ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

page209.

Ṭhapetvā kammaṃ tharonti. Yāva kappuṭṭhānā taṃ ṭhānaṃ tādisameva bhavissati. Tañca kho pana na tathāgatassa iddhānubhāvena, tesaṃyeva pana guṇasampattiyā. Tesañhi "sammāsambuddho kattha na labheyya, amhākaṃ nāma dvinnaṃ andhakānaṃ nivesanaṃ uttiṇaṃ kāresī"ti na tappaccayā domanassaṃ udapādi, "sadevake loke aggapuggalo amhākaṃ nivesanā tiṇaṃ āharāpetvā gandhakuṭiṃ chādāpesī"ti pana tesaṃ anappakaṃ balavasomanassaṃ udapādi. Iti tesaṃyeva guṇasampattiyā idaṃ paṭihāriyaṃ jātanti veditabbaṃ. [292] Taṇḍulavāhasatānīti ettha dve sakaṭāni 1- eko vāhoti veditabbo. Tadupiyañca sūpeyyanti sūpatthāya tadanurūpaṃ telaphāṇitādiṃ. Bhikkhusahassassa 2- temāsatthāya bhattaṃ bhavissatīti kira saññāya rājā ettakaṃ pesesi. Alamme raññova hotūti kasmā paṭikkhipi? adhigatappicchatāya. Evaṃ kirassa ahosi "nāhaṃ raññā diṭṭhapubbo, kathaṃ nu kho pesesī"ti. Tato cintesi "satthā bārāṇasiṃ gato, addhā so raññā 3- vassāvāsaṃ yāciyamāno mayhaṃ paṭiññātabhāvaṃ ārocetvā mama guṇakathaṃ kathesi, guṇakathāya laddhalābho pana naṭena naccitvā laddhaṃ viya gāyakena gāyitvā laddhaṃ viya ca hoti. Kiṃ mayhaṃ iminā, kammaṃ katvā uppannena mātāpitūnaṃpi sammāsambuddhassapi upaṭṭhānaṃ sakkā kātun"ti. Sesaṃ sabbattha uttānamevāti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya ghaṭikārasuttavaṇṇanā niṭṭhitā. ------------ @Footnote: 1 ka. sakaṭasatāni 2 cha.Ma. vīsatibhikkhu... 3 cha.Ma. rañño


             The Pali Atthakatha in Roman Book 9 page 209. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=9&A=5263&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=9&A=5263&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=13&i=403              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=13&A=6596              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=13&A=7683              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=13&A=7683              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]