ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

Ṭhapetvā kammaṃ tharonti. Yāva kappuṭṭhānā taṃ ṭhānaṃ tādisameva bhavissati.
Tañca kho pana na tathāgatassa iddhānubhāvena, tesaṃyeva pana guṇasampattiyā.
Tesañhi "sammāsambuddho kattha na labheyya, amhākaṃ nāma dvinnaṃ andhakānaṃ
nivesanaṃ uttiṇaṃ kāresī"ti na tappaccayā domanassaṃ udapādi, "sadevake loke
aggapuggalo amhākaṃ nivesanā tiṇaṃ āharāpetvā gandhakuṭiṃ chādāpesī"ti pana
tesaṃ anappakaṃ balavasomanassaṃ udapādi. Iti tesaṃyeva guṇasampattiyā idaṃ paṭihāriyaṃ
jātanti veditabbaṃ.
      [292] Taṇḍulavāhasatānīti ettha dve sakaṭāni 1- eko vāhoti
veditabbo. Tadupiyañca sūpeyyanti sūpatthāya tadanurūpaṃ telaphāṇitādiṃ.
Bhikkhusahassassa 2- temāsatthāya bhattaṃ bhavissatīti kira saññāya rājā ettakaṃ pesesi.
Alamme raññova hotūti kasmā paṭikkhipi? adhigatappicchatāya. Evaṃ kirassa ahosi
"nāhaṃ raññā diṭṭhapubbo, kathaṃ nu kho pesesī"ti. Tato cintesi "satthā bārāṇasiṃ
gato, addhā so raññā 3- vassāvāsaṃ yāciyamāno mayhaṃ paṭiññātabhāvaṃ ārocetvā
mama guṇakathaṃ kathesi, guṇakathāya laddhalābho pana naṭena naccitvā laddhaṃ viya
gāyakena gāyitvā laddhaṃ viya ca hoti. Kiṃ mayhaṃ iminā, kammaṃ katvā uppannena
mātāpitūnaṃpi sammāsambuddhassapi upaṭṭhānaṃ sakkā kātun"ti. Sesaṃ sabbattha
uttānamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                      ghaṭikārasuttavaṇṇanā niṭṭhitā.
                          ------------
@Footnote: 1 ka. sakaṭasatāni     2 cha.Ma. vīsatibhikkhu...           3 cha.Ma. rañño



             The Pali Atthakatha in Roman Book 9 page 209. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=9&A=5263              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=9&A=5263              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=13&i=403              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=13&A=6596              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=13&A=7683              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=13&A=7683              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]