ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 10 : PALI ROMAN Sutta Pitaka Vol 2 : Sutta. Tī. Ma.
     [146]   Parinibbute   bhagavati  saha  parinibbānā  brahmā  sahampati
imaṃ gāthaṃ abhāsi
         sabbe va nikkhipissanti       bhūtā loke samussayaṃ
         yattha etādiso satthā      loke appaṭipuggalo
         tathāgato balappatto        sambuddho parinibbutoti.
     [147]  Parinibbute  bhagavati  saha  parinibbānā  sakko devānamindo
imaṃ gāthaṃ abhāsi
         aniccā vata saṅkhārā           uppādavayadhammino
         uppajjitvā nirujjhanti       tesaṃ vūpasamo sukhoti.
     [148]  Parinibbute  bhagavati  saha  parinibbānā  āyasmā  anuruddho
imā gāthā abhāsi
         Nāhu assāsapassāso        ṭhitacittassa tādino
         anejjo 1- santimārabbha    yaṃ kālamakarī muni.
         Asallīnena cittena             vedanaṃ ajjhavāsayi
         pajjotasseva nibbānaṃ        vimokkho cetaso ahūti.
     [149]  Parinibbute  bhagavati  saha  parinibbānā  āyasmā  ānando
imaṃ gāthaṃ abhāsi
         tadāsi yaṃ bhiṃsanakaṃ             tadāsi lomahaṃsanaṃ
         sabbākāravarūpete         sambuddhe parinibbuteti.
     [150]   Parinibbute   bhagavati  ye  tettha  2-  bhikkhū  avītarāgā
appekacce    bāhā    paggayha   kandanti   chinnapādaṃ   viya   papatanti
āvaṭṭanti     vivaṭṭanti    atikhippaṃ    bhagavā    parinibbuto    atikhippaṃ
sugato    parinibbuto    atikhippaṃ    cakkhumā   loke   antarahitoti  .
Ye   pana   te   bhikkhū   vītarāgā  te  satā  sampajānā  adhivāsenti
aniccā vata saṅkhārā taṃ kutettha labbhāti.
     [151]   Athakho   āyasmā   anuruddho   bhikkhū   āmantesi  alaṃ
āvuso   mā  socittha  mā  paridevittha  na  nu  etaṃ  āvuso  bhagavatā
paṭikacceva    akkhātaṃ    sabbeheva    piyehi   manāpehi   nānābhāvo
vinābhāvo    aññathābhāvo    taṃ    kutettha   āvuso   labbhā   yantaṃ
jātaṃ    bhūtaṃ    saṅkhataṃ   palokadhammaṃ   taṃ   vata   mā   palujjīti   netaṃ
@Footnote: 1 Ma. Yu. anejo. 2 Sī. tattha ye te. Ma. Yu. ye te tattha.
Ṭhānaṃ    vijjati   devatā   āvuso   ujjhāyantīti   .   kathaṃbhūtā   pana
bhante anuruddha devatā manasikarontīti 1-.
     {151.1}   Santāvuso  ānanda  devatā  ākāse  paṭhavīsaññiniyo
kese  pakiriya  kandanti  bāhā  paggayha  kandanti  chinnapādaṃ  viya papatanti
āvaṭṭanti   vivaṭṭanti   atikhippaṃ   bhagavā   parinibbuto   atikhippaṃ  sugato
parinibbuto   atikhippaṃ   cakkhumā  loke  antarahitoti  santāvuso  ānanda
devatā  paṭhaviyā  paṭhavīsaññiniyo kese pakiriya kandanti .pe. Antarahitoti.
Yā  pana  devatā  vītarāgā  tā  satā  sampajānā  adhivāsenti aniccā
saṅkhārā   taṃ   kutettha   labbhāti   .  athakho  āyasmā  ca  anuruddho
āyasmā ca ānando taṃ rattāvasesaṃ dhammiyā kathāya vītināmesuṃ.
     {151.2}  Athakho  āyasmā anuruddho āyasmantaṃ ānandaṃ āmantesi
gaccha   āvuso   ānanda   kusināraṃ   pavisitvā   kosinārakānaṃ  mallānaṃ
ārocehi   parinibbuto  vāsiṭṭhā  bhagavā  yassadāni  kālaṃ  maññathāti .
Evaṃ    bhanteti   kho   āyasmā   ānando   āyasmato   anuruddhassa
paṭissutvā    pubbaṇhasamayaṃ   nivāsetvā   pattacīvaraṃ   ādāya   adutiyo
kusināraṃ pāvisi.
     [152]  Tena  kho  pana  samayena  kosinārakā  mallā saṇṭhāgāre
sannipatitā  honti  kena  2-  karaṇīyena  .  athakho  āyasmā  ānando
yena   kosinārakānaṃ   mallānaṃ   saṇṭhāgāraṃ   tenupasaṅkami  upasaṅkamitvā
@Footnote: 1 Ma. Yu. manasikarotīti. 2 Sī. Ma. Yu. teneva.
Kosinārakānaṃ      mallānaṃ     ārocesi     parinibbuto     vāsiṭṭhā
bhagavā    yassadāni   kālaṃ   maññathāti   .   idamāyasmato   ānandassa
sutvā   mallā   ca   mallaputtā   ca   mallasuṇisā   ca  mallapajāpatiyo
ca    aghāvino    dummanā    cetodukkhasamappitā   appekacce   kese
pakiriya   kandanti   bāhā   paggayha   kandanti   chinnapādaṃ  viya  papatanti
āvaṭṭanti     vivaṭṭanti    atikhippaṃ    bhagavā    parinibbuto    atikhippaṃ
sugato parinibbuto atikhippaṃ cakkhumā loke antarahitoti.
     {152.1}  Athakho  kosinārakā mallā purise āṇāpesuṃ tenahi bhaṇe
kusinārāyaṃ    gandhamālañca    sabbañca   tāḷāvacaraṃ   sannipātethāti  .
Athakho    kosinārakā    mallā    gandhamālañca    sabbañca   tāḷāvacaraṃ
pañca   [1]-  dussayugasatāni  ādāya  yena  upavattanaṃ  mallānaṃ  sālavanaṃ
yena   bhagavato   sarīraṃ   tenupasaṅkamiṃsu   upasaṅkamitvā   bhagavato   sarīraṃ
naccehi   gītehi   vāditehi  mālehi  gandhehi  sakkarontā  garukarontā
mānentā    pūjentā   celavitānāni   karontā   maṇḍalamālāni   2-
paṭiyādentā evaṃ taṃ 3- divasaṃ vītināmesuṃ.
     {152.2}  Athakho  kosinārakānaṃ  mallānaṃ etadahosi ativikālo kho
ajja  bhagavato  sarīraṃ  jhāpetuṃ svedāni mayaṃ bhagavato sarīraṃ jhāpessāmāti.
Athakho  kosinārakā  mallā  bhagavato sarīraṃ naccehi gītehi vāditehi mālehi
gandhehi sakkarontā garukarontā mānentā pūjentā celavitānāni karontā
maṇḍalamālāni   4-   paṭiyādentā   dutiyampi  divasaṃ  vītināmesuṃ  tatiyampi
@Footnote: 1 Ma. Yu. ca. 2-4 Ma. maṇḍalamāḷe. 3 Ma. ekadivasaṃ.
Divasaṃ    vītināmesuṃ    catutthampi   divasaṃ   vītināmesuṃ   pañcamampi   divasaṃ
vītināmesuṃ   chaṭṭhampi   divasaṃ   vītināmesuṃ   .   athakho  sattamampi  divasaṃ
kosinārakānaṃ    mallānaṃ   etadahosi   mayaṃ   bhagavato   sarīraṃ   naccehi
gītehi  vāditehi  mālehi  gandhehi  sakkarontā  garukarontā  mānentā
pūjentā    dakkhiṇena   dakkhiṇaṃ   nagarassa   haritvā   bāhirena   bāhiraṃ
dakkhiṇato nagarassa bhagavato sarīraṃ jhāpessāmāti.
     [153]   Tena   kho   pana   samayena   aṭṭha  mallā  pāmokkhā
sīsanhātā   1-   ahatāni   vatthāni   nivatthā   mayaṃ   bhagavato   sarīraṃ
uccāressāmāti   na   sakkonti   uccāretuṃ   .  athakho  kosinārakā
mallā   āyasmantaṃ   anuruddhaṃ  etadavocuṃ  ko  nu  kho  bhante  anuruddha
hetu   ko   paccayo   yenime   aṭṭha   mallā  pāmokkhā  sīsanhātā
ahatāni   vatthāni   nivatthā   mayaṃ   bhagavato   sarīraṃ   uccāressāmāti
na   sakkonti   uccāretunti   .   aññathā   kho   vāsiṭṭhā  tumhākaṃ
adhippāyo aññathā devatānaṃ adhippāyoti.
     {153.1}  Kathaṃ  pana  bhante  devatānaṃ  adhippāyoti. Tumhākaṃ kho
vāsiṭṭhā  adhippāyo  mayaṃ  bhagavato  sarīraṃ naccehi gītehi vāditehi mālehi
gandhehi  sakkarontā  garukarontā  mānentā  pūjentā  dakkhiṇena dakkhiṇaṃ
nagarassa   haritvā   bāhirena  bāhiraṃ  dakkhiṇato  nagarassa  bhagavato  sarīraṃ
jhāpessāmāti  devatānaṃ kho vāsiṭṭhā adhippāyo mayaṃ bhagavato sarīraṃ dibbehi
@Footnote: 1 Sī. Ma. Yu. sīsaṃ nahātā.
Naccehi   gītehi   vāditehi  mālehi  gandhehi  sakkarontā  garukarontā
mānentā   pūjentā   uttarena   uttaraṃ   nagarassa  haritvā  uttarena
dvārena   nagaraṃ  pavisitvā  majjhena  majjhaṃ  nagarassa  haritvā  puratthimena
dvārena    nikkhamitvā    puratthimato    nagarassa    makuṭabandhanaṃ    nāma
mallānaṃ   cetiyaṃ   ettha   bhagavato   sarīraṃ   jhāpessāmāti   .  yathā
bhante devatānaṃ adhippāyo tathā hotūti.
     {153.2} Tena kho pana samayena kosinārā 1- yāva sandhisamalasakaṭirā
jannumattena   odhinā   mandāravapupphehi  saṇṭhitā  2-  hoti  .  athakho
devā  ca  kosinārakā  ca  mallā  bhagavato sarīraṃ dibbehi ca mānusakehi ca
naccehi   gītehi   vāditehi  mālehi  gandhehi  sakkarontā  garukarontā
mānentā  pūjentā  uttarena  uttaraṃ nagarassa haritvā uttarena dvārena
nagaraṃ   pavisitvā  majjhena  majjhaṃ  nagarassa  haritvā  puratthimena  dvārena
nikkhamitvā   puratthimato   nagarassa   makuṭabandhanaṃ   nāma   mallānaṃ  cetiyaṃ
ettha bhagavato sarīraṃ nikkhipiṃsu.
     {153.3}  Athakho  kosinārakā mallā āyasmantaṃ ānandaṃ etadavocuṃ
kathaṃ  mayaṃ  bhante  ānanda  tathāgatassa  sarīre  paṭipajjāmāti . Yathā kho
vāsiṭṭhā  rañño  cakkavattissa  sarīre  paṭipajjanti  evaṃ tathāgatassa sarīre
paṭipajjitabbanti  .  kathaṃ  pana  bhante  ānanda  rañño  cakkavattissa sarīre
paṭipajjantīti   .  rañño  vāsiṭṭhā  cakkavattissa  sarīraṃ  ahatena  vatthena
veṭhenti  ahatena  vatthena veṭhetvā vihatena kappāsena veṭhenti vihatena
@Footnote: 1 Ma. Yu. kusinārā yāva sandhisamalasaṃkaṭīrā. 2 Ma. Yu. saṇṭhatā.
Kappāsena   veṭhetvā   ahatena  vatthena  veṭhenti  etena  upāyena
pañcahi   yugasatehi   rañño  cakkavattissa  sarīraṃ  veṭhetvā  ayasāya  1-
teladoṇiyā   pakkhipitvā  aññissā  ayasāya  2-  doṇiyā  paṭikkujjitvā
sabbagandhānaṃ   citakaṃ   karitvā   rañño   cakkavattissa   sarīraṃ   jhāpenti
cātummahāpathe    rañño    cakkavattissa    thūpaṃ   karonti   evaṃ   kho
vāsiṭṭhā    rañño    cakkavattissa    sarīre   paṭipajjanti   yathā   kho
vāsiṭṭhā   rañño   cakkavattissa   sarīre   paṭipajjanti  evaṃ  tathāgatassa
sarīre   paṭipajjitabbaṃ  cātummahāpathe  tathāgatassa  thūpo  kāretabbo  3-
tattha   ye   mālaṃ   vā   gandhaṃ  vā  cuṇṇakaṃ  vā  āropessanti  vā
abhivādessanti    vā   cittaṃ   vā   pasādessanti   tesantaṃ   bhavissati
dīgharattaṃ   hitāya   sukhāyāti   .   athakho   kosinārakā  mallā  purise
āṇāpesuṃ tenahi bhaṇe mallānaṃ vihatakappāsaṃ sannipātethāti.
     {153.4}   Athakho   kosinārakā  mallā  bhagavato  sarīraṃ  ahatena
vatthena   veṭhesuṃ   ahatena   vatthena   veṭhetvā  vihatena  kappāsena
veṭhesuṃ  vihatena  kappāsena  veṭhetvā  ahatena vatthena veṭhesuṃ etena
upāyena  pañcahi  yugasatehi  bhagavato  sarīraṃ veṭhetvā ayasāya teladoṇiyā
pakkhipitvā   aññissā   ayasāya   doṇiyā   paṭikkujjitvā   sabbagandhānaṃ
citakaṃ karitvā bhagavato sarīraṃ citakaṃ āropesuṃ.
     [154]  Tena  kho  pana  samayena  āyasmā  mahākassapo  pāvāya
kusināraṃ    addhānamaggapaṭipanno    hoti    mahatā   bhikkhusaṅghena   saddhiṃ
@Footnote: 1-2 Ma. āyasāya. sabbattha īdisameva. 3 Ma. Yu. kātabbo.
Pañcamattehi   bhikkhusatahi   .   athakho   āyasmā   mahākassapo   maggā
okkamma   aññataramhi   rukkhamūle   nisīdi   .  tena  kho  pana  samayena
aññataro    ājīvako    kusinārāyaṃ    mandāravapupphaṃ   gahetvā   pāvaṃ
addhānamaggapaṭipanno   hoti   .   addasā   kho  āyasmā  mahākassapo
taṃ   ājīvakaṃ   dūrato   va   āgacchantaṃ  disvā  taṃ  ājīvakaṃ  etadavoca
apāvuso   amhākaṃ   satthāraṃ   jānāsīti  .  āmāvuso  jānāmi  ajja
sattāhaṃ   parinibbuto   samaṇo   gotamo   tato  me  idaṃ  mandāravapupphaṃ
gahitanti   .   tattha   ye   te  bhikkhū  avītarāgā  appekacce  bāhā
paggayha    kandanti   chinnapādaṃ   viya   papatanti   āvaṭṭanti   vivaṭṭanti
atikhippaṃ   bhagavā   parinibbuto   atikhippaṃ   sugato   parinibbuto   atikhippaṃ
cakkhumā   loke   antarahitoti   .   ye   pana   te  bhikkhū  vītarāgā
te   satā   sampajānā   adhivāsenti   aniccā  saṅkhārā  taṃ  kutettha
labbhāti.
     [155]   Tena   kho  pana  samayena  subhaddo  nāma  vuḍḍhapabbajito
tassaṃ   parisāyaṃ   nisinno   hoti   .   athakho   subhaddo  vuḍḍhapabbajito
te   bhikkhū   etadavoca   alaṃ   āvuso  mā  socittha  mā  paridevittha
sumuttā   mayaṃ   tena   mahāsamaṇena  upaddūtā  ca  homa  idaṃ  te  1-
kappati   idaṃ   te   na   kappatīti   idāni   pana   mayaṃ  yaṃ  icchissāma
taṃ   karissāma   yaṃ   na   icchissāma   taṃ   na  karissāmāti  .  athakho
@Footnote: 1 votipi pāṭho.
[1]-   Mahākassapo  bhikkhū  āmantesi  alaṃ  āvuso  mā  socittha  mā
paridevittha   na   nu   evaṃ  2-  āvuso  bhagavatā  paṭikacceva  akkhātaṃ
sabbeheva   piyehi   manāpehi   nānābhāvo   vinābhāvo  aññathābhāvo
taṃ   kutettha   āvuso   labbhā   yantaṃ   jātaṃ  bhūtaṃ  saṅkhataṃ  palokadhammaṃ
taṃ vata mā palujjīti netaṃ ṭhānaṃ vijjatīti.
     [156] Tena kho pana samayena cattāro mallapāmokkhā sīsanhātā 3-
ahatāni   vatthāni   nivatthā   mayaṃ   bhagavato   citakaṃ   āḷimpessāmāti
na    sakkonti    āḷimpetuṃ    .    athakho    kosinārakā    mallā
āyasmantaṃ   anuruddhaṃ   etadavocuṃ   ko  nu  kho  bhante  anuruddha  hetu
ko   paccayo   yenime   cattāro  mallapāmokkhā  sīsanhātā  ahatāni
vatthāni    nivatthā    mayaṃ    bhagavato    citakaṃ   āḷimpessāmāti   na
sakkonti    āḷimpetunti    .   aññathā   kho   vāsiṭṭhā   devatānaṃ
adhippāyoti. Kathaṃ pana bhante devatānaṃ adhippāyoti.
     {156.1}   Devatānaṃ   kho  vāsiṭṭhā  adhippāyo  ayaṃ  āyasmā
mahākassapo     pāvāya     kusināraṃ     addhānamaggapaṭipanno    mahatā
bhikkhusaṅghena   saddhiṃ   pañcamattehi  bhikkhusatehi  na  tāva  bhagavato  citako
pajjalissati   yāvāyasmā   mahākassapo   bhagavato   pāde  sahatthā  4-
vandissatīti. Yathā bhante devatānaṃ adhippāyo tathā hotūti.
     {156.2}      Athakho      āyasmā     mahākassapo     yena
kusinārāyaṃ      5-      makuṭabandhanaṃ     mallānaṃ     cetiyaṃ     yena
@Footnote: 1 Ma. Yu. āyasmā. 2 Ma. Yu. etaṃ. 3 Sī. Yu. sīsaṃ nahātā.
@4 Ma. Yu. sirasā. 5 Ma. kusinārā.
Bhagavato   citako   tenupasaṅkami   upasaṅkamitvā   ekaṃsaṃ   cīvaraṃ   katvā
añjaliṃ    paṇāmetvā    tikkhattuṃ    citakaṃ   padakkhiṇaṃ   katvā   pādato
vivaritvā  bhagavato  pāde  sirasā  vandi  .  tānipi  kho pañca bhikkhusatāni
ekaṃsaṃ   cīvaraṃ   katvā   añjaliṃ   paṇāmetvā  tikkhattuṃ  padakkhiṇaṃ  katvā
bhagavato   pāde   sirasā   vandiṃsu   .   vandite   [1]-  panāyasmatā
mahākassapena    tehi    ca    pañcahi   bhikkhusatehi   sayameva   bhagavato
citako pajjali.
     {156.3}  Jhāyamānassa  kho  pana  bhagavato  sarīrassa yaṃ ahosi chavīti
vā  cammanti  vā  maṃsanti  vā nhārūti vā lasikāti vā tassa neva chārikā
paññāyittha  na  masi  sarīrāneva  avasissiṃsu  .  seyyathāpi  nāma  sappissa
vā  telassa  vā  jhāyamānassa  neva  chārikā  paññāyati na masi evameva
bhagavato  sarīrassa  jhāyamānassa  yaṃ  ahosi  chavīti  vā  cammanti vā maṃsanti
vā   nhārūti   vā   lasikāti   vā   tassa  neva  chārikā  paññāyittha
na   masi   sarīrāneva   avasissiṃsu   .   tesañca  pañcannaṃ  dussayugasatānaṃ
dve   va   dussāni   ḍayhiṃsu   yañca   sabbaabbhantarimaṃ  yañca  bāhiraṃ .
Daḍḍhe   kho   pana  bhagavato  sarīre  antalikkhā  udakadhārā  pātubhavitvā
bhagavato    citakaṃ    nibbāpesi    .   udakaṃ   sālatopi   abbhunnamitvā
bhagavato  citakaṃ  nibbāpesi  .  kosinārakā  2-  mallā  sabbagandhodakena
bhagavato   citakaṃ   nibbāpesuṃ   .   athakho  kosinārakā  mallā  bhagavato
sarīrāni    sattāhaṃ    saṇṭhāgāre    sattipañjaraṃ    katvā   dhanupākāraṃ
@Footnote: 1 Ma. Yu. ca. 2 Ma. Yu. kosinārakāpi.
Parikkhipitvā   naccehi   gītehi   vāditehi   mālehi   gandhehi  sakkariṃsu
garukariṃsu mānesuṃ pūjesuṃ.
     [157]   Assosi  kho  rājā  māgadho  ajātasattu  vedehiputto
bhagavā   kira   kusinārāyaṃ   parinibbutoti   .   athakho   rājā  māgadho
ajātasattu    vedehiputto    kosinārakānaṃ    mallānaṃ   dūtaṃ   pāhesi
bhagavāpi   khattiyo   ahaṃpi   khattiyo   ahaṃ   arahāmi   bhagavato  sarīrānaṃ
bhāgaṃ   ahaṃpi   bhagavato  sarīrānaṃ  thūpañca  mahañca  karissāmīti  .  assosuṃ
kho   vesālikā   licchavī   bhagavā   kira   kusinārāyaṃ   parinibbutoti .
Athakho    vesālikā   licchavī   kosinārakānaṃ   mallānaṃ   dūtaṃ   pāhesuṃ
bhagavāpi   khattiyo   mayampi   khattiyā  mayampi  arahāma  bhagavato  sarīrānaṃ
bhāgaṃ mayampi bhagavato sarīrānaṃ thūpañca mahañca karissāmāti.
     {157.1} Assosuṃ kho kāpilavatthavā 1- sakyā bhagavā kira kusinārāyaṃ
parinibbutoti   .   athakho   kāpilavatthavā  sakyā  kosinārakānaṃ  mallānaṃ
dūtaṃ   pāhesuṃ   bhagavā   amhākaṃ  ñātiseṭṭho  mayampi  arahāma  bhagavato
sarīrānaṃ  bhāgaṃ  mayampi  bhagavato  sarīrānaṃ  thūpañca  mahañca  karissāmāti .
Assosuṃ   kho   allakappakā   thūlayo   3-   bhagavā   kira   kusinārāyaṃ
parinibbutoti   .   athakho   allakappakā   thūlayo  kosanārakānaṃ  mallānaṃ
dūtaṃ   pāhesuṃ   bhagavāpi   khattiyo   mayampi   khattiyā   mayampi  arahāma
bhagavato   sarīrānaṃ   bhāgaṃ   mayampi   bhagavato   sarīrānaṃ   thūpañca  mahañca
@Footnote: 1-2 Ma. kapilavatthuvāsī. 3 Sī. Ma. Yu. bulayo.
Karissāmāti   .   assosuṃ   kho   rāmagāmakā   koḷiyā   bhagavā  kira
kusinārāyaṃ   parinibbutoti  .  athakho  rāmagāmakā  koḷiyā  kosinārakānaṃ
mallānaṃ   dūtaṃ   pāhesuṃ   bhagavāpi   khattiyo   mayampi   khattiyā  mayampi
arahāma   bhagavato   sarīrānaṃ   bhāgaṃ   mayampi   bhagavato  sarīrānaṃ  thūpañca
mahañca    karissāmāti   .   assosi   kho   veṭṭhadīpako    brāhmaṇo
bhagavā  kira  kusinārāyaṃ  parinibbutoti  .  athakho  veṭṭhadīpako  brāhmaṇo
kosinārakānaṃ    mallānaṃ    dūtaṃ   pāhesi   bhagavāpi   khattiyo   ahampi
brāhmaṇo    ahampi    arahāmi    bhagavato    sarīrānaṃ   bhāgaṃ   ahampi
bhagavato sarīrānaṃ thūpañca mahañca karissāmīti.
     {157.2}  Assosuṃ  kho  pāveyyakā  mallā bhagavā kira kusinārāyaṃ
parinibbutoti  .  athakho  pāveyyakā  mallā  kosinārakānaṃ  mallānaṃ  dūtaṃ
pāhesuṃ   bhagavāpi   khattiyo   mayampi  khattiyā  mayampi  arahāma  bhagavato
sarīrānaṃ  bhāgaṃ  mayampi  bhagavato  sarīrānaṃ  thūpañca  mahañca  karissāmāti .
Evaṃ  vutte  kosinārakā  mallā  te  saṅghe  gaṇe  etadavocuṃ  bhagavā
amhākaṃ    gāmakkhette    parinibbuto    na   mayaṃ   dassāma   bhagavato
sarīrānaṃ bhāganti.



             The Pali Tipitaka in Roman Character Volume 10 page 181-192. https://84000.org/tipitaka/pitaka_item/roman_item.php?book=10&item=146&items=12              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item.php?book=10&item=146&items=12&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=10&item=146&items=12              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=10&item=146&items=12              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=10&i=146              Contents of The Tipitaka Volume 10 https://84000.org/tipitaka/read/?index_10 https://84000.org/tipitaka/english/?index_10

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]