ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)
     [82]  Addasā  kho  āyasmā  dhaniyo kumbhakāraputto dārugahegaṇakaṃ
bandhaṃ   nīyamānaṃ  2-   disvāna   dārugahegaṇakaṃ   etadavoca   kissa  tvaṃ
āvuso   bandho   nīyasīti  3-   .   tesaṃ   bhante  dārūnaṃ  kiccāti.
Gacchāvuso   ahaṃpi  gacchāmīti  .  eyyāsi  bhante  purāhaṃ  haññāmīti .
Athakho   āyasmā   dhaniyo   kumbhakāraputto   yena   rañño   māgadhassa
seniyassa     bimbisārassa     nivesanaṃ     tenupasaṅkami    upasaṅkamitvā
paññatte  āsane  nisīdi  .  athakho  rājā  māgadho  seniyo bimbisāro
yenāyasmā    dhaniyo    kumbhakāraputto    tenupasaṅkami    upasaṅkamitvā
@Footnote: 1 tesu dvīsu potthakesu devāti ālapanaṃ atthi. 2 Yu. Ma.
@niyyamānaṃ. 3 Yu. Ma. niyyasīti.
Āyasmantaṃ   dhaniyaṃ   kumbhakāraputtaṃ   abhivādetvā   ekamantaṃ   nisīdi .
Ekamantaṃ  nisinno  kho  rājā  māgadho  seniyo  bimbisāro  āyasmantaṃ
dhaniyaṃ  kumbhakāraputtaṃ  etadavoca  saccaṃ  kira  mayā  bhante  devagahaṇadārūni
nagarapaṭisaṅkhārikāni   āpadatthāya   nikkhittāni   ayyassa   dinnānīti  .
Evaṃ  mahārājāti  .  mayaṃ  kho bhante rājāno nāma bahukiccā bahukaraṇīyā
datvāpi  na  sareyyāma  iṅgha  bhante  sarāpehīti  .  sarasi tvaṃ mahārāja
paṭhamābhisitto   evarūpiṃ   vācaṃ   bhāsitā   dinnaññeva   samaṇabrāhmaṇānaṃ
tiṇakaṭṭhodakaṃ  paribhuñjantūti  .  sarāmahaṃ  bhante  santi bhante samaṇabrāhmaṇā
lajjino  kukkuccakā  sikkhākāmā  tesaṃ  appamattakepi  kukkuccaṃ  uppajjati
tesaṃ  mayā  sandhāya  bhāsitaṃ  tañca  kho araññe apariggahitaṃ so tvaṃ bhante
tena  lesena  dārūni  adinnaṃ  harituṃ  maññasi  kathaṃ  hi  nāma mādisā samaṇaṃ
vā  brāhmaṇaṃ  vā  haneyyuṃ  vā  bandheyyuṃ vā pabbājeyyuṃ vā 1- gaccha
bhante lomena tvaṃ muttosi mā punapi evarūpaṃ akāsīti.



             The Pali Tipitaka in Roman Character Volume 1 page 80-81. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=1&item=82&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=1&item=82&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=1&item=82&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=1&item=82&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=1&i=82              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=1&A=7185              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=1&A=7185              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :