  savanāyāti  .  tenahāyasmanto
yena    rammakassa   brāhmaṇassa   assamo   tenupasaṅkamatha   appevanāma
labheyyātha   bhagavato   sammukhā  dhammiṃ  kathaṃ  savanāyāti  .  evamāvusoti
kho te bhikkhū āyasmato ānandassa paccassosuṃ.
     {312.1}  Atha  kho  bhagavā  sāvatthiyaṃ  piṇḍāya caritvā pacchābhattaṃ
piṇḍapātapaṭikkanto    āyasmantaṃ    ānandaṃ   āmantesi   āyāmānanda
yena  pubbārāmo migāramātu pāsādo tenupasaṅkamissāma divāvihārāyāti.
Evaṃ  bhanteti  kho  āyasmā  ānando  bhagavato  paccassosi . Atha kho
bhagavā   āyasmatā   ānandena   saddhiṃ   yena  pubbārāmo  migāramātu
pāsādo   tenupasaṅkami  divāvihārāya  .  atha  kho  bhagavā  sāyaṇhasamayaṃ
paṭisallānā   vuṭṭhito   āyasmantaṃ   ānandaṃ   āmantesi  āyāmānanda
@Footnote: 1 Yu. ariyapariyesanasuttanti dissati.
Yena    pubbakoṭṭhako    tenupasaṅkamissāma   gattāni   parisiñcitunti  .
Evaṃ   bhanteti   kho  āyasmā  ānando  bhagavato  paccassosi  .  atha
kho    bhagavā    āyasmatā   ānandena   saddhiṃ   yena   pubbakoṭṭhako
tenupasaṅkami   gattāni   parisiñcituṃ   pubbakoṭṭhake   gattāni  parisiñcitvā
paccuttaritvā ekacīvaro aṭṭhāsi gattāni pubbāpayamāno.
     {312.2}  Atha  kho  āyasmā  ānando  bhagavantaṃ  etadavoca ayaṃ
bhante  rammakassa  brāhmaṇassa  assamo  avidūre  ramaṇīyo bhante rammakassa
brāhmaṇassa    assamo    pāsādiko   bhante   rammakassa   brāhmaṇassa
assamo    sādhu    bhante    bhagavā    yena   rammakassa   brāhmaṇassa
assamo   tenupasaṅkamatu   anukampaṃ   upādāyāti   .  adhivāsesi  bhagavā
tuṇhībhāvena   .   atha   kho   bhagavā   yena   rammakassa   brāhmaṇassa
assamo   tenupasaṅkami   .   tena   kho  pana  samayena  sambahulā  bhikkhū
rammakassa    brāhmaṇassa    assame    dhammiyā    kathāya    sannisinnā
honti   .  atha  kho  bhagavā  bahidvārakoṭṭhake  aṭṭhāsi  kathāpariyosānaṃ
āgamayamāno.



             The Pali Tipitaka in Roman Character Volume 12 page 312-313. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=12&item=312&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=12&item=312&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=312&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=312&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=312              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=1831              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=1831              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :