ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 10 : PALI ROMAN Sutta Pitaka Vol 2 : Sutta. Tī. Ma.
     [319]   Tenahi   rājañña  upamante  karissāmi  upamāyapīdhekacce
viññū   purisā   bhāsitassa   atthaṃ   ājānanti   .   bhūtapubbaṃ   rājañña
mahāsakaṭasattho    sakaṭasahassaṃ    puratthimā    janapadā    pacchimaṃ   janapadaṃ
agamāsi   .  soyeva  2-  gacchati  khippaṃyeva  pariyādiyati  tiṇaṃ  kaṭṭhodakaṃ
haritakapaṇṇaṃ   3-   .  tasmiṃ  kho  pana  satthe  dve  satthavāhā  ahesuṃ
@Footnote: 1 Ma. gavesīti. 2 Ma. Yu. so yena yena .... 3 Sī. Yu. haritakavantaṃ.
Eko   pañcannaṃ   sakaṭasatānaṃ   eko   pañcannaṃ  sakaṭasatānaṃ  .  athakho
tesaṃ   satthavāhānaṃ   etadahosi   ayaṃ   kho  mahāsakaṭasattho  sakaṭasahassaṃ
te   mayaṃ   yena   yena  gacchāma  khippameva  pariyādiyati  tiṇaṃ  kaṭṭhodakaṃ
haritakapaṇṇaṃ   yannūna   mayaṃ   imaṃ   satthaṃ   dvidhā   vibhajeyyāma  ekato
pañca   sakaṭasatāni   ekato   pañca   sakaṭasatānīti   .   te  taṃ  satthaṃ
dvidhā vibhajiṃsu ekato pañca sakaṭasatāni ekato pañca sakaṭasatāni.
     {319.1}  Eko  tāva  satthavāho  bahuṃ  tiṇañca  kaṭṭhañca udakañca
āropetvā  satthaṃ  payāpesi  1-  .  dvīhatīhapayāto  2-  kho pana so
sattho    addasa    purisaṃ    kāḷaṃ    lohitakkhiṃ   3-   āsannaddhakalāpaṃ
kumudamālaṃ   4-   allavatthaṃ   allakesaṃ  kaddamamakkhitehi  cakkehi  bhadrena
rathena  paṭipathaṃ  āgacchantaṃ  disvā  etadavoca  kuto  bho  āgacchasīti .
Amukamhā   janapadāti   .  kuhiṃ  gamissasīti  .  amukaṃ  nāma  janapadanti .
Kacci  bho  purato  kantāre  mahāmegho  abhippavuṭṭhoti. Evaṃ bho purato
kantāre    mahāmegho    abhippavuṭṭho   āsittodakāni   vaṭumāni   bahuṃ
tiṇañca   kaṭṭhañca   udakañca   chaḍḍetha   bho   purāṇāni  tiṇāni  kaṭṭhāni
udakāni lahubhārehi sakaṭehi sīghaṃ sīghaṃ gacchatha mā yoggāni kilamitthāti.
     {319.2}  Athakho  so satthavāho satthike āmantesi ayaṃ bho puriso
evamāha   purato   kantāre   mahāmegho   abhippavuṭṭho  āsittodakāni
vaṭumāni   bahuṃ   tiṇañca   kaṭṭhañca   udakañca   chaḍḍetha   bho   purāṇāni
tiṇāni    kaṭṭhāni    udakāni    lahubhārehi    sakaṭehi    sīghaṃ   gacchatha
@Footnote: 1 Sī. Yu. pāyāpesi. 2 Sī. Yu. ... pāyāto. 3 Ma. lohitakkhaṃ sannaddhakalāpaṃ.
@4 Ma. kumudamāliṃ. ito paraṃ īdisameva.
Mā   yoggāni   kilamitthāti   chaḍḍetha   bho  purāṇāni  tiṇāni  kaṭṭhāni
udakāni   lahubhārehi   sakaṭehi   satthaṃ   payāpethāti   .   evaṃ  bhoti
kho    te    satthikā    tassa   satthavāhassa   paṭissutvā   chaḍḍetvā
purāṇāni    tiṇāni    kaṭṭhāni   udakāni   lahubhārehi   sakaṭehi   satthaṃ
payāpesuṃ   .   te   paṭhamepi  satthavāse  na  addasaṃsu  tiṇaṃ  vā  kaṭṭhaṃ
vā  udakaṃ  vā  dutiyepi  satthavāse  .  tatiyepi  satthavāse. Catutthepi
satthavāse   .   pañcamepi   satthavāse   .   chaṭṭhepi   satthavāse .
Sattamepi   satthavāse   na   addasaṃsu   tiṇaṃ  vā  kaṭṭhaṃ  vā  udakaṃ  vā
sabbe   va   anayabyasanaṃ   āpajjiṃsuyeva   1-  .  tasmiṃ  satthe  ahesuṃ
manussā  vā  pasū  vā  .  sabbe  va  so  yakkho  amanusso bhakkhesi.
Aṭṭhikāneva sesāni 2-.
     {319.3}   Yadā   aññāsi   dutiyo   satthavāho   bahunikkhantaro
khodāni   so   satthoti   bahuṃ   tiṇañca  kaṭṭhañca  udakañca  āropetvā
satthaṃ  payāpesi  .  dvīhatīhapayāto  kho  pana  so  sattho  addasa  purisaṃ
kāḷaṃ    lohitakkhiṃ    āsannaddhakalāpaṃ   kumudamālaṃ   allavatthaṃ   allakesaṃ
kaddamamakkhitehi   cakkehi   bhadrena   rathena   paṭipathaṃ  āgacchantaṃ  disvā
etadavoca    kuto   bho   āgacchasīti   .   amukamhā   janapadāti  .
Kuhiṃ   gamissasīti   .   amukaṃ   nāma   janapadanti   .  kacci  bho  purato
kantāre   mahāmegho   abhippavuṭṭhoti   .  evaṃ  bho  purato  kantāre
mahāmegho         abhippavuṭṭho        āsittodakāni        vaṭumāni
@Footnote: 1 Ma. Yu. āpajjiṃsu. ye ca tasmiṃ .... 2 Sī. Yu. sesesi.
Bahuṃ     tiṇañca     kaṭṭhañca    udakañca    chaḍḍetha    bho    purāṇāni
tiṇāni   kaṭṭhāni   udakāna   lahubhārehi   sakaṭehi   sīghaṃ   sīghaṃ   gacchatha
mā yoggāni kilamitthāti.
     {319.4}  Athakho  so  satthavāho  satthike  āmantesi  ayaṃ  bho
puriso    evamāha    purato    kantāre    mahāmegho    abhippavuṭṭho
āsittodakāni     vaṭumāni     bahuṃ     tiṇañca     kaṭṭhañca    udakañca
chaḍḍetha    bho    purāṇāni    tiṇāni   kaṭṭhāni   udakāni   lahubhārehi
sakaṭehi   sīghaṃ   sīghaṃ   gacchatha   mā   yoggāni   kilamitthāti   ayaṃ  bho
puriso   neva   amhākaṃ   mitto   na  ñātisālohito  kathaṃ  mayaṃ  imassa
saddhāya    gamissāma    na    vo    chaḍḍetabbāni   purāṇāni   tiṇāni
kaṭṭhāni   udakāni   .   yathābhatena   1-   bhaṇḍena   satthaṃ   payāpetha
na   no   purāṇaṃ   chaḍḍessāmāti   .  evaṃ  bhoti  kho  te  satthikā
tassa   satthavāhassa  paṭissutvā  yathābhatena  bhaṇḍena  satthaṃ  payāpesuṃ .
Te   paṭhamepi  satthavāse  na  addasaṃsu  tiṇaṃ  vā  kaṭṭhaṃ  vā  udakaṃ  vā
dutiyepi  satthavāse  .  tatiyepi  satthavāse  .  catutthepi  satthavāse.
Pañcamepi   satthavāse  .  chaṭṭhepi  satthavāse  .  sattamepi  satthavāse
na   addasaṃsu   tiṇaṃ   vā   kaṭṭhaṃ  vā  udakaṃ  vā  tañca  satthaṃ  addasaṃsu
anayabyasanaṃ   āpannaṃyeva   2-   .   tasmiṃ   satthe   ahesuṃ   manussā
vā   pasū   vā   .  tesañca  aṭṭhikāneva  addasaṃsu  .  tena  yakkhena
amanussena bhakkhitā 3-.
     {319.5}    Athakho    so    satthavāho   satthike   āmantesi
ayaṃ   kho   bho   so   sattho   anayabyasanaṃ  āpanno  yathā  taṃ  tena
@Footnote: 1 Ma. Yu. yathākatena. ito paraṃ īdisameva. 2 Ma. āpannaṃ. ye ca ....
@Yu. āpannaṃ. ye va. 3 Ma. Yu. bhakkhitānaṃ.
Bālena    satthavāhena    pariṇāyakena   .   tenahi   bho   yānamhākaṃ
satthe    appasārāni    paṇiyāni    tāni   chaḍḍetvā   yāni   imasmiṃ
satthe   mahāsārāni   paṇiyāni   tāni   ādiyathāti   .   evaṃ   bhoti
kho   te   satthikā   tassa   satthavāhassa   paṭissutvā   yāni   sakasmiṃ
satthe    appasārāni    paṇiyāni    tāni    chaḍḍetvā   yāni   tasmiṃ
satthe    mahāsārāni    paṇiyāni    tāni   ādiyitvā   sotthinā   taṃ
kantāraṃ nitthariṃsu yathā taṃ paṇḍitena satthavāhena pariṇāyakena.
     {319.6}  Evameva  kho  tvaṃ  rājañña bālo abyatto anayabyasanaṃ
āpajjissasi   ayoniso   paralokaṃ   gavesanto   seyyathāpi  so  puriso
satthavāho   yepi   tava   sotabbaṃ   saddhātabbaṃ   1-  maññissanti  tepi
anayabyasanaṃ    āpajjissanti   seyyathāpi   te   satthikā   paṭinissajjetaṃ
rājañña   pāpakaṃ   diṭṭhigataṃ   paṭinissajjetaṃ   rājañña   pāpakaṃ   diṭṭhigataṃ
mā te ahosi dīgharattaṃ ahitāya dukkhāyāti.
     [320]   Kiñcāpi   bhavaṃ   kassapo   evamāha   athakho   nevāhaṃ
sakkomi   idaṃ   pāpakaṃ   diṭṭhigataṃ   paṭinissajjituṃ   rājāpi   maṃ  pasenadi
kosalo    jānāti    tirorājānopi    pāyāsi   rājañño   evaṃvādī
evaṃdiṭṭhī   itipi   natthi   paro   loko   natthi   sattā   opapātikā
natthi    sukatadukkaṭānaṃ    kammānaṃ    phalaṃ    vipākoti    sacāhaṃ    bho
kassapa    imaṃ    pāpakaṃ    diṭṭhigataṃ   paṭinissajjissāmi   bhavissanti   me
vattāro   yāva   bālo   pāyāsi   rājañño  abyatto  duggahitagāhīti
@Footnote: 1 Yu. saddahātabbaṃ.
Kopenapi   naṃ   harissāmi   makkhenapi   naṃ   harissāmi   paḷāsenapi   naṃ
harissāmīti.
     [321]   Tenahi   rājañña  upamante  karissāmi  upamāyapīdhekacce
viññū   purisā   bhāsitassa   atthaṃ   ājānanti   .   bhūtapubbaṃ   rājañña
aññataro    sūkaraposako    puriso    sakamhā    gāmā   aññaṃ   gāmaṃ
agamāsi   tattha   addasa   pahūtaṃ   sukkhaṃ   gūthaṃ   chaḍḍitaṃ   .  disvānassa
etadahosi   ayaṃ   kho   pahūto   sukkhagūtho  chaḍḍito  1-  mama  sūkarānaṃ
bhakkho   2-  yannūnāhaṃ  ito  sukkhagūthaṃ  hareyyanti  .  so  uttarāsaṅgaṃ
pattharitvā    pahūtaṃ    sukkhagūthaṃ   ākiritvā   bhaṇḍikaṃ   bandhitvā   sīse
uccoropetvā 3- agamāsi.
     {321.1}   Tassa   antarāmagge   mahāakālamegho   pāvassi .
So   uggharantaṃ   paggharantaṃ   yāva   agganakhā  gūthena  makkhito  gūthabhāraṃ
ādāya  agamāsi  .  tamenaṃ  manussā  disvā  evamāhaṃsu  kacci  no tvaṃ
bhaṇe   ummatto   kacci  nu  4-  viceto  5-  kathañhi  nāma  uggharantaṃ
paggharantaṃ  yāva  agganakhā  gūthena  makkhito  gūthabhāraṃ  hariyissasīti  6- .
Tumhe  khvettha  bhaṇe  ummattā  tumhe  vicetā  7-  tathā  hi pana me
sūkarabhattanti  .  evameva  kho  tvaṃ  rājañña  gūthabhārikūpamo  8-  maññe
paṭibhāsi    paṭinissajjetaṃ    rājañña    pāpakaṃ   diṭṭhigataṃ   paṭinissajjetaṃ
rājañña pāpakaṃ diṭṭhigataṃ mā te ahosi dīgharattaṃ ahitāya dukkhāyāti.
@Footnote: 1 Ma. chaḍḍito mamañca sūkarabhattaṃ. Yu. chaḍḍito mamañca. 2 Sī. mamañca sūkarabhatto.
@3 Ma. accāropetvā. Sī. Yu. ubbāhetvā. 4 Ma. Yu. nusaddo natthi. 5-7 Yu.
@veceto vecetā. 6 harissasīti pāṭhena bhavitabbaṃ. 8 Sī. Yu. gūthahārikūpamo.
     [322]   Kiñcāpi   bhavaṃ   kassapo   evamāha   athakho   nevāhaṃ
sakkomi   idaṃ   pāpakaṃ   diṭṭhigataṃ   paṭinissajjituṃ   rājāpi   maṃ  pasenadi
kosalo    jānāti    tirorājānopi    pāyāsi   rājañño   evaṃvādī
evaṃdiṭṭhī   itipi   natthi   paro   loko   natthi   sattā   opapātikā
natthi   sukatadukkaṭānaṃ   kammānaṃ   phalaṃ   vipākoti   sacāhaṃ   bho  kassapa
idaṃ    pāpakaṃ   diṭṭhigataṃ   paṭinissajjissāmi   bhavissanti   me   vattāro
yāva   bālo   pāyāsi   rājañño   abyatto  duggahitagāhīti  kopenapi
naṃ harissāmi makkhenapi naṃ harissāmi paḷāsenapi naṃ harissāmīti.
     [323]   Tenahi   rājañña  upamante  karissāmi  upamāyapīdhekacce
viññū   purisā   bhāsitassa   atthaṃ   ājānanti   .   bhūtapubbaṃ   rājañña
dve  akkhadhuttā  akkhehi  dibbiṃsu  .  eko  akkhadhutto  āgatāgataṃ kaliṃ
gilati   .   addasā   kho  dutiyo  akkhadhutto  taṃ  akkhadhuttaṃ  āgatāgataṃ
kaliṃ   gilantaṃ   disvā   taṃ   akkhadhuttaṃ   etadavoca   tvaṃ   kho   samma
ekantikena jināsi dehi me samma akkhe pajoharissāmīti 1-.
     {323.1}  Evaṃ  sammāti  kho  so  akkhadhutto  tassa akkhadhuttassa
akkhe  pādāsi  .  athakho  so  akkhadhutto akkhe visena paribhāvetvā taṃ
akkhadhuttaṃ   etadavoca   ehi   kho   samma   akkhehi  dibbissāmāti .
Evaṃ   sammāti  kho  so  akkhadhutto  tassa  akkhadhuttassa  paccassosi .
Dutiyampi   kho   te   akkhadhuttā   akkhehi   dibbiṃsu   .  dutiyampi  kho
@Footnote: 1 pajohissāmītīti pana pāṭhena bhavitabbaṃ.
So   akkhadhutto   āgatāgataṃ   kaliṃ   gilati   .   addasā  kho  dutiyo
akkhadhutto   taṃ   akkhadhuttaṃ   dutiyampi   āgatāgataṃ   kaliṃ  gilantaṃ  disvā
taṃ akkhadhuttaṃ etadavoca
     [324] Littaṃ paramena tejasā
               gilamakkhaṃ puriso na bujjhati
               gilare 1- pāpadhuttā kapaṇā
               te kaṭukaṃ bhavissatīti.
     [325]  Evameva  kho  tvaṃ  rājañña  akkhadhuttakūpamo  2-  maññe
paṭibhāsi    paṭinissajjetaṃ    rājañña    pāpakaṃ   diṭṭhigataṃ   paṭinissajjetaṃ
rājañña    pāpakaṃ    diṭṭhigataṃ   mā   te   ahosi   dīgharattaṃ   ahitāya
dukkhāyāti.
     [326]   Kiñcāpi   bhavaṃ   kassapo   evamāha   athakho   nevāhaṃ
sakkomi   idaṃ   pāpakaṃ   diṭṭhigataṃ   paṭinissajjituṃ   rājāpi   maṃ  pasenadi
kosalo    jānāti    tirorājānopi    pāyāsi   rājañño   evaṃvādī
evaṃdiṭṭhī   itipi   natthi   paro   loko   natthi   sattā   opapātikā
natthi   sukatadukkaṭānaṃ   kammānaṃ   phalaṃ   vipākoti   sacāhaṃ   bho  kassapa
idaṃ    pāpakaṃ   diṭṭhigataṃ   paṭinissajjissāmi   bhavissanti   me   vattāro
yāva   bālo   pāyāsi   rājañño   abyatto  duggahitagāhīti  kopenapi
naṃ harissāmi makkhenapi naṃ harissāmi paḷāsenapi naṃ harissāmīti.
     [327]   Tenahi   rājañña  upamante  karissāmi  upamāyapīdhekacce
@Footnote: 1 Ma. Yu. gilare gila pāpadhutta pacchā te kaṭukaṃ bhavissatīti. 2 Yu. akkhadhuttūpamo.
Viññū   purisā   bhāsitassa   atthaṃ   ājānanti   .   bhūtapubbaṃ   rājañña
aññataro  janapade  1-  vuṭṭhāsi  .  athakho  sahāyako sahāyakaṃ āmantesi
āyāma   samma   yena  so  janapado  tenupasaṅkamissāma  appevanāmettha
kiñci   dhanaṃ   adhigaccheyyāmāti   .   evaṃ   sammāti   kho   sahāyako
sahāyakassa   paccassosi   .   te   yena  so  janapado  yena  aññataraṃ
gāmapajjaṃ   2-   tenupasaṅkamiṃsu   tattha  addasaṃsu  pahūtaṃ  sāṇaṃ  chaḍḍitaṃ .
Disvā    sahāyako    sahāyakaṃ   āmantesi   idaṃ   kho   samma   pahūtaṃ
sāṇaṃ    chaḍḍitaṃ    tenahi    samma   tvañca   sāṇabhāraṃ   bandha   ahañca
sāṇabhāraṃ bandhissāmi ubho sāṇabhāraṃ ādāya gamissāmāti.
     {327.1}   Evaṃ  sammāti  kho  sahāyako  sahāyakassa  paṭissutvā
sāṇabhāraṃ  bandhi  .  te  ubho  sāṇabhāraṃ  ādāya yena aññataraṃ gāmapajjaṃ
tenupasaṅkamiṃsu   tattha   addasaṃsu   pahūtaṃ   sāṇasuttaṃ   chaḍḍitaṃ   .  disvā
sahāyako   sahāyakaṃ   āmantesi  yassa  kho  samma  atthāya  iccheyyāma
sāṇaṃ    idaṃ    pahūtaṃ    sāṇasuttaṃ    chaḍḍitaṃ    tenahi   samma   tvañca
sāṇabhāraṃ     chaḍḍehi     ahañca     sāṇabhāraṃ    chaḍḍessāmi    ubho
sāṇasuttabhāraṃ  ādāya  gamissāmāti  .  ayaṃ  kho  me  samma  sāṇabhāro
durāgato  3-  ca  susannaddho  ca  alaṃ  me  tvaṃ  pajānāhīti  .  athakho
so sahāyako sāṇabhāraṃ chaḍḍetvā sāṇasuttabhāraṃ ādiyi.
     {327.2}  Te  yena  aññataraṃ gāmapajjaṃ tenupasaṅkamiṃsu tattha addasaṃsu
pahūtā  sāṇiyo  chaḍḍitā  .  disvā  sahāyako  sahāyakaṃ  āmantesi yassa
@Footnote: 1 Ma. Yu. janapado. 2 Ma. gāmapaṭṭaṃ. Sī. gāmapattaṃ. Yu. gāmapaddhanaṃ. ito
@paraṃ īdisameva. 3 Ma. Yu. durābhato. ito paraṃ īdisameva.
Kho   samma   atthāya   iccheyyāma   sāṇaṃ   vā  sāṇasuttaṃ  vā  imā
pahūtā    sāṇiyo    chaḍḍitā    tenahi    samma    tvañca    sāṇabhāraṃ
chaḍḍehi    ahañca    sāṇasuttabhāraṃ    chaḍḍessāmi    ubho    sāṇibhāraṃ
ādāya  gamissāmāti  .  ayaṃ  kho  me  samma  sāṇabhāro  durāgato  ca
susannaddho   ca   alaṃ   me  tvaṃ  pajānāhīti  .  athakho  so  sahāyako
sāṇasuttabhāraṃ chaḍḍetvā sāṇibhāraṃ ādiyi.
     {327.3}   Te   yena   aññataraṃ  gāmapajjaṃ  tenupasaṅkamiṃsu  tattha
addasaṃsu   pahūtaṃ   khomaṃ   chaḍḍitaṃ  .  disvā  pahūtaṃ  khomasuttaṃ  chaḍḍitaṃ .
Disvā   pahūtaṃ   khomadussaṃ  chaḍḍitaṃ  .  disvā  pahūtaṃ  kappāsaṃ  chaḍḍitaṃ .
Disvā   pahūtaṃ   kappāsikasuttaṃ   chaḍḍitaṃ   .  disvā  pahūtaṃ  kappāsikadussaṃ
chaḍḍitaṃ  .  disvā  pahūtaṃ  ayasaṃ  chaḍḍitaṃ  .  disvā  pahūtaṃ  lohaṃ chaḍḍitaṃ.
Disvā   pahūtaṃ   tipuṃ   chaḍḍitaṃ  .  disvā  pahūtaṃ  sisaṃ  chaḍḍitaṃ  .  disvā
pahūtaṃ   sajjhuṃ   1-  chaḍḍitaṃ  .  disvā  pahūtaṃ  suvaṇṇaṃ  chaḍḍitaṃ  .  disvā
sahāyako   sahāyakaṃ   āmantesi  yassa  kho  samma  atthāya  iccheyyāma
sāṇaṃ   vā   sāṇasuttaṃ   vā   sāṇiyo  vā  khomaṃ  vā  khomasuttaṃ  vā
khomadussaṃ    vā    kappāsaṃ   vā   kappāsikasuttaṃ   vā   kappāsikadussaṃ
vā   ayasaṃ  vā  lohaṃ  vā  tipuṃ  vā  sisaṃ  vā  sajjhuṃ  vā  idaṃ  pahūtaṃ
suvaṇṇaṃ     chaḍḍitaṃ    tenahi    samma    tvañca    sāṇabhāraṃ    chaḍḍehi
ahañca     sajjhubhāraṃ     chaḍḍessāmi    ubho    suvaṇṇabhāraṃ    ādāya
gamissāmāti  .  ayaṃ  kho  me  samma  sāṇabhāro  durāgato ca susannaddho
@Footnote: 1 Ma. sajjhaṃ. ito paraṃ īdisameva.
Ca   alaṃ   me   tvaṃ   pajānāhīti  .  athakho  so  sahāyako  sajjhubhāraṃ
chaḍḍetvā suvaṇṇabhāraṃ ādiyi.
     {327.4}  Te  yena  sako  gāmo  tenupasaṅkamiṃsu. Tattha yo so
sahāyako  sāṇabhāraṃ  ādāya  agamāsi  tassa  neva  mātāpitaro abhinandiṃsu
na   puttadārā  abhinandiṃsu  na  mittāmaccā  abhinandiṃsu  na  ca  tatonidānaṃ
sukhaṃ  somanassaṃ  adhigacchi  .  yo  pana  so  sahāyako  suvaṇṇabhāraṃ ādāya
agamāsi   tassa   mātāpitaro   1-   abhinandiṃsu   puttadārāpi  abhinandiṃsu
mittāmaccāpi   abhinandiṃsu   tatonidānañca   sukhaṃ   somanassaṃ   adhigacchi .
Evameva  kho  [2]-  rājañña sāṇabhārikūpamo maññe paṭibhāsi paṭinissajjetaṃ
rājañña   pāpakaṃ   diṭṭhigataṃ   paṭinissajjetaṃ   rājañña   pāpakaṃ   diṭṭhigataṃ
mā te ahosi dīgharattaṃ ahitāya dukkhāyāti.
     [328]  Purimena  3-  cāhaṃ  opammena  bhoto kassapassa attamano
abhiraddho    apicāhaṃ   imāni   vicitrāni   pañhāpaṭibhāṇāni   sotukāmo
evāhaṃ    bhavantaṃ   kassapaṃ   paccanikaṃ   kātabbaṃ   avamaññissaṃ   abhikkantaṃ
bho    kassapa    abhikkantaṃ    bho   kassapa   seyyathāpi   bho   kassapa
nikkujjitaṃ    vā    ukkujjeyya   paṭicchannaṃ   vā   vivareyya   mūḷhassa
vā   maggaṃ   ācikkheyya   andhakāre   vā   telappajjotaṃ   dhāreyya
cakkhumanto  rūpāni  dakkhanti  evameva  bhotā  kassapena  anekapariyāyena
dhammo     pakāsito    esāhaṃ    bho    kassapa    bhagavantaṃ    gotamaṃ
saraṇaṃ   gacchāmi   dhammañca   bhikkhusaṅghañca   upāsakaṃ   maṃ   bhavaṃ   kassapo
@Footnote: 1 Ma. mātāpitaropi. 2 Ma. Yu. tvaṃ. 3 Ma. purimeneva ahaṃ. Yu.
@purimenevāhaṃ.
Dhāretu   ajjatagge   pāṇupetaṃ   saraṇaṅgataṃ  icchāmi  cāhaṃ  bho  kassapa
mahāyaññaṃ    yajituṃ    anusāsatu   maṃ   bhavaṃ   kassapo   yaṃ   mama   assa
dīgharattaṃ hitāya sukhāyāti.
     {328.1}   Yathārūpe  kho  rājañña  yaññe  gāvo  vā  haññanti
ajeḷakā   vā  haññanti  kukkuṭasūkarā  vā  haññanti  vividhā  vā  pāṇā
saṅghātaṃ   āpajjanti  paṭiggāhakā  ca  honti  micchādiṭṭhī  micchāsaṅkappā
micchāvācā   micchākammantā   micchāājīvā   micchāvāyāmā   micchāsatī
micchāsamādhī  .  evarūpo  kho  rājañña  yañño  na  mahapphalo  hoti  na
mahānisaṃso  na  mahājutiko  na  mahāvipphāro. Seyyathāpi rājañña kassako
bījanaṅgalaṃ  ādāya  vanaṃ  paviseyya  so  tattha  dukkhette  dubbhumme  1-
avihatakhāṇukaṇṭake   bījāni   patiṭṭhāpeyya  khaṇḍāni  pūtīni  vātātapahatāni
asāradāni   asukhasayitāni   devo   ca   na   kālena  kālaṃ  sammādhāraṃ
anuppaveccheyya    api   nu   tāni   bījāni   vuḍḍhiṃ   viruḷhiṃ   vepullaṃ
āpajjeyyuṃ kassako vā vipulaṃ phalaṃ adhigaccheyyāti.
     {328.2}  Na 2- evaṃ bho kassapa. Evameva kho rājañña yathārūpe
yaññe   gāvo  vā  haññanti  ajeḷakā  vā  haññanti  kukkuṭasūkarā  vā
haññanti   vividhā   vā   pāṇā   saṅghātaṃ   āpajjanti  paṭiggāhakā  ca
honti    micchādiṭṭhī    micchāsaṅkappā    micchāvācā    micchākammantā
micchāājīvā   micchāvāyāmā   micchāsatī   micchāsamādhī   .   evarūpo
@Footnote: 1 dubbhūmeti vā pāṭho. 2 Ma. Yu. no hidaṃ bho kassapa.
Kho    rājañña   yañño   na   mahapphalo   hoti   na   mahānisaṃso   na
mahājutiko na mahāvipphāro.
     {328.3}  Yathārūpe  ca  kho  rājañña  yaññe neva gāvo haññanti
na   ajeḷakā   haññanti   na   kukkuṭasūkarā  haññanti  na  vividhā  [1]-
pāṇā    saṅghātaṃ   āpajjanti   paṭiggāhakā   ca   honti   sammādiṭṭhī
sammāsaṅkappā      sammāvācā      sammākammantā      sammāājīvā
sammāvāyāmā   sammāsatī   sammāsamādhī   .   evarūpo   kho  rājañña
yañño mahapphalo hoti mahānisaṃso mahājutiko mahāvipphāro.
     {328.4}   Seyyathāpi   rājañña   kassako   bījanaṅgalaṃ   ādāya
vanaṃ   paviseyya   so   tattha   sukkhette   subhumme   sivihatakhāṇukaṇṭake
bījāni   patiṭṭhāpeyya   akhaṇḍāni   apūtīni   avātātapahatāni   sāradāni
sukhasayitāni   devo   ca   kālena   kālaṃ   sammādhāraṃ  anuppaveccheyya
api   nu   tāni   bījāni   vuḍḍhiṃ  viruḷhiṃ  vepullaṃ  āpajjeyyuṃ  kassako
vā  vipulaṃ  phalaṃ  adhigaccheyyāti  .  evaṃ  bho  kassapa  .  evameva kho
rājañña   yathārūpe   yaññe   neva   gāvo   haññanti   na   ajeḷakā
haññanti   na   kukkuṭasūkarā  haññanti  na  vividhā  [2]-  pāṇā  saṅghātaṃ
āpajjanti    paṭiggāhakā    ca    honti   sammādiṭṭhī   sammāsaṅkappā
sammāvācā   sammākammantā   sammāājīvā   sammāvāyāmā   sammāsatī
sammāsamādhī   .   evarūpo   kho   rājañña   yañño   mahapphalo  hoti
mahānisaṃso mahājutiko mahāvipphāroti.
     [329]     Athakho    pāyāsi    rājañño    dānaṃ    paṭṭhapesi
@Footnote: 1-2 Ma. vā.
Samaṇabrāhmaṇakapaṇaddhikavaṇibbakayācakānaṃ    .    tasmiṃ   kho   pana   dāne
evarūpaṃ  bhojanaṃ  dīyati  kāṇājikaṃ  1-  bilaṅgadutiyaṃ corakāni 2- ca vatthāni
guḷavālakāni   .   tasmiṃ   kho   pana   dāne   uttaro  nāma  māṇavo
vāvaṭo  3-  ahosi  .  so  dānaṃ  datvā  evamanuddisati iminā dānena
pāyāsiṃ   rājaññameva   imasmiṃ   loke   samāgacchiṃ   mā  parasminti .
Assosi   kho   pāyāsi  rājañño  uttaro  kira  māṇavo  dānaṃ  datvā
evamanuddisati  iminā  4-  dānena  pāyāsiṃ  rājaññameva  imasmiṃ  loke
samāgacchiṃ mā parasminti.
     {329.1}  Athakho  pāyāsi  rājañño uttaraṃ māṇavaṃ āmantāpetvā
etadavoca  sabbaṃ  5-  kira  tvaṃ  tāta  uttara  dānaṃ datvā evamanuddisasi
iminā   dānena   pāyāsiṃ   rājaññameva  imasmiṃ  loke  samāgacchiṃ  mā
parasminti  .  evaṃ  bho  .  kasmā  pana  tvaṃ  tāta  uttara dānaṃ datvā
evamanuddisasi  iminā  dānena  .pe.  mā  parasminti  na  nu  mayaṃ  tāta
uttara  puññatthikā  dānasseva  phalaṃ  pāṭikaṅkhinoti  .  bhoto  kho dāne
evarūpaṃ   bhojanaṃ   dīyati  kāṇājikaṃ  bilaṅgadutiyaṃ  [6]-  bhavaṃ  pādāpi  na
iccheyya   samphusituṃ   kuto   bhuñjituṃ  corakāni  ca  vatthāni  guḷavālakāni
bhavaṃ  pādāpi  na  iccheyya  samphusituṃ  kuto  paridahituṃ  bhavaṃ  kho  panamhākaṃ
piyo   manāpo   kathaṃ   mayaṃ   piyaṃ   manāpaṃ  amanāpena  saṃyojemāti .
Tenahi    tvaṃ    tāta   uttara   yādisāhaṃ   bhojanaṃ   bhuñjāmi   tādisaṃ
@Footnote: 1 kajhājakanti vā pāṭho. 2 Ma. dhorakāni. Sī. Yu. therakāni. ito paraṃ
@īdisameva. 3 Sī. Yu. vyāvaṭo. 4 Ma. imimāhaṃ. ito paraṃ īdisameva.
@5 Ma. Yu. saccaṃ. 6 Ma. yaṃ.
Bhojanaṃ    paṭṭhapehi   yādisāni   cāhaṃ   vatthāni   paridahāmi   tādisāni
ca   vatthāni   paṭṭhapehīti   .   evaṃ   bhoti   kho   uttaro  māṇavo
pāyāsirājaññassa   1-   paṭissutvā   yādisaṃ  bhojanaṃ  pāyāsi  rājañño
bhuñjati   tādisaṃ   bhojanaṃ   paṭṭhapesi   yādisāni   ca   vatthāni  pāyāsi
rājañño paridahati tādisāni ca vatthāni paṭṭhapesi.
     {329.2}   Athakho   pāyāsi   rājañño  asakkaccaṃ  dānaṃ  datvā
asahatthā  dānaṃ  datvā  acittikataṃ  2-  dānaṃ  datvā  apaviṭṭhaṃ  3- dānaṃ
datvā    kāyassa    bhedā   parammaraṇā   cātummahārājikānaṃ   devānaṃ
sahabyataṃ  upapajji  suññaṃ  serīsakavimānaṃ  .  yo  panetassa  dāne vāvaṭo
ahosi   uttaro   nāma   māṇavo  so  sakkaccaṃ  dānaṃ  datvā  sahatthā
dānaṃ   datvā   cittikataṃ  dānaṃ  datvā  anapaviṭṭhaṃ  dānaṃ  datvā  kāyassa
bhedā   parammaraṇā   sugatiṃ   saggaṃ   lokaṃ  upapajji  devānaṃ  tāvatiṃsānaṃ
sahabyataṃ.
     [330]   Tena   kho   pana  samayena  āyasmā  gavampati  abhikkhaṇaṃ
suññaṃ   serīsakavimānaṃ   divāvihāraṃ   gacchati  .  athakho  pāyāsidevaputto
yenāyasmā     gavampati     tenupasaṅkami    upasaṅkamitvā    āyasmantaṃ
gavampatiṃ   abhivādetvā   ekamantaṃ   aṭṭhāsi   .   ekamantaṃ  ṭhitaṃ  kho
pāyāsidevaputtaṃ  āyasmā  gavampati  etadavoca  kosi  tvaṃ  āvusoti .
Ahaṃ   bhante  pāyāsi  rājaññoti  .  na  nu  tvaṃ  āvuso  evaṃdiṭṭhiko
ahosi    itipi    natthi   paro   loko   natthi   sattā   opapātikā
@Footnote: 1 pāyāsissa rājaññassāti pāṭhena bhavitabbaṃ. Ma. īdisameva. 2 Ma. acittīkataṃ.
@3 Sī. Ma. Yu. apaviddhaṃ. ito paraṃ īdisameva.
Natthi   sukatadukkaṭānaṃ   kammānaṃ   phalaṃ   vipākoti   .   saccāhaṃ  bhante
evaṃdiṭṭhiko    ahosiṃ    itipi   natthi   paro   loko   natthi   sattā
opapātikā   natthi   sukatadukkaṭānaṃ   kammānaṃ   phalaṃ   vipākoti  apicāhaṃ
ayyena kumārakassapena etasmā pāpakā diṭṭhigatā vivecitoti.
     {330.1}  Yo  pana  te  āvuso  dāne  vāvaṭo ahosi uttaro
nāma  māṇavo  so  kuhiṃ  upapannoti  .  yo  me  bhante dāne vāvaṭo
ahosi   uttaro   nāma   māṇavo  so  sakkaccaṃ  dānaṃ  datvā  sahatthā
dānaṃ   datvā   cittikataṃ  dānaṃ  datvā  anapaviṭṭhaṃ  dānaṃ  datvā  kāyassa
bhedā   parammaraṇā   sugatiṃ   saggaṃ  lokaṃ  upapanno  devānaṃ  tāvatiṃsānaṃ
sahabyataṃ    ahaṃ    pana   bhante   asakkaccaṃ   dānaṃ   datvā   asahatthā
dānaṃ   datvā   acittikataṃ  dānaṃ  datvā  apaviṭṭhaṃ  dānaṃ  datvā  kāyassa
bhedā   parammaraṇā   cātummahārājikānaṃ   devānaṃ   sahabyataṃ   upapanno
suññaṃ   serīsakavimānaṃ   tenahi   bhante   gavampati   manussalokaṃ   gantvā
evamārocehi   sakkaccaṃ   dānaṃ   detha   sahatthā  dānaṃ  detha  cittikataṃ
dānaṃ   detha   anapaviṭṭhaṃ   dānaṃ   detha   pāyāsi   rājañño  asakkaccaṃ
dānaṃ    datvā   asahatthā   dānaṃ   datvā   acittikataṃ   dānaṃ   datvā
apaviṭṭhaṃ   dānaṃ   datvā  kāyassa  bhedā  parammaraṇā  cātummahārājikānaṃ
devānaṃ   sahabyataṃ   upapanno   suññaṃ   serīsakavimānaṃ   yo   pana  tassa
dāne   vāvaṭo   ahosi   uttaro  nāma  māṇavo  so  sakkaccaṃ  dānaṃ
datvā   sahatthā   dānaṃ  datvā  cittikataṃ  dānaṃ  datvā  anapaviṭṭhaṃ  dānaṃ
Datvā   kāyassa   bhedā   parammaraṇā   sugatiṃ   saggaṃ   lokaṃ  upapanno
devānaṃ tāvatiṃsānaṃ sahabyatanti.
     {330.2}   Athakho   āyasmā   gavampati   manussalokaṃ  āgantvā
evamārocesi  sakkaccaṃ  dānaṃ  detha  sahatthā  dānaṃ  detha  cittikataṃ dānaṃ
detha  anapaviṭṭhaṃ  dānaṃ  detha  pāyāsi  rājañño  asakkaccaṃ  dānaṃ  datvā
asahatthā   dānaṃ  datvā  acittikataṃ  dānaṃ  datvā  apaviṭṭhaṃ  dānaṃ  datvā
kāyassa    bhedā   parammaraṇā   cātummahārājikānaṃ   devānaṃ   sahabyataṃ
upapanno   suññaṃ  serīsakavimānaṃ  yo  pana  tassa  dāne  vāvaṭo  ahosi
uttaro  nāma  māṇavo  so  sakkaccaṃ  dānaṃ  datvā  sahatthā dānaṃ datvā
cittikataṃ   dānaṃ   datvā   anapaviṭṭhaṃ   dānaṃ   datvā   kāyassa   bhedā
parammaraṇā    sugatiṃ    saggaṃ    lokaṃ   upapanno   devānaṃ   tāvatiṃsānaṃ
sahabyatanti.
                  Pāyāsirājaññasuttaṃ niṭṭhitaṃ dasamaṃ.
                                  --------
                                Tassuddānaṃ
        apadānaṃ 1- nidānañca     nibbānañca sudassanaṃ
        janavasabhagovindaṃ               samayaṃ sakkapañhakaṃ 2-
        satipaṭṭhānapāyāsi          mahāvaggoti vuccatīti 3-.
                                  --------
@Footnote: 1 Ma. mahāpadāna nidānaṃ. 2 Sī. Yu. sakkameva ca. 3 Sī. Yu. mahāvaggassa
@saṅgaho.


             The Pali Tipitaka in Roman Character Volume 10 page 380-396. https://84000.org/tipitaka/pitaka_item/roman_item.php?book=10&item=319&items=12              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item.php?book=10&item=319&items=12&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=10&item=319&items=12              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=10&item=319&items=12              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=10&i=319              Contents of The Tipitaka Volume 10 https://84000.org/tipitaka/read/?index_10 https://84000.org/tipitaka/english/?index_10

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]