ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 8 : PALI ROMAN Ma.A. (papa–ca.2)

page259.

Saññañca vedanañca nirodhetvā nirodhasamāpajjanaṃ, chārikāya pihitaaṅgārā viya 1- rūpajīvitindriyaṃ kammajatejodhātu vattati, 1- purisassa puna jālāya atthe sati chārikāpanayanādīni viya bhikkhuno yathāparicchinnakālāgamanaṃ, aggijālāya pavatti viya puna arūpadhammesu uppannesu rūpārūpappavatti veditabbā. Āyu usmā ca viññāṇanti rūpajīvitindriyaṃ, kammajatejodhātu, cittanti ime tayo dhammā yadā imaṃ rūpakāyaṃ jahanti, athāyaṃ acetanaṃ kaṭṭhaṃ viya paṭhaviyaṃ chaḍḍito setīti attho. Vuttaṃ cetaṃ:- "āyu usmā ca viññāṇaṃ yadā kāyaṃ jahantimaṃ apaviddho tadā seti parabhattaṃ acetanan"ti. 2- Kāyasaṅkhārāti assāsapassāsā. Vacīsaṅkhārāti vitakkavicāRā. Cittasaṅkhārāti saññāvedanā. Āyūti rūpajīvitindriyaṃ. Paribhinnānīti upahatāni, vinaṭṭhānīti attho. Tattha keci "nirodhasamāpannassa cittasaṅkhārāva niruddhā"ti vacanato cittaṃ aniruddhaṃ hoti, tasmā sacittakā ayaṃ samāpattīti vadanti. Te vattabbā vacīsaṅkhārāpissa niruddhāti vacanato vācā aniruddhā hoti, tasmā nirodhasamāpannena dhammaṃpi kathentena sajjhāyaṃpi karontena nisīditabbaṃ siyā. "yo cāyaṃ mato kālakatopi, 3- tassāpi cittasaṅkhārā niruddhā"ti vacanato cittaṃ aniruddhaṃ bhaveyya, tasmā kālakate mātāpitaro vā arahante vā jhāpayantena anantariyakammaṃ kataṃ bhaveyya. Iti byañjane abhinivesaṃ akatvā ācariyānaṃ naye ṭhatvā attho upaparikkhitabbo. Attho hi paṭisaraṇaṃ, na byañjanaṃ. Indriyāni vippasannānīti kiriyamayappavattasmiṃ hi vattamāne bahiddhā ārammaṇesu pasāde ghaṭentesu indriyāni kilamantāni upahatāni makkhitāni viya honti vātādīhi uṭṭhitena rajena catumahāpathe ṭhapitaādāso viya. Yathā pana thavikāyaṃ pakkhipitvā mañjūsādīsu ṭhapito ādāso antoyeva virocati, evaṃ @Footnote: 1 cha.Ma. ime pāṭhā na dissanti Ma. rūpajīvitindriyaṃ kammajatejodhātu cāti @2 saṃ. khandha. 17/95/113 pheṇapiṇḍūpamasutta 3 cha.Ma. kālaṅkato

--------------------------------------------------------------------------------------------- page260.

Nirodhasamāpannassa bhikkhuno antonirodhe pañca pasādā ativiya virocanti. Tena vuttaṃ "indriyāni vippasannānī"ti. [458] Kati panāvuso paccayāti idha kiṃ pucchati? nirodhassa anantarapaccayaṃ Nevasaññānāsaññāyatanaṃ pucchissāmīti pucchati. Vissajjane panassa sukhassa ca pahānāti cattāro apagamanapaccayā kathitā. Animittāyāti idha kiṃ pucchati? nirodhato vuṭṭhānakaphalasamāpattiṃ pucchissāmīti pucchati. Avasesasamāpattivuṭṭhānaṃ hi bhavaṅgena hoti, nirodhavuṭṭhānaṃ pana vipassanānissandāya phalasamāpattiyāti tameva pucchati. Sabbanimittānanti rūpādīnaṃ sabbārammaṇānaṃ. Animittāya ca dhātuyā manasikāroti sabbanimittāpagatāya nibbānadhātuyā manasikāro, phalasamāpatti- sahajātamanasikāraṃ sandhāyāha. Iti heṭṭhā nirodhapādakaṃ paṭhamajjhānaṃ gahitaṃ, nirodhassa anantarapaccayaṃ nevasaññānāsaññāyatanaṃ gahitaṃ, idha nirodhato vuṭṭhānakaphalasamāpatti gahitāti. Imasmiṃ ṭhāne nirodhakathā kathetabbā hoti. Sā "dvīhi phalehi samannāgatattā tayo ca saṅkhārānaṃ paṭippassaddhiyā soḷasahi ñāṇacariyāhi navahi samādhicariyāhi vasībhāvatāpaññā nirodhasamāpattiyā ñāṇan"ti evaṃ paṭisambhidāmagge 1- āgatā. Visuddhimagge panassā sabbākārena vinicchayakathā kathitā. Idāni valañjanasamāpattiṃ pucchanto kati panāvuso paccayātiādimāha. Nirodhato hi vuṭṭhānakaphalasamāpattiṭhiti nāma na hoti, ekadvecittavārameva 2- pavattitvā bhavaṅgaṃ otarati. Ayañhi bhikkhu sattadivase arūpappavattaṃ nirodhetvā nisinno nirodhā vuṭṭhānakaphalasamāpattiyaṃ na ciraṃ tiṭṭhati. Valañjanasamāpattiyaṃ pana addhānaparicchedova pamāṇaṃ. Tasmā sā ṭhitā nāma hoti. Tenāha "animittāya cetovimuttiyā ṭhitiyā"ti. Tassā ciraṭṭhitatthaṃ kati paccayāti attho. Vissajjane panassā pubbe ca abhisaṅkhāroti addhānaparicchedo vutto. Vuṭṭhānāyāti idha bhavaṅgavuṭṭhānaṃ pucchati. Vissajjanepissā sabbanimittānañca manasikāroti rūpādinimittavasena bhavaṅgasahajātamanasikāro vutto. @Footnote: 1 khu. paṭi. 31/217/143 ñāṇakathā (syā) 2 cha.Ma. ekaṃ dve cittavārameva

--------------------------------------------------------------------------------------------- page261.

[459] Yā cāyaṃ āvusoti idha kiṃ pucchati? idha aññaṃ abhinavaṃ nāma natthi. Heṭṭhā kathitadhammeyeva ekato samodhānetvā pucchāmīti pucchati. Kattha panete kathitā "nīlaṃpi sañjānāti pītakaṃpi, lohitakaṃpi, odātaṃpi sañjānātī"ti 1- etasmiṃ hi ṭhāne appamāṇā cetovimutti kathitā. "natthi kiñcīti ākiñcaññāyatanaṃ neyyan"ti 2- ettha ākiñcaññaṃ. "paññācakkhunā pajānātī"ti 2- ettha suññatā kathitā. "kati panāvuso paccayā animittāya cetovimuttiyā ṭhitiyā vuṭṭhānāyā"ti ettha animittā. Evaṃ heṭṭhā kathitāva imasmiṃ ṭhāne ekato samodhānetvā pucchati. Taṃ pana paṭikkhipitvā etā tasmiṃ tasmiṃ ṭhāne niddiṭṭhā vāti vatvā aññe cattāro dhammā ekanāmakā atthi, eko dhammo catunāmako atthi, ekaṃ 3- pākaṭaṃ katvā kathāpetuṃ idha pucchatīti aṭṭhakathāyaṃ sanniṭṭhānaṃ kataṃ. Tassa 4- vissajjane ayaṃ vuccatāvuso appamāṇā cetovimuttīti ayaṃ pharaṇaappamāṇatāya appamāṇā nāma, ayañhi appamāṇe vā satte pharati, ekasmiṃpi vā satte asesetvā pharati. Ayaṃ vuccatāvuso ākiñcaññāti ārammaṇakiñcanassa abhāvato ākiñcaññā. Attena vāti attabhāvaposapuggalādisaṅkhātena attaniyāmena 5- suññaṃ. Attaniyena vāti cīvarādiparikkhārasaṅkhātena attaniyena suññaṃ, animittāti rāganimittādīnaṃ abhāveneva animittā, arahattaphalasamāpattiṃ sandhāyāha. Nānatthā ceva nānābyañjanā cāti byañjanaṃpi nesaṃ nānā atthopi. Tattha byañjanassa nānatā pākaṭāva. Attho pana appamāṇā cetovimutti bhummantarato 6- mahaggatāeva hoti, rūpāvacarā, ārammaṇato sattapaṇṇattiārammaṇā. Ākiñcaññā bhummantarato mahaggatā arūpāvacarā, ārammaṇato na vattabbārammaṇā. Suññatā bhummantarato kāmāvacarā, ārammaṇato saṅkhārārammaṇā. Vipassanā hi ettha suññatāti adhippetā. Animittā bhummantarato lokuttarā, ārammaṇato nibbānārammaṇā. @Footnote: 1 Ma.mū. 12/450/402 2 Ma.mū. 12/451/403 3 cha.Ma. etaṃ @4 cha.Ma. tassā 5 cha.Ma. attena 6 cha.Ma. bhūmantarato

--------------------------------------------------------------------------------------------- page262.

Rāgo kho āvuso pamāṇakaraṇotiādīsu yathā pabbatapāde pūtipaṇṇarasaudakaṃ nāma hoti kāḷavaṇṇaṃ, olokentānaṃ byāmasatagambhīraṃ viya khāyati, yaṭṭhiṃ vā rajjuṃ vā gahetvā minantassa piṭṭhipādottharaṇamattaṃpi na hoti, evameva yāva rāgādayo nuppajjanti, tāva puggalaṃ sañjānituṃ na sakkā hoti, 1- sotāpanno viya sakadāgāmī viya anāgāmī viya ca khāyati. Yadā panassa rāgādayo uppajjanti, tadā ratto duṭṭho muḷhoti paññāyati. Iti ete "ettako ayan"ti puggalassa pamāṇaṃ dassento viya uppajjantīti pamāṇakaraṇā nāma vuttā. Yāvatā kho āvuso appamāṇā cetovimuttiyoti yattakā appamāṇā cetovimuttiyo. Kittakā pana tā? cattāro brahmavihārā, cattāro maggā, cattāri ca phalānīti dvādasa. Tattha brahmavihārā pharaṇaappamāṇatāya appamāṇā. Sesā pamāṇakaraṇakilesānaṃ abhāvena appamāṇā, nibbānaṃpi appamāṇameva, cetovimutti pana na hoti, tasmā na gahitaṃ. Akuppāti arahattaphalacetovimutti, sā hi tāsaṃ sabbajeṭṭhakā, 2- tasmā aggamakkhāyatīti vuttā, rāgo kho āvuso kiñcanoti rāgo uppajjitvāpi puggalaṃ kiñcati maddati palibuddhati. 3- Tasmā kiñcanoti vutto. Manussā kira goṇehi khalaṃ maddāpentā kiñcehi kapilakiñcehi kāḷakāti vadanti, evaṃ maddanattho kiñcanatthoti veditabbo. Dosamohesupi eseva nayo. Ākiñcaññā cetovimuttiyo nāma nava dhammā ākiñcaññāyatanañca maggaphalāni ca. Tattha ākiñcaññāyatanaṃ kiñcanaṃ ārammaṇaṃ assa natthīti ākiñcaññaṃ, maggaphalāni kiñcanānaṃ maddanapalibuddhanakilesānaṃ natthitāya ākiñcaññāni, nibbānaṃpi ākiñcaññaṃ, cetovimutti pana na hoti, tasmā na gahitaṃ. Rāgo kho āvuso nimittakaraṇotiādīsu yathā nāma dvinnaṃ kulānaṃ sadisā dve vacchakā honti. Yāva tesaṃ lakkhaṇaṃ na kataṃ hoti, tāva "ayaṃ asukakulassa vacchako, ayaṃ asukakulassā"ti na sakkā honti jānituṃ. Yadā pana tesaṃ sattisūlādīsu aññataraṃ lakkhaṇaṃ kataṃ hoti, tadā sakkā honti jānituṃ. Evameva yāva puggalassa rāgo nuppajjati, tāva na sakkā hoti jānituṃ ariyo @Footnote: 1 cha.Ma. honti 2 cha.Ma. sabbajeṭṭhikā 3 cha.Ma. palibundhati

--------------------------------------------------------------------------------------------- page263.

Vā puthujjano vāti. Rāgo panassa uppajjamānova sarāgo nāma ayaṃ puggaloti sañjānananimittaṃ karonto viya uppajjati, tasmā "nimittakaraṇo"ti vutto. Dosamohesupi eseva nayo. Animittā cetovimuttiyo nāma terasa dhammā vipassanā, cattāro āruppā, cattāro maggā, cattāri ca phalānīti. Tattha vipassanā niccanimittaṃ sukhanimittaṃ attanimittaṃ ugghāṭetīti animittā nāma. Cattāro āruppā rūpanimittassa abhāvena animittā nāma. Maggaphalāni nimittakaraṇānaṃ kilesānaṃ abhāvena animittāni. Nibbānaṃpi animittameva, taṃ pana cetovimutti na hoti, tasmā na gahitaṃ. Atha kasmā suññatā cetovimutti na gahitāti sā "suññā rāgenā"tiādivacanato sabbattha anupaviṭṭhāva, tasmā visuṃ na gahitā. Ekatthāti ārammaṇavasena ekatthā, appamāṇaṃ ākiñcaññaṃ suññataṃ animittanti hi sabbānetāni nibbānasseva nāmāni, iti iminā pariyāyena ekatthā. Aññasmiṃ panaṭṭhāne appamāṇā honti, aññasmiṃ ākiñcaññā aññasmiṃ suññatā aññasmiṃ animittāti. Iminā pariyāyena nānābyañjanā. Iti thero yathānusandhināva desanaṃ niṭṭhapesīti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya mahāvedallasuttavaṇṇanā niṭṭhitā. --------------------


             The Pali Atthakatha in Roman Book 8 page 259-263. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=8&A=6631&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=8&A=6631&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=12&i=493              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=12&A=9220              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=12&A=10857              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=12&A=10857              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]