ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)
     [83]  Manussā  ujjhāyanti  khīyanti  2-  vipācenti alajjino ime
samaṇā   sakyaputtiyā  dussīlā  musāvādino  ime  hi  nāma  dhammacārino
@Footnote: 1 yuropiyamarammapotthakesu kathaṃ hi nāma mādiso samaṇaṃ vā brāhmaṇaṃ
@vā vijite vasantaṃ haneyya vā bandheyya vā pabbājeyya vāti ekavacanavasena
@payogo kato. 2 yebhuyyena khiyyantīti paṭhanti.
Samacārino    brahmacārino    saccavādino    sīlavanto    kalyāṇadhammā
paṭijānissanti    natthi    imesaṃ    sāmaññaṃ   natthi   imesaṃ   brahmaññaṃ
naṭṭhaṃ   imesaṃ   sāmaññaṃ  naṭṭhaṃ  imesaṃ  brahmaññaṃ  kuto  imesaṃ  sāmaññaṃ
kuto   imesaṃ   brahmaññaṃ   apagatā   ime   sāmaññā   apagatā  ime
brahmaññā   rājānaṃpi   ime   vañcenti  kiṃ  pana  aññe  manusseti .
Assosuṃ   kho   bhikkhū   tesaṃ   manussānaṃ   ujjhāyantānaṃ  khīyantānaṃ  1-
vipācentānaṃ  .  ye  te  bhikkhū  appicchā  santuṭṭhā lajjino kukkuccakā
sikkhākāmā  te  ujjhāyanti  khīyanti  vipācenti  kathaṃ  hi  nāma āyasmā
dhaniyo kumbhakāraputto rañño dārūni adinnaṃ ādiyissatīti.
     {83.1} Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Athakho bhagavā
etasmiṃ  nidāne  etasmiṃ  pakaraṇe  bhikkhusaṅghaṃ sannipātāpetvā āyasmantaṃ
dhaniyaṃ  kumbhakāraputtaṃ  paṭipucchi  saccaṃ  kira  tvaṃ  dhaniya  rañño dārūni adinnaṃ
ādiyasīti  2-  .  saccaṃ  bhagavāti  .  vigarahi  buddho  bhagavā  ananucchavikaṃ
moghapurisa    ananulomikaṃ    appaṭirūpaṃ    assāmaṇakaṃ    akappiyaṃ   akaraṇīyaṃ
kathaṃ  hi  nāma  tvaṃ moghapurisa rañño dārūni adinnaṃ ādiyissasi netaṃ moghapurisa
appasannānaṃ   vā   pasādāya   pasannānaṃ   vā  bhiyyobhāvāya  athakhvetaṃ
moghapurisa    appasannānañceva    appasādāya   pasannānañca   ekaccānaṃ
aññathattāyāti   .  tena  kho  pana  samayena  aññataro  purāṇavohāriko
@Footnote: 1 yebhuyyena khiyyantānanti paṭhanti. 2 Yu. ādiyīti.
Mahāmatto  bhikkhūsu  pabbajito  bhagavato  avidūre  nisinno  hoti . Athakho
bhagavā  taṃ  bhikkhuṃ  etadavoca  kittakena nu kho bhikkhu rājā māgadho seniyo
bimbisāro  coraṃ  gahetvā  hanati  vā  bandhati  vā  pabbājeti  vāti.
Pādena  vā  bhagavā  pādārahena vā atirekapādena vāti. Tena kho pana
samayena  rājagahe  pañcamāsako  pādo  hoti . Athakho bhagavā āyasmantaṃ
dhaniyaṃ   kumbhakāraputtaṃ   anekapariyāyena   vigarahitvā   dubbharatāya  .pe.
Viriyārambhassa   vaṇṇaṃ   bhāsitvā   bhikkhūnaṃ   tadanucchavikaṃ  tadanulomikaṃ  dhammiṃ
kathaṃ  katvā  bhikkhū  āmantesi  .pe.  evañca  pana bhikkhave imaṃ sikkhāpadaṃ
uddiseyyātha
     {83.2}  yo  pana  bhikkhu  adinnaṃ theyyasaṅkhātaṃ ādiyeyya yathārūpe
adinnādāne   rājāno   coraṃ  gahetvā  haneyyuṃ  vā  bandheyyuṃ  vā
pabbājeyyuṃ   vā   corosi  bālosi  mūḷhosi  thenosīti  tathārūpaṃ  bhikkhu
adinnaṃ ādiyamāno ayampi pārājiko hoti asaṃvāsoti.
     {83.3} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.



             The Pali Tipitaka in Roman Character Volume 1 page 81-83. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=1&item=83&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=1&item=83&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=1&item=83&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=1&item=83&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=1&i=83              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=1&A=7185              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=1&A=7185              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :